समाचारं

शिक्षा उपमन्त्री जिमु न्यूज इत्यस्मै उत्तरं दत्तवान् यत् व्यावसायिकमहाविद्यालयेषु अध्यापनार्थं उद्यमानाम् अत्यन्तं कुशलप्रतिभानां प्रबन्धनप्रतिभानां च सशक्तसमर्थनम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता याओ युन

२९ अगस्तस्य अपराह्णे राज्यपरिषदः सूचनाकार्यालयेन "शिक्षकाणां भावनां अग्रे सारयितुं उच्चगुणवत्तानिर्माणस्य सुदृढीकरणे च चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राज्यपरिषदः च रायाः" इति परिचयार्थं पत्रकारसम्मेलनं कृतम् नवीनयुगे व्यावसायिकशिक्षकाः"। जिमु न्यूजस्य एकस्य संवाददातुः प्रश्नस्य उत्तरे शिक्षामन्त्रालयस्य उपमन्त्री वाङ्ग जियायी इत्यनेन उक्तं यत् शिक्षामन्त्रालयः विद्यालयानां उद्यमानाञ्च मध्ये परस्परनियुक्तितन्त्रस्य अनुकूलनं करिष्यति, उच्चकुशलप्रतिभानां, प्रबन्धनप्रतिभानां च सशक्ततया समर्थनं करिष्यति उद्यमाः व्यावसायिकमहाविद्यालयेषु अध्यापनं कुर्वन्ति, अधिकं च " जीवजलस्य स्रोतः " इति इन्जेक्शनं कुर्वन्ति ।

जिमु न्यूज रिपोर्टर् इत्यनेन एकः प्रश्नः पृष्टः (फोटो स्रोतः: guoxin.com)

सभायां जिमु न्यूजस्य एकः संवाददाता पृष्टवान् यत् व्यावसायिकशिक्षा विशालस्य देशस्य निर्माणेन सह सम्बद्धा अस्ति, तथा च उत्तमव्यावसायिकशिक्षायाः संचालनं उच्चगुणवत्तायुक्तेन व्यावसायिकशिक्षाशिक्षकदलेन अविभाज्यम् अस्ति व्यावसायिकशिक्षाशिक्षकदलस्य निर्माणं सुदृढं कर्तुं? अन्ये के उपायाः करिष्यन्ते ?

वाङ्ग जियायी इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु शिक्षामन्त्रालयेन प्रासंगिकविभागैः सह व्यावसायिकशिक्षणकर्मचारिणां निर्माणं सुदृढं कर्तुं बहु कार्यं कृतम् अस्ति। प्रणालीनिर्माणस्य दृष्ट्या नूतनयुगे व्यावसायिकशिक्षाशिक्षकदलस्य निर्माणार्थं सुधारस्य कार्यान्वयनयोजनायाः प्रवर्तनं कृतम्, व्यावसायिकशिक्षायां "द्विगुणयोग्य"शिक्षकाणां परिचयमानकाः निर्मिताः, व्यावसायिकविद्यालयशिक्षकाणां कृते अभ्यासविनियमाः ' उद्यमाः जारीकृताः, व्यावसायिकविद्यालयेषु अंशकालिकशिक्षकाणां कृते प्रबन्धनपरिपाटाः संशोधिताः, घोषिताः च शिक्षकयोग्यतानिर्माणव्यवस्थायां निरन्तरं सुधारः कृतः अस्ति।

प्रणालीनिर्माणस्य दृष्ट्या विद्यालयाः उद्यमाः च संयुक्तरूपेण २१३ "द्वययोग्य" शिक्षकप्रशिक्षणमूलानि प्रधानप्रशिक्षणमूलानि च निर्मितवन्तः, २०२ राष्ट्रियव्यावसायिकशिक्षाशिक्षकउद्यमअभ्यास आधाराणि निर्मितवन्तः, व्यावसायिकक्षेत्रे शिक्षकानां गुणवत्तां सुधारयितुम् योजनां च निरन्तरं कार्यान्वितवन्तः colleges and implement a five-year cycle सर्वेषां शिक्षकाणां प्रशिक्षणं कृतम् अस्ति, तथा च "राष्ट्रीयप्रदर्शनमार्गदर्शनं, प्रान्तीयस्तरीयसमग्रकार्यन्वयनं, नगरं काउण्टी च संयुक्तप्रतिश्रुतिः, विद्यालयाधारितलक्षणप्रशिक्षणं च" इति चतुर्स्तरीयव्यावसायिकशिक्षकप्रशिक्षणव्यवस्था कृता अस्ति निरन्तरं सुधरति।

परियोजनाप्रवर्धनस्य दृष्ट्या "नवयुगव्यावसायिकविद्यालयप्रसिद्धशिक्षकाः (प्रसिद्धशिल्पिनः) प्रसिद्धप्रधानाध्यापकप्रशिक्षणयोजना" प्रारब्धाः कार्यान्विताः च, ८० व्यावसायिकशिक्षाराष्ट्रीयप्रशिक्षणप्रदर्शनपरियोजनानि कार्यान्विताः, ५११ राष्ट्रियस्तरीयव्यावसायिकशिक्षाशिक्षकनवाचारदलानां निर्माणं कृतम् , तथा 1,792 शिक्षक उद्यम अभ्यास परियोजनाः विमोचिताः , तथा च एकस्मिन् समये जर्मनी इत्यादिषु अपेक्षाकृतं विकसितव्यावसायिकशिक्षायुक्तेषु देशेषु प्रशिक्षणं कर्तुं शिक्षकान् संगठितम्, येन व्यावसायिकशिक्षकयोग्यतायाः उन्नयनार्थं सशक्तं समर्थनं प्रदत्तम्।

पत्रकारसम्मेलनस्थलम् (फोटोस्रोतः: guoxin.com)

वाङ्ग जियायी इत्यनेन अपि उक्तं यत् अग्रिमे चरणे शिक्षामन्त्रालयः व्यावसायिकशिक्षणकर्मचारिणां निर्माणं अधिकं प्रवर्धयितुं प्रासंगिकविभागैः सह कार्यं करिष्यति। प्रथमं व्यावसायिकशिक्षायाः अर्थनिर्माणं प्रकाशयितुं, शिक्षकपरिवेशव्यवस्थायां योग्यताव्यवस्थायां च सुधारः, व्यावसायिकमानकानां अनुकूलनं, "द्विगुणयोग्य"शिक्षकाणां पहिचानं सुदृढं कर्तुं, व्यावसायिकशिक्षकयोग्यतायाः निर्माणार्थं ठोसमूलं स्थापयितुं च भवति।

द्वितीयं प्रशिक्षणव्यवस्थायां सुधारं कर्तुं, उच्चस्तरीयविश्वविद्यालयानाम्, उच्चव्यावसायिकविद्यालयानाम्, उद्यमानाञ्च समर्थनं कृत्वा व्यावसायिकशिक्षाशिक्षकाणां कृते एकीकृतप्रशिक्षणं संयुक्तरूपेण कर्तुं, व्यावसायिकमहाविद्यालयशिक्षकाणां कृते गुणवत्तासुधारयोजनायाः अनुकूलनं कार्यान्वयनञ्च, उद्यमव्यवहारव्यवस्थायां सुधारं कर्तुं च व्यावसायिकशिक्षाशिक्षकाणां, तथा च व्यावसायिकशिक्षकाणां योग्यतायां सुधारः भवति।

तृतीयः प्रदर्शनपरियोजनानां नेतृत्वं सुदृढं कर्तुं, व्यावसायिकशिक्षायाः कृते राष्ट्रियप्रशिक्षणप्रदर्शनपरियोजनानां अभिनवरूपेण कार्यान्वयनम्, व्यावसायिकशिक्षाशिक्षकाणां कृते अभिनवशिक्षणदलानां निर्माणं प्रवर्धयितुं, प्रसिद्धशिक्षकाणां, प्रसिद्धशिल्पिनां, प्रसिद्धानां प्राचार्याणां च सशक्ततया संवर्धनं, अन्तर्राष्ट्रीयविनिमयस्य प्रचारं निरन्तरं कर्तुं च शिक्षकाणां सहकार्यं, व्यावसायिकशिक्षकाणां व्यावसायिकविकासस्य नेतृत्वं च करोति।

चतुर्थं विद्यालयानां उद्यमानाञ्च मध्ये परस्परनियुक्तितन्त्रस्य अनुकूलनं, क्षेत्रीयउद्योगेषु उद्योगस्य शिक्षायाः च एकीकरणं प्रवर्धयितुं, व्यावसायिकशिक्षाशिक्षकाणां सहकारिविकासजालस्य अनुकूलनं कर्तुं, उद्योगोद्यमानां प्रतिभानां परिचयस्य तन्त्रे सुधारं कर्तुं, उच्चस्य च सशक्ततया समर्थनं कर्तुं च अस्ति -व्यावसायिकमहाविद्यालयेषु अध्यापनार्थं व्यावसायिकशिक्षां च प्रदातुं उद्यमानाम् कुशलप्रतिभाः प्रबन्धनप्रतिभाः च शिक्षणकर्मचारिणां निर्माणेन अधिकं "जीवितजलस्य स्रोतः" प्रविष्टः भविष्यति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया