समाचारं

यूकेदेशे चीनदेशस्य दूतावासः यथा यथा यूकेदेशे विद्यालयस्य ऋतुः समीपं गच्छति तथा तथा सुरक्षास्मरणपत्रं निर्गच्छति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लण्डन्, ३० अगस्त (रिपोर्टरः ओउयांग् कैयू) ब्रिटिशविश्वविद्यालयाः विद्यालयं आरभ्यतुं प्रवृत्ताः सन्ति २९ अगस्तदिनाङ्के स्थानीयसमये यूकेदेशे चीनदेशस्य दूतावासेन यूकेदेशे अध्ययनं कुर्वतां चीनीयछात्राणां कृते निम्नलिखितसुरक्षास्मरणपत्रं जारीकृतम्।
1. प्रवेशार्थं सावधानताः
(१) आगमनविमानस्थानक। लण्डन्-नगरस्य परितः हीथ्रो, गैट्विक्, स्टैन्स्टेड्, ल्यूटन्, साउथेण्ड्, सिटी-विमानस्थानकं च सन्ति । ब्रिटिश पब्लिक एण्ड कमर्शियल सर्विसेज यूनियन इत्यनेन प्रकाशितवार्तानुसारं हीथ्रो विमानस्थानकस्य सीमानिरीक्षकाः ३१ अगस्ततः २२ सितम्बरपर्यन्तं हड़तालं करिष्यन्ति तथा च कार्यसमयं वर्धयितुं नकारयिष्यन्ति एतेन आप्रवासनप्रक्रियाणां समयबद्धता प्रभाविता भवितुम् अर्हति .
(2) प्रवेशसामग्री। सुनिश्चितं कुरुत यत् भवतः समीपे वैधः पासपोर्टः, ब्रिटिश-वीजा इत्यादीनि आवश्यकानि सामग्रीनि सन्ति, भवतः पासपोर्टं सम्यक् स्थापयन्तु, वीजा-प्रभावित-तिथिं च पुष्टयन्तु ।
(3) निषिद्धवस्तूनि। कृपया निषिद्धवस्तूनि देशे न आनयन्तु, प्रतिबन्धितवस्तूनि देशे आनयन्ते सति सावधानाः भवन्तु, नियमानुसारं च घोषयन्तु सम्बन्धितवस्तूनाम् विवरणं जालपुटे प्राप्यते : १.
https://www.gov.uk/bringing-goods-into-uk-personal-use/banned-and-restricted-goods
यदा £10,000 (व्यक्तिगतरूपेण वा एकत्र यात्रां कुर्वतः परिवाररूपेण वा) अधिकं नकदं (वाहकबन्धनं, यात्रिकस्य चेकं इत्यादीनि) गृहीत्वा यूके (इंग्लैण्ड्, स्कॉटलैण्ड्, वेल्स च) प्रविशति, अन्यथा भवन्तः दण्डं दातुं शक्नुवन्ति ५,००० पाउण्ड् दण्डः अन्ये दण्डाः च ।
(4) प्रवेशनिरीक्षणम्। अधुना एव चीनदेशस्य बहवः नागरिकाः ब्रिटिशसीमायां प्रवेशं निर्गच्छन्त्याः च सीमानिरीक्षकैः अतिरिक्तप्रश्नानां सामनां कृतवन्तः यूके-देशे दूतावासेन, वाणिज्यदूतावासेन च तत्क्षणमेव ब्रिटिशपक्षे प्रतिनिधित्वं कृतम् अस्ति विदेशे अध्ययनं कुर्वन्तः नवीनाः छात्राः स्मर्यन्ते यत् यदि ते देशे प्रवेशे प्रश्नोत्तरस्य अधीनाः भवन्ति तर्हि ते शान्ततया प्रतिक्रियां दद्युः, स्थितिं सत्यं व्याख्यातव्यं, सुचारुमार्गं प्राप्तुं प्रयत्नार्थं समर्थनदस्तावेजानि च प्रदातव्यानि। यदि भवता सह अन्यायः क्रियते तर्हि भवता प्रमाणानि स्थापयित्वा चीनदेशस्य दूतावासं वा वाणिज्यदूतावासं वा समये एव निवेदयितव्यं यत् कानूनानुसारं स्वस्य अधिकारस्य हितस्य च रक्षणं करणीयम्।
2. जीवने द्रष्टव्यानि वस्तूनि
(1) गृहं भाडेन गृह्यताम्। 1. क्षेत्रचयनम्। यूके-देशे अध्ययनं कुर्वन्तः नवीनाः छात्राः लक्ष्य-अपार्टमेण्टस्य डाक-सङ्केत-पतेः प्रविष्ट्वा स्थानीय-अपराध-दराः अन्य-सूचनाः च जाँचयितुं www.police.uk इति वेबसाइट्-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति अपराधस्य उच्चदरयुक्तानि क्षेत्राणि परिहरित्वा समूहेषु यात्रां कर्तुं प्रयत्नः करणीयः । 2. धोखाधड़ीविरुद्धं कठोररूपेण रक्षणं कुर्वन्तु। ब्रिटिश-धोखाधड़ी-विरोधी-संस्थायाः नवीनतम-आँकडानां अनुसारं अन्तर्राष्ट्रीय-छात्राणां विरुद्धं किराया-धोखाधड़ीयां सम्बद्धा राशिः ४,२७०,२५५ पौण्ड्-पर्यन्तं भवति स्थले एव ।
(2) चिकित्सां याचत। 1. समये पञ्जीकरणं कुर्वन्तु। यूके राष्ट्रियस्वास्थ्यसेवाद्वारा निवासिनः निःशुल्कचिकित्सासेवाः प्रदाति । अन्तर्राष्ट्रीयछात्राः वीजा-आवेदनकाले आप्रवासनस्वास्थ्य-अतिरिक्तशुल्कं ददति, ते च यूके-देशे निःशुल्क-चिकित्सासेवानां आनन्दं लब्धुं शक्नुवन्ति । यूके-देशे चिकित्सां प्राप्तुं प्रथमं स्वसमुदायस्य सामान्यचिकित्सकस्य (सामान्यचिकित्सकस्य) प्रारम्भिकनिदानं करणीयम्, ततः अग्रे परीक्षणार्थं चिकित्सालयं वा विशेषज्ञं वा अनुशंसितव्यम् विदेशे अध्ययनं कुर्वन्तः नूतनाः छात्राः आपत्कालस्य सज्जतायै शीघ्रमेव पञ्जीकरणं कुर्वन्तु इति अनुशंसितम्। पञ्जीकरणजालस्थलम् : १.
https://www.nhs.uk/nhs-services/gps/gp-surgery-सह-पञ्जीकरणं-कथं-करणीयम्/
2. आपत्कालीन सेवाएँ। यूके-देशे सामान्यतया प्रयुक्ताः आपत्कालीन-दूरभाष-सङ्ख्याः १११ तथा ९९९ सन्ति ।
https://www.nhs.uk/nhs-services/तत्काल-आपातकालीन-देखभाल-सेवा/कदा-उपयोग-111/
९९९ आकस्मिकजीवनघातकस्थितौ प्रयोज्यम् अस्ति विशिष्टपरिस्थितिषु कृपया पश्यन्तु ।
https://www.nhs.uk/nhs-services/तत्काल-आपातकालीन-देखभाल-सेवा/कदा-कॉल-999/
यदि आवश्यकं भवति तर्हि भवान् अफलाइन चिकित्सायाम् आपातकालीनविभागं गन्तुं शक्नोति भवान् https://www.nhs.uk/service-search/find-an-accident-and इति वेबसाइट् इत्यस्य माध्यमेन स्वस्थानस्य समीपस्थं आपत्कालीनविभागं ज्ञातुं शक्नोति -आपातकालीन-सेवा।
3. विद्यालये द्रष्टव्यानि वस्तूनि
यदि भवान् जीवने असहजतां अनुभवति अथवा प्रथमवारं यूके-देशम् आगत्य शिक्षणे कष्टं अनुभवति तर्हि भवान् सक्रियरूपेण कठिनतानां सामना कर्तुं, अतितर्तुं च अर्हति, विद्यालयेन, छात्रसङ्घैः अन्यैः समाजैः च आयोजितेषु ट्यूशन-परामर्श-आदि-कार्यक्रमेषु सक्रियरूपेण भागं गृह्णीयात्, परिचितः भवेत् विद्यालयस्य वातावरणेन सह यथाशीघ्रं प्रासंगिकनीतिभिः सह, तथा च विद्यालयस्य सुविधानां पूर्णं उपयोगं कर्तुं अन्तर्राष्ट्रीयछात्राणां कृते जीवनं, अध्ययनं, सुरक्षां, मनोवैज्ञानिकपरामर्शं अन्यसेवासंसाधनं च प्रदातुं मित्राणि कर्तुं उपक्रमः। यदि भवन्तः समस्यानां सम्मुखीभवन्ति तर्हि कृपया शिक्षकैः, परिवारजनैः, सहपाठिभिः च सह संवादं कर्तुं उपक्रमं कुर्वन्तु, आशावादीरूपेण च आव्हानानां सामनां कुर्वन्तु।
4. गृहं गत्वा ज्ञातिभिः सह सम्पर्कं कुर्वन्तु
मातरः चिन्तिताः भवन्ति यदा तेषां बालकाः सहस्राणि माइलपर्यन्तं गच्छन्ति, तेषां बालकानां सुरक्षा च सर्वदा तेषां सर्वाधिकं चिन्ता भवति । यूके-देशे अध्ययनकाले विदेशेषु छात्रैः संचारः उद्घाटितः भवतु, चीनदेशे स्वपरिवारस्य सदस्यैः सह नियमितरूपेण सम्पर्कः करणीयः, "ते सुरक्षिताः इति निवेदयितुं" च उपक्रमः करणीयः यात्रायां कृपया स्वपरिवारस्य सदस्यान् पूर्वमेव स्वस्य यात्रासूचीं, आपत्कालीनसंपर्कव्यक्तिं, यात्रासहचरस्य च सूचनां सूचयन्तु यदि भवान् अस्थायीरूपेण कस्यचित् कारणात् स्वपरिवारस्य सदस्यैः सह सम्पर्कं कर्तुं असमर्थः अस्ति तर्हि अयुक्तं "सम्पर्कस्य हानिः" न भवेत् इति पूर्वं सूचयन्तु। तत् भवतः प्रियजनानाम् चिन्ता चिन्ता च जनयति।
5. दूतावासस्य वाणिज्यदूतावासस्य च सम्पर्कसूचना स्मर्यताम्
कृपया दूतावासस्य वाणिज्यदूतावासस्य च आधिकारिकजालस्थलैः, wechat सार्वजनिकलेखैः, चीनवाणिज्यदूतावाससेवाजालम् इत्यादिभिः जारीकृतेषु वाणिज्यदूतावासस्य स्मरणपत्रेषु निकटतया ध्यानं ददातु। यदि भवन्तः साहाय्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया निम्नलिखितसम्पर्कसूचनाः स्मर्यताम्।
ब्रिटिश-पुलिस-हॉटलाइन् ९९९ (अ-आपातकालीन-स्थितीनां कृते १०१ डायलं कुर्वन्तु)
विदेशमन्त्रालयस्य वैश्विकवाणिज्यदूतावाससंरक्षणसेवा आपत्कालीनहॉटलाइन (24 घण्टे): +86-10-12308, +86-10-65612308
यूके मध्ये दूतावासः +44-7536174993
म्यान्चेस्टरनगरे महावाणिज्यदूतावासः: +44-161-2248986
एडिन्बर्गे महावाणिज्यदूतावासः +44-131-3374449
बेल्फास्ट् मध्ये महावाणिज्यदूतावासः +४४-७८९५३०६४६१ (अन्तम्)
प्रतिवेदन/प्रतिक्रिया