समाचारं

२०२४ चेङ्गडु ऑटो शो: संयुक्त उद्यम रोल मूल्यानि, स्वतन्त्र रोल विच्छेदः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के २७ तमे चेङ्गडु-अन्तर्राष्ट्रीय-वाहनप्रदर्शनम् (अतः चेङ्गडु-वाहनप्रदर्शनम् इति उच्यते) आधिकारिकतया आरब्धम् । वर्षस्य उत्तरार्धे प्रथमः घरेलु ए-वर्गस्य वाहनप्रदर्शनस्य रूपेण अस्य चेङ्गडु-वाहनप्रदर्शनस्य समग्रप्रदर्शनपरिमाणं २२०,००० वर्गमीटर् यावत् कूर्दितवान्, यत्र १३० कम्पनयः एकत्र प्रकटिताः, १६०० तः अधिकाः वाहनाः च प्रदर्शिताः सन्ति
गतवर्षस्य १२९ भागं गृहीतानाम् ब्राण्ड्-समूहानां तुलने अस्मिन् वर्षे ब्राण्ड्-सङ्ख्या वर्धिता, सहभागिनां मॉडल्-सङ्ख्या च गतवर्षस्य समाना अस्ति ज्ञातव्यं यत् यद्यपि नवीन ऊर्जावाहनानां विपण्यभागः ५०% अधिकः भवितुं आरब्धः अस्ति तथापि अस्मिन् चेङ्गडु-आटो-प्रदर्शने नूतन-ऊर्जा-वाहनानां कृते एकं स्टैण्डआउट् न प्राप्तम् अस्ति bmw x3 long wheelbase, saic volkswagen passat pro, saic mg5 and other hevyweights the चेङ्गडुनगरे ईंधनस्य मॉडलं प्रक्षेपणं भविष्यति।
नील्सनस्य शोधप्रतिवेदने मन्यते यत् यद्यपि नूतनानां ऊर्जास्रोतानां प्रवेशस्य दरः निरन्तरं वर्धते तथापि अद्यापि एतत् एतावत्पर्यन्तं न प्राप्तम् यत् सः ईंधनवाहनैः सह पूर्णतया समानपदे अस्ति सम्प्रति ईंधनवाहनानि अद्यापि वाहनविपण्यस्य बहुमतं धारयन्ति
विगतकेषु वर्षेषु पारम्परिकाः संयुक्तोद्यम-दिग्गजाः नूतन-ऊर्जा-वाहनानां क्षेत्रे ईंधन-वाहन-युगस्य सफलतायाः प्रतिकृतिं कर्तुं सफलाः न अभवन्, ईंधन-वाहनानां सुदृढीकरणं च केषाञ्चन संयुक्त-उद्यम-कार-कम्पनीनां विकल्पः अभवत् अस्मिन् चेङ्गडु-आटो-प्रदर्शने एसएआईसी फोक्सवैगन-इत्येतत् द्वौ नूतनौ ईंधन-माडलौ विमोचयिष्यति, तेषु पस्साट्-प्रो-इत्येतत् dji-स्मार्ट-ड्राइविंग्-इत्यनेन सह संयोजितं भविष्यति, येन ईंधनवाहनानां न्यूनताः पूर्यन्ते । बुद्धिमत्ता;तथा तुयुए सिन्रुई इत्यनेन स्वस्य संयुक्त उद्यमस्य कॉम्पैक्ट् एसयूवी इत्यस्य मूल्यं ७९,८०० युआन् यावत् न्यूनीकृतम्, यत् समानस्तरस्य प्रतिस्पर्धात्मकस्व-ब्राण्ड्-एसयूवी-वाहनानां अपेक्षया अपि न्यूनम् अस्ति
फोक्सवैगन-ब्राण्ड्-अतिरिक्तं जनरल् मोटर्स्, मर्सिडीज-बेन्ज् इत्यादयः कार-कम्पनयः अपि नूतन-पीढीयाः विद्युत्-आर्किटेक्चर-स्थापनं कुर्वन्ति अथवा स्व-उत्पादयोः बुद्धिमान्-वाहन-सहायता-प्रणालीं योजयन्ति, "स्मार्ट्-तैल-विद्युत्"-प्राप्त्यर्थं उत्पादस्य प्रतिस्पर्धां वर्धयितुं च आशां कुर्वन्ति
स्मार्ट-अभावानाम् पूर्तिं कुर्वन्तः संयुक्त-उद्यम-ब्राण्ड्-भ्यः भिन्नाः, जीवितुं मूल्येषु कटौतीं च कुर्वन्ति, अस्मिन् चेङ्गडु-वाहन-प्रदर्शने अधिकांशः चीनीय-कार-कम्पनयः अधिकं आक्रामकाः अभवन् मार्केट्स्।क्षेत्रविस्तारः।
byd प्रथमवारं समर्पिते मण्डपे प्रदर्शनं कुर्वन् अस्ति, यत्र dynasty series, ocean series, yangwang, fangbao, denza इत्यादीनां सर्वेषां byd यात्रीकारब्राण्ड्-समूहानां प्रदर्शनं भवति ऑटो शो इत्यस्य समये byd dynasty mc अवधारणाकारः विश्वस्य प्रीमियरं करिष्यति, तथा च seal 06gt इत्यस्य पदार्पणं करिष्यति तस्मिन् एव काले byd इत्यनेन प्रायः 10,000-वर्गमीटर् byd बुद्धिमान् खण्डः अपि निर्मितः अस्ति, यत्र on- u8 आपत्कालीन जलप्लवनस्य, बुद्धिमान् ऑफ-रोड्-आरोहणस्य, समीकरणानां च स्थल-प्रदर्शनानि ।
चेरी इत्यस्य चेरी, ज़िंग्टु, आईसीएआर, जिएतु इत्यादयः ब्राण्ड्-संस्थाः एकाग्ररूपेण दृश्यन्ते, तथा च ईंधनस्य, शुद्धविद्युत्, संकरप्रौद्योगिकीमार्गान् विन्यस्य स्वस्य रणनीतिं कार्यान्वितवन्तः अस्य प्रथमेषु उत्पादेषु jietu shanhai l7 इति परिवारकेन्द्रितं संकरं suv इति 135,900 युआन् प्रारम्भिकमूल्यं, केवलं ईंधनयुक्तं tiggo 8 plus, यस्य प्रारम्भिकमूल्यं 119,900 युआन् icar इत्येतत् ऑफ-रोड्-शैल्यां शुद्धं विद्युत्वाहनं आनयति . icar03t मॉडल।
नवीनबलानाम् दृष्ट्या, xiaomi motors प्रथमवारं chengdu auto show मध्ये xiaomi su7 पूर्णरङ्गश्रृङ्खलां आनयिष्यति; देशे प्रथमवारं प्रक्षेपणं भविष्यति अस्य कारस्य अनावरणं भविष्यति;
उल्लेखनीयं यत् catl प्रथमवारं चेङ्गडु-वाहनप्रदर्शने भागं गृह्णीयात्, यत्र नवीनतमाः अत्याधुनिकाः च बैटरी-प्रौद्योगिक्याः उपलब्धयः अभिनव-उत्पादाः च आनयिष्यन्ति, xpeng motors इत्यस्य अन्तर्गतं उड्डयन-कार-कम्पनी अपि अस्मिन् ऑटो-मध्ये प्रकटिता भविष्यति show to demonstrate low-altitude driving क्षेत्रे नवीनतमाः उत्पादाः। केचन जनाः प्रसन्नाः सन्ति, केचन जनाः दुःखिताः सन्ति। अस्मिन् वर्षे चेङ्गडु-वाहनप्रदर्शने बहवः कारकम्पनयः अपि अनुपस्थिताः आसन् । किआ, निसान, गाओहे इत्यादयः ब्राण्ड्-संस्थाः चेङ्गडु-वाहनप्रदर्शने भागं न गृहीतवन्तः ।
पश्चिमे महत्त्वपूर्णं वाहनविपण्यरूपेण चेङ्गडु-वाहन-विपण्यं पारम्परिकं "सुवर्णनव-रजतदश"-कारक्रयणस्य ऋतुम् आरभते, यस्मिन् चेङ्गडु-वाहनप्रदर्शनस्य महत्त्वपूर्णा भूमिका अस्ति, अनेके विश्लेषकाः मन्यन्ते यत् बीजिंग-नगरस्य तुलने ऑटो शो तथा शङ्घाई ऑटो शो, चेङ्गडु ऑटो शो इत्यस्य विक्रयगुणाः सशक्ताः सन्ति । अपूर्ण-आँकडानां अनुसारं २०२३ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने कुलम् ३५,०२८ आदेशाः उत्पन्नाः, यस्य लेनदेनमूल्यं ६.०८७ अरब युआन् आसीत् ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया