समाचारं

“नवधनवान्” इति प्रशंसितः अटूर् इत्यस्य गृहमूल्यानां न्यूनता आरब्धा अस्ति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यमवर्गेण "नवधनवान्" इति प्रशंसितः अटूर्-संस्थायाः गृहमूल्यानां न्यूनता आरब्धा अस्ति ।

२९ अगस्तस्य सायं चीनीयहोटेलशृङ्खला atour group (nasdaq:atat) इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनं प्रकाशितम् ।द्वितीयत्रिमासे अटूर् इत्यनेन कुलराजस्वं १.७९७ अरब युआन् प्राप्तम्, यत् वर्षे वर्षे ६४.५% वृद्धिः अभवत् । ;

प्रथमत्रिमासिकदत्तांशं सहितं, अटूर् समूहः वर्षस्य प्रथमार्धे ३.२६५ अरब युआन् इत्यस्य सञ्चितराजस्वं प्राप्तवान्, यत् वर्षे वर्षे ७४.९३% वृद्धिः अभवत्, यत् वर्षे वर्षे ५६२ मिलियन युआन् शुद्धलाभं प्राप्तवान्; वर्षे ११८.३३% वृद्धिः अभवत् । अटूर् समूहेन आगामिषु त्रयेषु वर्षेषु प्रकटितस्य शेयरधारकप्रतिफलनस्य लाभांशनीत्याः अनुसारं नियोजितं वार्षिकं सञ्चितलाभांशवितरणं पूर्ववित्तवर्षस्य शुद्धलाभस्य ५०% तः न्यूनं न भविष्यति।

अगस्तमासस्य २९ दिनाङ्के पूर्वसमये अटूर्-नगरं १३.३२% वृद्ध्या उद्घाटितम् ।

३० अगस्तदिनाङ्के अनेकेषां होटेल-समूहानां शेयर-मूल्यानि अपि सुधरितानि तेषु अमेरिका-सूचीकृतस्य हुआझु-समूहस्य ६.३% वृद्धिः अभवत्, हाङ्गकाङ्ग-सूचीकृतस्य बीजिंग-पर्यटन-होटेलस्य, जिन्जियाङ्ग-समूहस्य च सत्रस्य कालखण्डे ४% अधिकं वृद्धिः अभवत्

औसतं दैनिकगृहमूल्यानि न्यूनीभवन्ति, परन्तु भण्डारस्य उद्घाटनं त्वरितम् अस्ति

अस्मिन् वर्षे प्रथमार्धे औसतकक्षदरेषु न्यूनता होटेल-उद्योगे आदर्शः अभवत् ।

प्रथमत्रिमासिकसम्मेलनकॉलस्य पूर्वमेव अटूर् संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च वाङ्ग हैजुन् इत्यनेन स्पष्टतया उक्तं यत् द्वितीयत्रिमासे revpar (राजस्वस्य औसतं उपलब्धाः कक्ष्याः) प्रथमत्रिमासे अपेक्षया अधिकं तनावपूर्णाः भवितुम् अर्हन्ति। वित्तीयप्रतिवेदने ज्ञायते यत् द्वितीयत्रिमासे सर्वेषां अटूर् समूहहोटेलानां revpar ३५८.७ युआन् आसीत्, यत् एडीआर (औसतदैनिककक्षदरेण) ४४०.६ युआन् आसीत्, वर्षे वर्षे ७.२% न्यूनता;

२९ अगस्तस्य सायं सम्मेलने अटूर् प्रबन्धनेन उक्तं यत् एडीआर तथा रेवपीएआर इत्येतयोः न्यूनता मुख्यतया गतवर्षस्य समानकालस्य औसतदैनिकगृहमूल्यानां उच्चाधारस्य कारणेन प्रभाविता अस्ति। तदतिरिक्तं गतवर्षे ग्रीष्मकालीनयात्राणां संख्या २०१९ तमे वर्षे स्तरं महत्त्वपूर्णतया अतिक्रान्तवती, तथा च उच्चः आधारदबावः अद्यापि विद्यते "समग्रवर्षस्य प्रतीक्षां कृत्वा revpar कार्यप्रदर्शने तुल्यकालिकरूपेण महती अनिश्चितता अस्ति

अटूर् इत्यनेन प्रकटितस्य निगमग्राहकयोगदानस्य अनुपातस्य अनुसारं निगमसमझौतानां अन्तर्गतं विक्रीतस्य कक्षरात्रेः अनुपातः द्वितीयत्रिमासे १९.३% यावत् वर्धितः, यत् वर्षे वर्षे ०.९ प्रतिशताङ्कस्य वृद्धिः अभवत्, यत् उद्योगे तुल्यकालिकरूपेण अधिकम् अस्ति तुलनायै हुआझू समूहस्य निगमग्राहकानाम् कक्षरात्रौ योगदानस्य अनुपातः ९%-११% परिमितः अस्ति । परन्तु एतेन इदमपि ज्ञायते यत् व्यावसायिकयात्रामागधायां सापेक्षिकदुर्बलतायाः अटूर् इत्यस्य revpar इत्यस्य उपरि निश्चितः प्रभावः भविष्यति।

यद्यपि वर्षस्य प्रथमार्धे होटेल-उद्योगस्य वृद्धि-दरः मन्दः अभवत् तथापि अटूर्-समूहस्य भण्डारस्य उद्घाटनं विस्तारं च मन्दं न जातम् ।

द्वितीयत्रिमासे अटूर् इत्यनेन १२३ नूतनानि होटलानि उद्घाटितानि, यत् गतवर्षस्य समानकालस्य तुलने ७६% वृद्धिः अभवत् नूतनानां भण्डाराणां उद्घाटनस्य संख्या त्रैमासिकरूपेण उच्चतमं स्तरं प्राप्तवान्, वर्षस्य प्रथमार्धे कुलम् २२० नवीनहोटेलानि उद्घाटितानि . द्वितीयत्रिमासिकस्य अन्ते अटूर् समूहेन संचालितानाम् होटेलानां संख्या १४१२ अभवत्, यत् गतवर्षस्य अन्ते १७% अधिकम् अस्ति ।

"अस्माकं होटेलजालविस्तारस्य गतिः द्वितीयत्रिमासे प्रबलः एव अभवत्, २०२५ तमे वर्षे २००० उत्तमहोटेलानां लक्ष्यं प्रति वयं त्वरिततां गच्छामः" इति वाङ्ग हैजुन् अवदत् २०२३ तमस्य वर्षस्य आरम्भे अटूर् इत्यनेन "चीन-अनुभवः, द्वौ सहस्राणि उत्तम-भण्डाराः" इति रणनीतिकं लक्ष्यं निर्धारितम्, २०२५ तमस्य वर्षस्य अन्ते यावत् २००० उच्चगुणवत्तायुक्तानि होटलानि उद्घाटयितुं योजना अस्ति

सम्मेलन-कौले अटूर्-प्रबन्धनेन प्रकटितं यत् वर्षस्य प्रथमार्धे त्वरित-उद्घाटनस्य कारणात् कम्पनी विश्वसिति यत् अस्मिन् वर्षे नव-उद्घाटित-होटेल्-सङ्ख्या ३६० तः ४०० यावत् वर्धते, येन निर्धारित-भण्डार-उद्घाटनस्य लक्ष्य-सङ्ख्या वर्धते | संवत्सरस्य आरम्भे । द्वितीयत्रिमासे अटूर् इत्यनेन हस्ताक्षरितानां अनुबन्धानां संख्यायां तीव्रगत्या वृद्धिः अभवत्, द्वितीयत्रिमासिकस्य अन्ते यावत् पाइपलाइनपरियोजनानां संख्या ७१२ यावत् अभवत् इति कथ्यते

अस्मिन् वर्षे मार्चमासे एकलब्राण्ड् "अटूर् होटेल्स्" इत्यस्य अन्तर्गतं संचालितानाम् होटेलानां संख्या १,००० यावत् अभवत् प्रबन्धनेन उक्तं यत् अटूर् समूहः किङ्ग्जु इत्यस्य संवर्धनं समूहस्य द्वितीयसहस्र-भण्डार-ब्राण्ड्-रूपेण कर्तुं विश्वसिति। ३० जूनपर्यन्तं समूहेन उद्घाटितानां किङ्ग्जु ३.० होटेलानां संख्या ५४ अभवत् ।

परन्तु अल्पकाले एव द्वितीयं सहस्र-भण्डार-ब्राण्ड्-प्रक्षेपणं सुकरं न भवति । अटूर्-नगरस्य वर्तमान-१,४१२-होटेल्-मध्ये १,०६३-मध्यम-उच्च-अन्त-अटूर्-होटेल्-स्थानानि सन्ति, येषां ७५% भागः अस्ति, तदनन्तरं मध्य-उच्च-अन्त-अटूर्-एक्स्-होटेल्-स्थानानि सन्ति, येषु १५३-होटेल्-स्थानानि सन्ति, तथा च मध्यम-श्रेणीयाः किङ्ग्जु-होटेल्-स्थानेषु वर्तमानकाले there are इति केवलं १२३ कम्पनयः प्रचलन्ति, येषु ९% तः न्यूनाः सन्ति ।

पार्श्वव्यापारद्वारा १.१ अर्बं अर्जितवान्, विपणनव्ययः दुगुणः अभवत्

होटेल्-कम्पनीरूपेण अटूर्-समूहस्य प्रायः ३०% राजस्वं खुदराव्यापारात् भवति ।

अटूर् समूहस्य राजस्वं होटेलप्रबन्धनं, होटेलपट्टेदानं, खुदराविक्रयणं इत्यादयः सन्ति । द्वितीयत्रिमासे अटूर् प्रबन्धितहोटेल्स् तथा पट्टेदारीहोटेल्स् क्रमशः १.०२७ अरब युआन् तथा १८ कोटि युआन् राजस्वं प्राप्तवन्तः, वर्षे वर्षे ६३.९% वृद्धिं १७.९% न्यूनतां च अभिलेखितवन्तः, यत् ५७% १०% च कुल राजस्व।

परन्तु मुख्यहोटेलव्यापारस्य अपेक्षया खुदराव्यापारस्य वृद्धिः द्रुततरः अस्ति ९०% अधिकं राजस्वं ५३६ मिलियन युआन् आसीत्, वर्षे वर्षे १५३.६% वृद्धिः , कुलराजस्वस्य २९.८% भागः । वर्षस्य प्रथमार्धे अटूर् इत्यस्य खुदराव्यापारविक्रयः १.१ अर्ब युआन् अतिक्रान्तवान् ।

तुलनायै २०२२ तमे वर्षे अटूर् इत्यस्य खुदराव्यापारस्य राजस्वं केवलं २५४ मिलियन युआन् आसीत्, यत् २०२३ तमे वर्षे २०.८३% यावत् अभवत्, अस्मिन् वर्षे प्रथमार्धे २९.८% आसीत्

"वर्षस्य प्रथमार्धे दृढप्रदर्शनस्य आधारेण वयं अपेक्षामहे यत् अटूरस्य खुदराव्यापारराजस्वं सम्पूर्णवर्षस्य कृते वर्षे वर्षे दुगुणं भविष्यति व्यावसायिकराजस्वं न्यूनातिन्यूनं १.९४४ अरब युआन् प्राप्तुं शक्नोति।

तस्मिन् एव काले अटूर् इत्यनेन स्वस्य पूर्णवर्षस्य राजस्ववृद्धिमार्गदर्शनं गतत्रिमासे अनुमानितस्य ४०% तः ४८%-५२% यावत् वर्धितम् "यद्यपि रेवपार् इत्यस्य किञ्चित् उतार-चढावः भवितुं शक्नोति तथापि २०२४ तमे वर्षे राजस्वं उच्चं एव तिष्ठति इति वयं अपेक्षामहे मुख्यतया होटेलजालस्य निरन्तरविस्तारस्य, खुदराव्यापारस्य तीव्रविकासस्य च कारणेन वृद्धिः अस्ति” इति ।

खुदराशय्यासामग्रीणां लाभः अपि पर्याप्तः भवति । द्वितीयत्रिमासे अटूरस्य खुदराव्यापारस्य सकललाभमार्जिनं प्रायः ५१% यावत् अभवत्, यत् होटेलवासव्यापारस्य सामान्यसकललाभस्तरात् अधिकम् अस्ति atour planet tmall प्रमुखभण्डारस्य अनुसारं 300,000+ तः अधिकाः जनाः गभीरनिद्रा तकिया pro कृते भुक्तवन्तः, यस्य विक्रयस्य मात्रा सर्वाधिकं अस्ति, तथा च 200,000+ जनाः मेमोरी फोम तकियायाः कृते भुक्तवन्तः कूपनस्य अनन्तरं रियायती मूल्यानि 309 युआन् तथा 169 सन्ति क्रमशः युआन।

परन्तु खुदराव्यापारस्य प्रचारेन विपणनव्ययः अपि वर्धितः अस्ति ।

वित्तीयप्रतिवेदने दर्शयति यत् द्वितीयत्रिमासे अटूर् इत्यस्य विक्रयविपणनव्ययः २२५ मिलियन युआन् आसीत्, यदा तु २०२३ तमे वर्षे तस्मिन् एव काले ९४ मिलियन युआन् आसीत्, वर्षे वर्षे प्रायः १.४ गुणा वृद्धिः, राजस्वस्य अनुपातः च यावत् वर्धितः १२.५% । अटूर् इत्यनेन व्याख्यातं यत् ब्राण्ड्-जागरूकतायाः निवेशं सुदृढं कृत्वा प्रभावीरूपेण ऑनलाइन-चैनेल्-विकासं कृतवान्, यत् खुदरा-व्यापारस्य विकास-प्रवृत्त्या सह सङ्गतम् अस्ति वर्षस्य प्रथमार्धे विक्रयविपणनव्ययः ३९९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १.६ गुणाधिकं वृद्धिः अभवत् ।

न केवलं दृश्यखुदराव्यापारः, अपितु अटूरस्य विभेदितब्राण्डस्थापनस्य सांस्कृतिकवातावरणस्य च अनुसरणस्य कारणात् विपणनव्ययः, होटेलसञ्चालनव्ययः इत्यादयः समग्रव्ययः निरन्तरं वर्धन्ते

प्रारम्भिकेषु दिनेषु अटूर् "वृत्तात् बहिः" अभवत्, यथा वू होटेल् इत्यत्र वू जिओबो इत्यनेन सह सहकार्यं कृत्वा, तथा च नेटईज यान्क्सुआन्, ज़िहु, नेटईज क्लाउड् म्यूजिक्, तथा च क्यूक्यू सुपर सदस्यैः सह सहकार्यं कृत्वा विभिन्नविषयकहोटेलानि। अस्मिन् वर्षे अगस्तमासे किङ्ग्जु होटेल् हास्य-आइपी "लिटिल् सील्" इत्यनेन सह सह-ब्राण्ड् कृतवान् ।

वर्षस्य प्रथमार्धे अटूर् इत्यस्य कुलसञ्चालनव्ययः व्ययः च २.५५३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ६०% अधिकं वृद्धिः अभवत्, यत् कुलराजस्वस्य प्रायः ८०% भागं भवति