समाचारं

"ग्रीन" भविष्यं चालयति तथा च संयुक्तरूपेण चीन-यूरोपीयसङ्घस्य सहकार्यस्य नूतनं चित्रं आकर्षयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं बहुराष्ट्रीयकम्पनीनेतृणां पञ्चमः किङ्ग्डाओ-शिखरसम्मेलनम् अभवत् । शिखरसम्मेलनस्य मुख्यकार्यक्रमेषु अन्यतमः इति नाम्ना २०२४ तमस्य वर्षस्य चीन-यूरोपीयसङ्घस्य (किङ्ग्डाओ) हरित-स्थायिविकासमञ्चस्य आयोजनं पश्चिमतटस्य नवीनजिल्हे अगस्तमासस्य २९ दिनाङ्के अभवत् "हरितविकासः स्थायिभविष्यस्य साझेदारी" इति विषयेण मञ्चे बहुराष्ट्रीयकम्पनीनां दृष्ट्या देशे विदेशे च हरित-निम्न-कार्बन-उद्योगानाम् विकासाय वर्तमान-प्रवृत्तीनां प्रतिकार-उपायानां च सुझावानां च चर्चा कृता, तथा च हरित-परिसरस्य कार्यान्वयन-मार्गेषु चर्चा कृता तथा न्यून-कार्बन-उत्पादन-जीवनशैल्याः तथा हरित-पारिस्थितिकी-अन्तरिक्ष-विन्यासः, तथा च अग्रे वैश्विक-संसाधन-तत्त्वान् आकर्षयति, मुक्त-सहकार्यस्य जीवन्ततां प्रदर्शयति, तथा च हरित-स्थायि-विकासस्य क्षेत्रे पश्चिमतटस्य नवीनक्षेत्रस्य किङ्ग्डाओ-नगरस्य च प्रभावं प्रतिष्ठां च वर्धयति
उभयदिशि धावन्
अस्मिन् मञ्चे चीनस्य यूरोपीयसङ्घस्य च प्रतिनिधिभिः सामान्यचिन्ताविषयेषु गहनचर्चा कृता, यस्य उद्देश्यं अधिकव्यावहारिकं प्रभावी च सहकार्यसमाधानं अन्वेष्टुं चीन-यूरोपीयसङ्घस्य हरितसहकार्यं उच्चस्तरं गहनस्तरं च प्रवर्धयितुं च आसीत्
"वैश्विकविश्वव्यापारस्य निवेशस्य च महत्त्वपूर्णवाहकाः उन्नत-उत्पादकता-प्रतिनिधित्वेन च, तथैव हरित-निम्न-कार्बन-स्थायि-विकासस्य अग्रगामिनः इति नाम्ना बहुराष्ट्रीयकम्पनयः चीन-यूरोपयोः मध्ये हरित-स्थायि-विकासे उत्तमं सेतुभूमिकां निर्वहितुं शक्नुवन्ति। वयं अहं अस्मिन् क्षेत्रे अधिकं कार्यं कर्तुं बहु इच्छुकः अस्मि," इति एयर लिक्विड् (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य निदेशकमण्डलस्य अध्यक्षः लु युएबिङ्ग् अवदत्, "किङ्ग्डाओ एकं मुक्तं नगरं, अभिनवं नगरं च अस्ति इति आशास्महे किङ्ग्डाओ इत्यनेन सह अधिकानि आदानप्रदानं सहकार्यं च , येन चीन-यूरोपयोः मध्ये हरित-कम-कार्बन-स्थायि-विकासे सहकार्यं सुदृढं भवति तथा च वैश्विकजलवायुपरिवर्तनस्य संयुक्तरूपेण सम्बोधनं भवति।”.
कार्बनशिखरस्य कार्बनतटस्थतायाश्च क्षेत्रेषु उष्णविषयेषु केन्द्रितः अयं मञ्चः चीन-यूरोपीयसङ्घस्य हरितरूपान्तरणसहकार्यस्य निकटतया अनुसरणं करोति अन्तर्राष्ट्रीयसङ्गठनानि, शैक्षणिकसंस्थाः, वैज्ञानिकसंशोधनसंस्थाः, व्यापारसङ्घः, चीन-यूरोपयोः सम्बन्धितकम्पनयः च एकत्र मिलित्वा हरितस्य अन्वेषणं कुर्वन्ति तथा न्यूनकार्बनविकासः हरितपरिवर्तने चीन-यूरोपीयसङ्घस्य सहकार्यं संयुक्तरूपेण प्रवर्धयितुं उत्तमः रणनीतिः।
मुख्यभाषणसत्रे फ्रांसीसी उद्योगप्रवर्धनसङ्घस्य उपाध्यक्षः गिल्स-हेन्री गैरेउ, चीन औद्योगिकविकासप्रवर्धनसङ्घस्य उपाध्यक्षः शि लिशान्, राज्यपरिषदः पूर्वपरामर्शदाता ताङ्ग मिन्, एयर लिक्विड् इत्यस्य मुख्यकार्यकारी ली रुइहुआ च ग्रेटर चीन, संयुक्तराष्ट्रसङ्घस्य प्रशिक्षणसंशोधनसंस्था वैश्विकनेतृत्वं ईएसजीकेन्द्रस्य प्रबन्धनसमितेः अध्यक्षः लुओ क्षियाङ्गः, चीनदेशे फ्रांसीसीजीटीटीकम्पन्योः अध्यक्षः अन्नान् च सहितैः ६ विशेषज्ञैः विद्वांसैः च सह मिलित्वा ते हरितविकासे केन्द्रीकृतवन्तः तथा चीन-यूरोपीय-उद्योगानाम् सहकार्यं, नवीन-ऊर्जा-प्रौद्योगिकीनां एकीकृत-विकासं प्रवर्धयन्, औद्योगिक-उद्योगानाम् हरित-विकासे सहायतार्थं ऊर्जा-परिवर्तनं, तथा च हरित-वित्त-क्षेत्रे निरन्तरं नवीनता , कार्बन-तटस्थतायाः पृष्ठभूमितः जहाज-उद्योगस्य डिकार्बनीकरण-मार्गः च अन्ये विषयाः। गोलमेजमञ्चे "'डबलकार्बन' लक्ष्यस्य अन्तर्गतं उद्यानविकासः औद्योगिकनवाचारमार्गाः च" "जलवायुपरिवर्तनस्य अन्तर्गतं हरितवित्तं स्थायिविकासश्च" इति विषयान् परितः संवादाः आदानप्रदानं च आयोजितम्
पश्चिमतटस्य नवीनक्षेत्रे, किङ्ग्डाओ मेइजिन् नवीन ऊर्जा ऑटोमोबाइल निर्माणकम्पनी लिमिटेड हाइड्रोजन ऊर्जा उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च एकीकरणे केन्द्रीभूता अस्ति, हाइड्रोजन ईंधनकोशिका वाणिज्यिकवाहनानां, प्रकाशविद्युत् हरितविद्युत् हाइड्रोजनस्य अनुसन्धानं विकासं च उत्पादनं च विन्यस्यति उत्पादनं ऊर्जाभण्डारणं च नवीनपट्टिकाः, तथा च किङ्ग्डाओ इत्यस्य प्रथमस्य हाइड्रोजन ऊर्जाबसस्य प्रदर्शनरेखासञ्चालनस्य सहायता। "अस्माभिः २०१७ तमे वर्षे हाइड्रोजन ऊर्जायाः विकासः आरब्धः, सम्प्रति हाइड्रोजन ऊर्जायाः मूलरूपेण व्यापकं ऊर्जा आपूर्तिप्रणालीं निर्मायते स्म ।" यद्यपि वयं पारम्परिक ऊर्जा-उद्योगे स्मः तथापि वयं निरन्तरं अन्वेषणस्य अभ्यासस्य च माध्यमेन अस्माकं सफलस्य अनुभवस्य प्रतिलिपिं विविध-उद्योगेषु करिष्यामः, हाइड्रोजनस्य विकासाय च यथाशक्ति प्रयत्नशीलाः स्मः | ऊर्जा उद्योगः” इति ।
परस्परं अवगमनं वर्धयितुं, सहकार्यस्य विषये सहमतिः निर्मातुं, परस्परं लाभं, विजय-विजय-परिणामान् च प्रवर्तयितुं एषा "द्विपक्षीययात्रा" अस्ति । अस्य मञ्चस्य स्थलरूपेण पश्चिमतटस्य नवीनक्षेत्रेण अन्तिमेषु वर्षेषु राष्ट्रिय-"कार्बन-शिखरं तथा कार्बन-तटस्थता" इति सामरिकनिर्णय-निर्माणं परिनियोजनं च सम्यक् कार्यान्वितम् अस्ति -गुणवत्ताविकासः, पारिस्थितिकसभ्यतायाः मूलभूतव्यवस्थायाः निर्माणे केन्द्रितः औद्योगिकव्यवस्थायाः हरितीकरणं, पारिस्थितिकीपर्यावरणशासनस्य कार्यान्वयनम्, तथा च हरित-निम्न-कार्बन-परिवर्तने स्वस्य नेतृत्वं निरन्तरं वर्धयन्, संयुक्तराष्ट्रसङ्घस्य सम्मेलने भागं ग्रहीतुं आमन्त्रितः अस्ति जलवायुपरिवर्तनविषये पक्षेभ्यः क्रमशः वर्षद्वयं यावत्, सम्मेलने प्रदूषणनिवृत्तौ कार्बननिवृत्तौ च स्वस्य अनुभवं साझां कृतवान् ।
“एषः मञ्चः उच्चस्तरीयः, पर्याप्तसामग्रीयुक्तः, बहुमूल्यसामग्री च अस्ति, तथा च नूतनमण्डलस्य हरितस्य स्थायिविकासस्य च अग्रे प्रवर्धनार्थं महत् महत्त्वं वर्तते, जिलाविकाससुधारब्यूरो, पार्टीनेतृत्वसमूहस्य सचिवः।”. पत्रकारैः उक्तं यत् आयोजनस्य कालखण्डे नूतनमण्डलेन स्थलनिरीक्षणं, नवीनजिल्हे हरितवर्णीयं च स्थायिविकासं च आयोजनं कृतम् यथा विशिष्टविकासप्रकरणानाम् विमोचनं तथा च नूतनजिल्ह्याः जलवायुनिवेशवित्तपोषणमञ्चस्य निर्माणस्य प्रारम्भसमारोहः च सफलतया योगदानं दत्तवान् चीनदेशे यूरोपे च हरितस्य न्यूनकार्बनविकासस्य च प्रवर्धनार्थं “पश्चिमतटसमाधानम्” इति । तस्मिन् एव काले मञ्चे विशेषज्ञाः, विद्वांसः, उद्यमिनः च हरितप्रौद्योगिकी, हरितवित्तः, हरितऊर्जा, नगरीयस्थायिविकासः इत्यादीनां विषये रणनीतयः चर्चां, आदानप्रदानं, साझां च कृतवन्तः, येन पश्चिमेभ्यः बहुमूल्यः अनुभवः, कार्यविचाराः च प्राप्यन्ते स्म तट नवीनमण्डलं हरितविकासाय नवीनमार्गेषु नवीनतां कर्तुं अभ्यासं च कर्तुं .
चीन-यूरोपीयसङ्घस्य उपाध्यक्षः महासचिवः च चीन-यूरोपीयसङ्घः चीन-यूरोपयोः मध्ये परस्परविश्वासं वर्धयितुं पश्चिमतटस्य नवीनक्षेत्रसर्वकारेण सह मिलित्वा कार्यं कर्तुं इच्छति . चीनीय-यूरोपीय-उद्यमानि।"
एकं मञ्चम्
जलवायुनिवेशः वित्तपोषणं च हरितवित्तस्य महत्त्वपूर्णः भागः अस्ति । हरित-निम्न-कार्बन-प्रौद्योगिकी-नवीनीकरणं उपलब्धि-परिवर्तनं च अधिकं प्रवर्धयितुं अस्मिन् मञ्चे पश्चिमतटस्य नवीनक्षेत्रजलवायुनिवेशवित्तपोषणमञ्चस्य निर्माणस्य आधिकारिकतया आरम्भः अभवत्
मञ्चः नीतिसमायोजननवाचारः, आँकडाकोषे परियोजनानां ग्रेड्ड् मूल्याङ्कनं, अनुकूलितं हरितवित्तीयसमाधानं, सहकार्यजालनिर्माणं च बाजार-उन्मुखसञ्चालनस्य माध्यमेन, मञ्चः अग्रे प्रचारार्थं नूतनं जिलाजलवायुनिवेशं वित्तपोषणमञ्चं च निर्मास्यति, संचालनं च करिष्यति हरित-कम-कार्बन-प्रौद्योगिकी-नवीनीकरणं तथा च उपलब्धि-परिवर्तनं, तथा च अधिकं वित्तीय-संसाधन-विनियोगस्य दक्षतायां सुधारः भवति तथा च जलवायु-नीतीनां ठोस-कार्ययोग्य-निवेश-वित्त-निर्देशिकासु परिवर्तनं प्रवर्धयति।
"जलवायुपरिवर्तनं सम्प्रति विश्वस्य बृहत्तमेषु समस्यासु अन्यतमम् अस्ति। एतस्याः समस्यायाः समाधानार्थं जलवायुपरिवर्तनस्य निवारणक्षेत्रे धननिवेशस्य मार्गदर्शनं प्रवर्धनं च व्यवस्थितरूपेण कर्तुं आवश्यकम् प्राकृतिक कार्बन सिंक अनुसंधान संस्थान (qingdao). “जलवायुनिवेशस्य वित्तपोषणस्य च पायलटप्रक्रियायाः कालखण्डे परियोजनानां वा प्रौद्योगिकीनां वा जोखिमानां लाभानाञ्च पहिचानं, एतयोः मुख्यचरयोः आधारेण भिन्नसंरचनानां वित्तीयउत्पादानाम् डिजाइनं च आवश्यकम् अस्ति।”.
२०२१ तमस्य वर्षस्य डिसेम्बरमासे राज्यपरिषदः सामान्यकार्यालयेन "जलवायुनिवेशस्य वित्तपोषणस्य च पायलटकार्यं कर्तुं सूचना" जारीकृता । २०२२ तमस्य वर्षस्य अगस्तमासे पश्चिमतटस्य नवीनक्षेत्रं देशे जलवायुनिवेशस्य वित्तपोषणस्य च प्रायोगिकपरियोजनानां प्रथमः समूहः अभवत् तथा च शाण्डोङ्गप्रान्ते एकमात्रः समूहः अभवत् नवीनमण्डलं जलवायुनिवेशस्य वित्तपोषणस्य च प्रायोगिककार्यस्य महत्त्वं ददाति, तथा च जलवायुनिवेशस्य वित्तपोषणपरियोजनानां च पहिचानाय विनिर्देशाः, जलवायुनिवेशस्य वित्तपोषणस्य च समर्थनार्थं नवीनजिल्हे वित्तीयसंस्थानां कृते विशिष्टपरिपाटाः इत्यादीनि नीतिदस्तावेजानि क्रमशः निर्मितवान् , तथा च एशियाई विकासबैङ्कस्य जलवायुनिवेशस्य वित्तपोषणत्वरणमञ्चस्य निर्माणे अपि भागं गृहीतवान् । प्रान्तस्य प्रथमः जलवायुनिवेशवित्तपोषणपरियोजनादत्तांशकोशः निर्मितः अस्ति, यत्र दत्तांशकोशे परियोजनासु कुलनिवेशः १०० अरब युआन् अस्ति प्रान्तस्य प्रथमं कार्बन-तटस्थं ऋणं, कार्बन-उत्सर्जन-अधिकार-प्रतिज्ञा-ऋणानां प्रथमः समूहः, "हरित-भवन-प्रदर्शन-दायित्व-बीमा" इत्यनेन सह प्रथमं हरित-ऋणं च नूतने मण्डले कार्यान्वितम् अस्ति मण्डलं ३९.६ अरब युआन् यावत् भविष्यति, वर्षे वर्षे ७३.१२% वृद्धिः ।
संवाददाता ज्ञातवान् यत् पश्चिमतटस्य नवीनक्षेत्रस्य जलवायुनिवेशवित्तपोषणमञ्चस्य पञ्च प्रमुखकार्यं भवति: परियोजनापदानुक्रमितमूल्यांकनं, कार्बनदक्षतायाः सूचनाप्रकटीकरणं, कार्बनमूल्यखननं प्रोत्साहनं च, उद्योगस्य वित्तस्य च कुशलमेलनं, पर्यवेक्षणं प्रबन्धनं च। मञ्चः वैश्विकमुख्यधाराकार्बनबाजारेण मान्यताप्राप्तानाम् कार्बन उत्सर्जननिवृत्तिपरियोजनानां मानकानां पद्धतीनां च समावेशं करिष्यति, उद्यमानाम् उत्सर्जननिवृत्तिबिन्दून् सटीकरूपेण स्थानं स्थापयितुं अनुकूलितुं च सहायतां कर्तुं, उच्चगुणवत्तायुक्तवित्तीयउत्पादानाम् मेलनं कर्तुं, उद्यमानाम् हरितरूपेण च सहायतां कर्तुं च बृहत् आँकडाप्रतिमानानाम् एल्गोरिदमानां च उपयोगं करिष्यति न्यून-कार्बन-रूपान्तरणम् ।
“मञ्चस्य चत्वारि प्रमुखाणि विशेषतानि सन्ति: हरित-कम-कार्बन-उद्यमानां पहिचानम्, परीक्षणं च, जलवायुनिवेशस्य वित्तपोषणस्य च परियोजनानां व्यापकं मूल्याङ्कनं, पूर्णतया परिमाणं कृत्वा कार्बन-सम्पत्त्याः मूल्यस्य साक्षात्कारः, तथा च विविध-वित्तपोषण-उपकरणाः जलवायु-परियोजना-वित्तपोषणात् सम्पूर्ण-प्रक्रियायाः साक्षात्कारं करिष्यति | needs to subsequent management of project funds , बहुक्षेत्रीय, गहन, उच्चगुणवत्तायुक्तवित्तीयसेवाः वर्तमानकाले समग्रमूल्यांकनव्यवस्था सम्पन्ना अस्ति तथा च मञ्चनिर्माणं व्यवस्थितरूपेण प्रचलति।
२० प्रकरणाः
"पश्चिमतटस्य नवीनमण्डले आगन्तुं मम प्रथमवारं अस्ति। अत्र विकासः अतीव रोमाञ्चकारी अस्ति।" गैरेउ इत्यनेन हरितस्य स्थायिविकासस्य च नूतनमण्डलस्य उपलब्धीनां प्रशंसा कृता, "अत्र बहवः हरितानि न्यूनकार्बनयुक्तानि च परियोजनानि विश्वे अतीव उन्नतानि सन्ति" इति ।
अस्मिन् मञ्चे नवीनमण्डलेन हरितस्य, स्थायिविकासस्य च प्रवर्धने २० प्रतिनिधिः, अभिनवः, अनुकरणीयः च प्रकरणाः प्रकाशिताः । एते प्रकरणाः "संयुक्तराष्ट्रस्य १७ सततविकासलक्ष्याणि", "राष्ट्रीयकार्बनशिखरपायलटनगरानां निर्माणार्थं सन्दर्भसूचकाः" तथा च नवीनजिल्ह्याः कार्बनशिखरस्य "शीर्षदशपरियोजना" इत्यत्र निकटतया केन्द्रीभूता भवन्ति, येषु ऊर्जापरिवर्तनं, नगरीयं च... ग्रामीणनिर्माणं, परिवहनविकासः, परिपत्रा अर्थव्यवस्था, प्रौद्योगिकी दशक्षेत्रेषु नवीनता, पारिस्थितिकउत्पादमूल्यं, सेवाउद्योगस्य उपभोगः, सार्वजनिकसंस्थाः, औद्योगिककार्बनशिखरं, कार्बनसिङ्कक्षमता च सन्ति
तेषु सार्वजनिकसंस्थानां हरित-कर्बन-विकासस्य क्षेत्रे चीन-जर्मन-पारिस्थितिकी-उद्यानः उच्च-मानकैः पारिस्थितिक-निर्माणं प्रवर्धयति सम्प्रति ८२०,००० वर्गमीटर्-परिमितस्य शून्य-कार्बनस्य चीन-जर्मन-भविष्यस्य नगरस्य विकासं त्वरयति इति अपेक्षा अस्ति । "गोपालनवातावरणस्य हरितविकासः उत्तमजीवनं च" इति दृष्टिः अनुसृत्य चीन-जर्मन-पारिस्थितिकी-उद्यानेन "परिजनस्य कृते सद्भावः" तथा "श्रेइबर-उद्यानम्" इत्यादीनि सामुदायिक-हरित-ब्राण्ड्-निर्माणं कृतम् अस्ति, तथा च मन्त्रालयेन प्रशंसितम् अस्ति चीनस्य वाणिज्यम् तथा जर्मन-आर्थिक-मन्त्रालयः "चीन-जर्मनी-सर्वकारयोः मध्ये पारिस्थितिकी-पारिस्थितिकी" इति रूपेण ।
चीन-जर्मन पारिस्थितिकी उद्यानस्य पारिस्थितिकनियोजननिर्माणविभागस्य निर्माणस्वीकृत्यकार्यालयस्य निदेशकः ली लेइ इत्यनेन पत्रकारैः उक्तं यत् चीन-जर्मनपारिस्थितिकी उद्यानेन ४६ योजनापरिणामाः प्रारब्धाः, तुल्यकालिकरूपेण सम्पूर्णा हरितनियोजनव्यवस्था स्थापिताः, २० स्थापिताः च उद्यानस्तरस्य मानकानि उद्यानस्य निर्माणस्य मार्गदर्शनाय कुलम् ८४ लक्षवर्गमीटर् अधिकं हरितभवनानि, ३ वर्गकिलोमीटर् स्पञ्जनगराणि, १३ लक्षं वर्गमीटर् अतिकम ऊर्जा उपभोगयुक्तानि भवनानि च निर्मिताः सन्ति, वार्षिकरूपेण च प्रायः २५,००० टनपर्यन्तं कार्बनस्य न्यूनीकरणं भवति ।
वर्तमान समये नूतनमण्डले प्रान्तीयस्तरस्य वा ततः उपरि वा २२ हरितनिर्माणकारखानानि, ५२ राष्ट्रियस्तरस्य हरितनिर्माणउत्पादाः, ९ राष्ट्रियस्तरीयाः हरितआपूर्तिशृङ्खलाप्रबन्धनप्रदर्शनोद्यमाः च निर्मिताः सन्ति २३० नूतनानि "औद्योगिकसशक्तिकरणम्" "भविष्यनगरम्" च परिदृश्यानि उद्घाटितानि, येन कुलम् ९७८ अभवत् । नूतनः क्षेत्रः हरितकार्बनस्य, नीलकार्बनस्य, जलवायुनिवेशस्य वित्तपोषणस्य च प्रायोगिकपरियोजनानां सक्रियरूपेण कार्यं कुर्वन् अस्ति, तथा च चीन-यूरोपीयसङ्घस्य पर्यावरणस्य जलवायुसहकार्यस्य च प्रदर्शनक्षेत्रस्य निर्माणं पूर्णतया आरब्धवान् अस्ति
"नवीनमण्डलं स्वस्य गहननीलविरासतां सह आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं त्वरयिष्यति, तथा च हरितस्य, न्यूनकार्बनस्य, उच्चगुणवत्तायुक्तस्य च विकासस्य नूतनं अध्यायं लिखितुं प्रयतते। the west coast new district has deeply implemented xi jinping's ecological civilization thoughts and proactively served " वयं पारिस्थितिकस्थानं, पारिस्थितिकी अर्थव्यवस्था, पारिस्थितिकीपर्यावरणं, पारिस्थितिकजीवनं, पारिस्थितिकव्यवस्था, पारिस्थितिकीसंस्कृतिः च सहितं षट् प्रमुखनियोजनप्रणालीनां व्यापकरूपेण निर्माणार्थं मार्गदर्शकयोजनानां श्रृङ्खलां निर्मास्यामः . २०२० तमस्य वर्षस्य तुलने २०२३ तमे वर्षे सकलराष्ट्रीयउत्पादस्य प्रति-एककं ऊर्जा-उपभोगः ९.१% न्यूनः भविष्यति, तथा च सकलराष्ट्रीयउत्पादस्य प्रति-एककं कार्बन-उत्सर्जनं ११.९% न्यूनीकरिष्यते ।
न्यून-कार्बन-विकासः, “हरित” भविष्यम्। अग्रिमे चरणे पश्चिमतटस्य नवीनक्षेत्रं प्रासंगिक-अन्तर्राष्ट्रीय-सङ्गठनैः, संस्थाभिः, उद्यमैः च सह आदान-प्रदानं, सहकार्यं च सुदृढं कर्तुं अवसररूपेण उपयुज्यते, चीन-यूरोपीयसङ्घस्य कृते अधिकानि "किङ्ग्डाओ-मार्गः" "नव-क्षेत्र-प्रतिरूपाः" च प्रदातुं प्रयतते | हरितविकाससहकार्यं जलवायुपरिवर्तनस्य संयुक्तप्रतिक्रिया च।
(लोकप्रिय समाचारः किङ्ग्डाओ वेस्ट् कोस्ट् न्यूज रिपोर्टर ली ताओ)
प्रतिवेदन/प्रतिक्रिया