समाचारं

"पुराणः नूतनस्य कृते" नीतिः उन्नयनं कृतवती अस्ति, तथा च घरेलुवाहनविपण्यं उपभोक्तृ-उत्साहस्य आरम्भं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टरः चेन् ज़िशुआइ] अनहुई प्रान्ते हेफेइ-नगरस्य कार्यालयकर्मचारिणः झाओ यू इत्यस्य मित्रमण्डलं अगस्तमासस्य १६ दिनाङ्के अचानकं "विस्फोटः" अभवत् - कारवृत्ते बहवः मित्राणि कारविक्रेतारः च "२०,००० युआन् अनुदानं" अग्रे प्रेषितवन्तः तस्मिन् एव दिने देशे कारव्यापारनीतिविवरणस्य नूतनः दौरः जारीकृतः, अनुदानस्य राशिः पूर्वापेक्षया महत्त्वपूर्णतया वर्धिता, झाओ यू इत्यादीनां जनानां कृते एषा शुभसमाचारः अस्ति ये स्वकारस्य स्थाने अन्यस्य उद्योगस्य अभ्यासकारिणः च योजनां कुर्वन्ति। "पुराणस्य नूतनस्य कृते" नीतेः गभीरता, कार्यान्वयनञ्च वाहनस्य उपभोगे नूतनं उल्लासं प्रवर्तयति । चीनदेशस्य वाणिज्यमन्त्रालयस्य आँकडानुसारं अगस्तमासस्य २३ दिनाङ्कपर्यन्तं वाहनव्यापारसूचनामञ्चस्य पञ्जीकृतप्रयोक्तृणां सञ्चितसंख्या ११ लक्षं अधिका अभवत् अतः उपभोक्तारः अनुदानार्थं कथं आवेदनं कुर्वन्ति ? कारस्य स्थाने किं सर्वाधिकं व्यय-प्रभावी उपायः ? "ग्लोबल टाइम्स्" इति संवाददातारः साक्षात्कारं अन्वेषणं च कृतवन्तः ।
कार “ट्रेड-इन” सब्सिडी नीति
"मम परितः बहवः जनाः मां 'नवीनीकरणस्य' सोपानानां विषये पृच्छन्ति"।
चतुर्वर्षेभ्यः चालितस्य ब्यूक् रीगल-इन्धनवाहनस्य विदां कृत्वा हुबेई-प्रान्तस्य वुहान-नगरस्य चेन्-महोदयः नूतन-घरेलु-ब्राण्ड्-इत्यस्य विद्युत्-वाहनं प्रति परिवर्तनं कृतवान् “मेमासे परामर्शात् आरभ्य कारस्य पूर्णप्रतिस्थापनपर्यन्तं केवलं एकमासं यावत् समयः अभवत्, अस्मिन् काले अहं वाणिज्यमन्त्रालयात् अन्येभ्यः जालपुटेभ्यः कारव्यापारसम्बद्धानि बहूनि नीतयः ज्ञातवान्, तस्य तीव्रता च मया यथार्थतया अनुभूता अस्य अनुदानस्य बृहत्।"
सम्प्रति पुरातनकारानाम् स्थाने नूतनानां कारानाम् एकः मुख्यः उपायः अस्ति, अपरः प्रतिस्थापनं नवीकरणं च इति द्वयोः पद्धतयोः अनुदाननीतयः भिन्नाः सन्ति । चेन् महोदयः अवदत् यत् स्वस्य कारस्य स्थितिम् आधारीकृत्य उपर्युक्तयोः पद्धतयोः तुलनां कृत्वा सः प्रतिस्थापनं अद्यतनं च चयनं कृतवान् । अन्ते सः कुलम् ८,५०० युआन् अनुदानं प्राप्तवान्, यत्र हुबेई प्रान्तीयसहायतायां ७,००० युआन्, वुहान-नगरेण निर्गताः उपभोक्तृवाउचराः १५०० युआन् च सन्ति
चेन् महोदयः अपि अवदत् यत् अनुदाननीत्याः अन्तर्गतं तस्य बहवः मित्राणि अपि भिन्नानि कारप्रतिस्थापनपद्धतयः, मॉडल् इत्यादीनां कारकानाम् कारणात् तेषां कृते भिन्नानि अनुदानानि प्राप्तानि। "मम एकः मित्रः अस्ति यः स्वकारं त्यक्त्वा नवीकरणं कृत्वा राज्यात् १०,००० युआन् अनुदानं प्राप्तवान्।"
अगस्तमासे उद्घाटितस्य झेजियांग-प्रान्तस्य निङ्गबो-नगरे एकस्य स्क्रैप्ड्-कार-पुनःप्रयोगस्य, विच्छेदनस्य च संयंत्रस्य प्रबन्धकः झाङ्गः ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत्, "सहायता-नीतिः बहिः आगच्छन्ति इति दृष्ट्वा पुरातन-कार-स्वामिनः पुरातन-कार-विच्छेदनस्य विषये अधिकाधिकं उत्साहं प्राप्नुवन्ति तथा च तान् नूतनैः प्रतिस्थापयितुं।" यद्यपि। कम्पनी अधुना एव स्थापिता, परन्तु प्रबन्धकः झाङ्गः अवदत् यत् अनेके जनाः पूर्वमेव स्क्रैपिंग प्रक्रियायाः विषये पृच्छितुं आहूतवन्तः, विशेषतः अनुदाननीतीनां नूतनपरिक्रमस्य हाले एव विमोचनानन्तरं। उपभोक्तृणां कृते ये स्क्रैपिंगं नवीकरणं च चयनं कुर्वन्ति, तेषां कृते कारस्क्रैपिंग प्रक्रिया तथा तत्सम्बद्धाः दस्तावेजाः अतीव महत्त्वपूर्णाः सन्ति, यतः अनुदानार्थं आवेदनं कर्तुं स्क्रैपिंग प्रमाणपत्रं मञ्चे अपलोड् कर्तुं आवश्यकं भवति, अतः योग्यं नियमितं च स्क्रैपिंग संयंत्रं अवश्यं चयनं कुर्वन्तु।
परन्तु एकः उपभोक्तृत्वेन चेन् महोदयः स्पष्टतया अवदत् यत्, “राष्ट्रीय-स्थानीय-सरकारैः आरब्धा कार-व्यापार-नीतिः सुदृढा अभवत्, परन्तु अत्र अत्यधिकाः विवरणाः भवितुम् अर्हन्ति, येन उपयोक्तृभ्यः अवगन्तुं कष्टं भवति उपभोक्तारः जानन्ति स्यात् यत् प्रासंगिकाः अनुकूलनीतयः सन्ति, परन्तु ते न जानन्ति यत् तत् कुत्र पश्यितव्यम् इति” अतः सः अधिकारिणः सामाजिकमाध्यममञ्चेषु प्रचारं वर्धयितुं सुझावम् अयच्छत्।
संवाददाता अवलोकितवान् यत् सम्प्रति बहवः आधिकारिकाः सर्वकारीयलेखाः सुविधाजनकानाम् अन्तर्जालचैनलानां प्रारम्भं कृत्वा चार्ट्स् निर्माय "पदे पदे" प्रासंगिकसहायतायाः आवेदनं कथं कर्तव्यमिति जनसामान्यं शिक्षयन्ति। एतेन उपभोक्तृभ्यः नवीनतमनीतीनां शीघ्रं ग्रहणं अपि सुकरं भवति । उदाहरणार्थं, बीजिंग-नगरस्य उपभोक्तारः "जिंगटॉन्ग्" एप्लेट् कार-व्यापार-सहायता-पृष्ठस्य, ग्रीन-परिवहन-वाहन-एप्लेट्, "बीजिंग-कार-व्यापार-सहायता-प्रणाली" जालपुटस्य पीसी-पक्षस्य इत्यादीनां माध्यमेन बीजिंग-नगरे अनुदानार्थं आवेदनं कर्तुं शक्नुवन्ति
स्थानीयसरकाराः व्यापारिणः च कार्यवाहीम् कुर्वन्ति
अगस्तमासस्य १६ दिनाङ्के वाणिज्यमन्त्रालयसहिताः सप्तविभागाः "पुराणवाहनानां नूतनवाहनानां प्रतिस्थापनस्य कार्ये अधिकं सुधारस्य सूचना" जारीकृतवन्तः । विशेषतः अस्मिन् समये अनुदानमानकानां महती वृद्धिः अभवत् । कार-स्क्रैपिंग-नवीकरणयोः दृष्ट्या अनुदान-मानकं नूतन-ऊर्जा-यात्रीकार-क्रयणार्थं १०,००० युआन्-रूप्यकाणां मूल-अनुदानात्, ईंधन-यात्रीकार-क्रयणार्थं ७,००० युआन्-रूप्यकाणां च क्रमशः २०,००० युआन्, १५,००० युआन्-पर्यन्तं वर्धितम् अस्ति, एतयोः द्वयोः अपि द्विगुणाधिकं कृतवन्तः। अस्मिन् नीतेः स्क्रैपिंग-अद्यतनीकरणयोः अतिरिक्तं प्रतिस्थापनं, अनुदानस्य व्याप्तेः अद्यतनीकरणं च अन्तर्भवति । राज्यं प्रत्यक्षतया स्थानीयसरकारेभ्यः अतिदीर्घकालीनविशेषकोषबन्धननिधिं व्यवस्थापयति यत् स्थानीयसरकारानाम् प्रतिस्थापनं नवीकरणं च स्वतन्त्रतया कर्तुं समर्थयति।
"ग्लोबल टाइम्स्" इति संवाददातृभिः अवलोकितं यत् राष्ट्रियस्तरीयसहायतानीतीनां अतिरिक्तं विविधाः प्रदेशाः अपि स्वकीयानि "अनन्यछूटानि" गहनतया प्रारभन्ते यथा, अगस्तमासस्य २८ दिनाङ्के "बीजिंग-आफ्टरबर्नर्-समर्थन-उपकरण-अद्यतन-उपभोक्तृ-वस्तूनाम्-व्यापार-कार्यन्वयन-योजना" आधिकारिकतया विमोचिता । व्यक्तिगतयात्रीकारानाम् अङ्गीकरणाय, नवीकरणाय च अनुदानमानकस्य उन्नयनस्य अतिरिक्तं बीजिंग-नगरं व्यक्तिगतयात्रीकारानाम् प्रतिस्थापनस्य नवीकरणस्य च समर्थनं करोति ये उपभोक्तृभ्यः एकवर्षात् अधिकं कालात् अस्मिन् नगरे स्वनाम्ना पञ्जीकृताः यात्रीकाराः स्थानान्तरयन्ति, अस्मिन् नगरे विक्रयकम्पनीभ्यः नूतनाः नवीनाः ऊर्जायात्रीकाराः क्रियन्ते, तेभ्यः अनुदानं प्रदत्तं भविष्यति।
२८ दिनाङ्के सायं ग्लोबल टाइम्स् इति पत्रिकायाः ​​एकः संवाददाता बीजिंग-नगरस्य चाओयाङ्ग-मण्डलस्य एकस्मिन् व्यापारिकमण्डले गत्वा ज्ञातवान् यत् नागरिकाः पूर्वमेव कार-विक्रय-भण्डारेषु प्रासंगिकनीतिषु परामर्शं कुर्वन्ति एकः नागरिकः पत्रकारैः सह उक्तवान् यत् सः अष्टवर्षाधिकं यावत् इन्धनकारं चालयति, अधुना एव अन्तर्जालमाध्यमेन राष्ट्रियसहायतानीतिं दृष्टवान् "अतः अहं पश्यन् आगतः यत् उपयुक्तं वाहनम् अस्ति वा। यदि मम एकं रोचते तर्हि अहं लाभं गृह्णामि।" तस्य परिवर्तनार्थं अनुदानस्य" इति ।
नीति उन्नयनस्य अन्तर्गतं घरेलुवाहननिर्मातृभिः अपि सुपरइम्पोज्ड् डिस्काउण्ट् प्रारब्धम् अस्ति । एकस्य घरेलु-नवीन-ऊर्जा-वाहनस्य ब्राण्ड्-विक्रेता ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत्, ते उपभोक्तृभ्यः ८,००० युआन्-रूप्यकाणां उद्यम-व्यापार-अनुदानं अपि प्रदास्यन्ति इति "उद्यमसहायतां सर्वकारीयसहायता च एकस्मिन् समये प्राप्तुं शक्यते।" ... अत्र अपि केचन कारकम्पनयः सन्ति ये उपभोक्तृभ्यः अधिकं प्रदातुं चयनं कुर्वन्ति उदाहरणार्थं, नूतनस्य जिक्रिप्टनकारस्य प्रथमः स्वामी यः निर्दिष्टसमयात् पूर्वं प्रथमं 2025 जिक्रिप्टन 001 अथवा 007 आदेशयति सः 10,000 युआन् अन्तिमभुगतानकटौतिं भोक्तुं शक्नोति।
ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणां साक्षात्कारे केचन उपभोक्तारः अवदन् यत्, सर्वकारः न केवलं नूतनानां कारक्रयणार्थं नागरिकानां समर्थनं "वास्तविकधनेन" करोति, अपितु नीतिः अपि अतीव "समावेशी" अस्ति यथा, बीजिंग-नगरे प्रतिस्थापनानन्तरं नवक्रीतासु नवीन-ऊर्जा-वाहनेषु न केवलं शुद्ध-विद्युत्-वाहनानि, अपितु प्लग-इन्-संकर-वाहनानि (रेन्ज-विस्तारितानि च) वाहनानि, ईंधनकोश-वाहनानि च सन्ति प्रयुक्तकारानाम् निष्कासनपद्धतिः अधिका लचीली भवति, आन्तरिकबाह्यस्थापनयोः कृते प्रतिस्थापनसहायतां च भोक्तुं शक्यते ।
पूर्वमेव चालनप्रभावः दर्शितः
उल्लेखनीयं यत् कारव्यापारनीतेः अन्तिमपरिक्रमे चालनप्रभावः दर्शितः अस्ति । यतः सम्बन्धितनीतयः मासत्रयाधिकं यावत् कार्यान्विताः अभवन्, तस्मात् क्रमेण परिणामाः उद्भूताः विशेषतः विगतमासद्वये अनुदान-आवेदनानां संख्या तीव्रगत्या वर्धिता अस्ति । नवीनतमाः आँकडा: दर्शयन्ति यत् अगस्तमासस्य २३ दिनाङ्कपर्यन्तं कारव्यापार-सूचना-मञ्चे कार-स्क्रैपेज-नवीकरण-अनुदानार्थं ७,००,००० तः अधिकाः आवेदनाः प्राप्ताः, एकस्मिन् दिने १०,००० तः अधिकाः नूतनाः आवेदनाः प्राप्ताः, येन त्वरितवृद्धि-प्रवृत्तिः दृश्यते
उत्तरचीनप्रौद्योगिकीविश्वविद्यालयस्य वाहनउद्योगनवाचारसंशोधनकेन्द्रस्य शोधकर्त्ता झाङ्ग क्षियाङ्गः ग्लोबल टाइम्स् संवाददात्रे अवदत् यत् चीनीयकारस्वामिनः प्रतिस्थापनचक्रं यूरोप-अमेरिका-देशयोः विकसितदेशानां अपेक्षया दीर्घं भवति, तथा च... 1,000 जनानां स्वामित्वे स्थापितानां कारानाम् अपि वृद्धेः अधिकं स्थानं वर्तते अतः “राज्येन कारव्यापार-प्रोत्साहननीतिः आरब्धा अस्ति , आर्थिकविकासं च अधिकं प्रवर्धयन्ति” इति ।
यतो हि वाहन-उद्योगशृङ्खलायां बहवः उद्योगाः, कम्पनयः च सम्बद्धाः सन्ति, अतः पुरातनानां नूतनानां कृते व्यापारः न केवलं उपभोगं प्रेरयिष्यति, अपितु औद्योगिकशृङ्खलायाः विकासं अपि अधिकं प्रवर्धयिष्यति उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य अन्तर्राष्ट्रीय-आर्थिक-तकनीकी-सहकार-केन्द्रस्य औद्योगिक-अर्थशास्त्र-संस्थायाः सहायक-शोधकः हुआङ्ग-झेङ्ग्लियाङ्गः ग्लोबल-टाइम्स्-पत्रिकायाः ​​समीपे अवदत् यत् एकतः एषा नीतिः घरेलु-अपशिष्ट-उद्योग-शृङ्खलायां सुधारं कर्तुं साहाय्यं करिष्यति तथा घरेलु अपशिष्टमूल्यानां पुनःप्रयोगं पुनः उपयोगं च सुदृढं कुर्वन्तु। अपरपक्षे, नवीन ऊर्जावाहनानि, भागाः, प्रौद्योगिकी च आपूर्तिशृङ्खला, स्क्रैप्ड् वाहनपुनःप्रयोगः प्रसंस्करणं च उद्योगशृङ्खलाः, नवीनकारयात्रासेवाः, वित्तीयबीमाक्षेत्राणि च अग्रे गन्तुं नीतयः प्रभाविताः भविष्यन्ति।
प्रतिवेदन/प्रतिक्रिया