समाचारं

रेलयानं गच्छन्तीनां यात्रिकाणां कृते सुरक्षिततमा यात्रायाः गारण्टीं प्रदातुं - चीन-लाओस् रेलमार्गस्य लाओसखण्डस्य सुरक्षितसञ्चालनस्य सहस्रं दैनिकम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, विएन्टियान्, ३० अगस्त (याङ्ग योङ्गक्वान् तथा वेन योङ्गहुआ) २७ अगस्तदिनाङ्के प्रातः १ वादने लुआङ्ग प्रबाङ्गप्रान्ते चीन-लाओस् रेलमार्गे शान्नेन् पर्वतस्य द्वितीयक्रमाङ्कस्य सेतुः उपरि पीतवर्णीयः कैटेनरी रेलकारः धीरेण गच्छति स्म, लाओस्।रात्रौ उज्ज्वलाः प्रकाशाः छिनत्ति।

"कार्यवाहनं स्थगयतु!" कार्यमञ्चं कृत्वा आदेशनिर्देशं निर्गतवान्। द्वे लाओ-कर्मचारिणौ शीघ्रमेव कैटेनरी-स्तम्भस्य उपरि आरुह्य दोषपूर्णान् भागान् सम्यक् कर्तुं गतवन्तौ । पञ्चनिमेषेभ्यः अनन्तरं ते दोषं समाधाय अग्रे गतवन्तः ।

रेलयानानां गमनाय शक्तिः स्रोतः भवति यदा रेलयानानि न प्रचलन्ति तदा नियमितरूपेण निरीक्षणं, परिपालनं च करणीयम्, प्रत्येकं सेकण्डं च उपयोक्तव्यम् । चीन-लाओस् रेलमार्गस्य लाओसखण्डस्य प्रायः ४२२ किलोमीटर् दूरे रेलमार्गस्य उपकरणानां सुविधानां च दैनिकं परिपालनं रेलमार्गसञ्चालनस्य सुरक्षायाः महत्त्वपूर्णा गारण्टी अस्ति

९ जुलै दिनाङ्के लाओस्-देशस्य विएन्टियान्-नगरे रेलवेकर्मचारिभिः रेलयानस्य घटकानां निरीक्षणं कृतम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो यांग योंगक्वान)

लाओस्-चीन रेलवे कम्पनी लिमिटेड् इत्यस्य अनुसारं २०२१ तमस्य वर्षस्य डिसेम्बर् मासस्य ३ दिनाङ्के उद्घाटनात् अस्मिन् वर्षे अगस्तमासस्य २९ दिनाङ्कपर्यन्तं चीन-लाओस् रेलवे इत्यस्य लाओस् खण्डः एकमपि सुरक्षादुर्घटना विना १,००० दिवसान् यावत् सुरक्षितं संचालनं प्राप्तवान्, विश्वस्य सर्वेभ्यः यात्रिकेभ्यः रेलसेवाः प्रदातुं सुरक्षिततमा यात्रा सुनिश्चित्य चीन-लाओस्-देशयोः कर्मचारिणां दैनन्दिनपरिश्रमात् एतत् अविभाज्यम् अस्ति

लाओस्-देशः उष्णकटिबंधीयप्रदेशे स्थितः अस्ति, यत्र वर्षाऋतौ महती दीर्घा च वर्षा भवति । लाओस-चीनरेलवे कम्पनी लिमिटेड् इत्यस्य कर्मचारिभिः पत्रकारैः उक्तं यत् प्रकाशप्रणाली, ब्रेकिंगप्रणाली, छतस्य उच्च-वोल्टेजघटकानाम्, ईएमयू-इञ्जिनानां च चालनघटकानाम् इत्यादीनां प्रमुखदुर्बलघटकानाम् विशेषनिरीक्षणं सुधारणं च प्रत्येकं भवति वर्षाकालस्य जलप्रलयस्य च समये रेलयानस्य उपकरणस्य सुचारु संचालनं सुनिश्चित्य "शून्यदोषैः" सुरक्षितसञ्चालनार्थं तकनीकीसमर्थनं प्रदातव्यम्।

कतिपयदिनानि पूर्वं लुआङ्गप्रबाङ्गस्य व्यापकरक्षणकार्यक्षेत्रे रेलकाररेखानिरीक्षणस्य समये ज्ञातं यत् लुआङ्गप्रबाङ्गस्य हुईहानस्थानकस्य च मध्ये मेङ्गकुन् क्रमाङ्कस्य २ सुरङ्गस्य तिजोरीयां द्वौ लीकौ स्तः। प्रेषणकेन्द्रेण तत्क्षणमेव तदनन्तरं रेलयानेषु कर्मचारिणः स्थलस्थितेः पुष्ट्यर्थं व्यवस्था कृता, जलस्य लीकस्य सटीकं स्थानं विस्तारं च द्वौ घण्टाभ्यन्तरे निवेदयितुं च। २६ व्यावसायिकाः तस्याः रात्रौ कार्यवाहनानि निरीक्षणार्थं शीर्षं आरोहयितुं घटनास्थलं नीतवन्तः, तथा च द्वयोः घण्टायोः अन्तः गुप्तसंकटानाम् समाधानं कृतवन्तः, येन प्रभावीरूपेण रेलयानस्य परिचालनस्य सुरक्षा सुनिश्चिता अभवत्

३० अगस्तदिनाङ्के रेलवेकर्मचारिभिः लाओस्-देशस्य बोटेन्-बन्दरस्थानके निरीक्षणकार्यक्रमाः कृताः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो यांग योंगक्वान)

चीन-लाओस-रेलमार्गस्य निर्माणकालात् एव चीन-लाओस्-देशयोः सुरक्षाप्रबन्धने निकटतया सहकार्यं कृतम् अस्ति, चीन-देशेन लाओस्-देशाय चीनीय-रेलमार्ग-प्रबन्धन-मानकाः, तकनीकी-विनिर्देशाः च प्रदत्ताः, चीन-रेलवे-समूहेन च १५ लक्ष-शब्दानां संकलनार्थं विशेषज्ञान् संगठितम् चीन-लाओस रेलमार्गस्य सुरक्षासूचनाः प्रदातुं रेलमार्गविनियमानाम् अनुसरणं करोति ।

रेलमार्गस्य उद्घाटनात् पूर्वं लाओ-चीनरेलवे कम्पनी लिमिटेड् इत्यनेन मीडियाद्वारा रेलमार्गस्य सवारीयाः, चालनस्य च सुरक्षाज्ञानस्य सक्रियरूपेण प्रचारः कृतः, येन लाओ-जनाः पूर्वमेव सवारीं कर्तुं सुरक्षासावधानतां अवगन्तुं शक्नुवन्ति स्म, ततः परं रेलमार्गस्य सुरक्षां सचेतनतया निर्वाहयितुं शक्नुवन्ति स्म रेलमार्गस्य उद्घाटनेन रेलमार्गे सुरक्षाप्रबन्धनं सुदृढं जातम्, सुरक्षाहॉटलाइनं स्थापितं तथा च समग्रसमाजाय घोषयति यत् यदि मार्गे किमपि सुरक्षासंकटः अस्ति तर्हि भवन्तः यथाशीघ्रं कालयित्वा तस्य सूचनां दातुं शक्नुवन्ति।

तस्मिन् एव काले कम्पनी उन्नतसुरक्षानिरीक्षणसाधनानाम् अपि प्रवर्तनं कृतवती, रेलमार्गनिरीक्षणस्य घनत्वं वर्धितवती, रेलमार्गसञ्चालनस्य सुरक्षां सुनिश्चित्य वार्षिकसुरक्षा आपत्कालीनअभ्यासस्य सावधानीपूर्वकं आयोजनं कृतवती

जूनमासस्य ४ दिनाङ्के लाओस्-देशस्य बोटेन्-बन्दरस्थानके रेलवे-कर्मचारिभिः ईएमयू-रेलयानानां निरीक्षणं कृतम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो यांग योंगक्वान)

चीन-लाओस् रेलमार्गः “बेल्ट् एण्ड् रोड् इनिशिएटिव्” इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणस्य कृते एकः महत्त्वपूर्णः परियोजना अस्ति । तस्य उद्घाटनात् आरभ्य चीन-लाओस्-रेलमार्गस्य लाओस्-खण्डे यात्रिकाणां मालवाहनस्य च संख्या वर्षे वर्षे वर्धिता अस्ति । २०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्कपर्यन्तं तस्मिन् वर्षे कुलम् २२७,००० यात्रिकाः प्रेषिताः आसन्, वर्षे वर्षे ३९.८% वृद्धिः अभवत्; तदतिरिक्तं अन्तर्राष्ट्रीययात्रीरेलयानानां प्रक्षेपणात् एकवर्षाधिकं यावत् १०१ देशेभ्यः कुलम् २६०,००० यात्रिकाः रेलयानं ग्रहीतुं चयनं कृतवन्तः

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया