समाचारं

हमास-स्रोताः वदन्ति यत् गाजा-युद्धविरामवार्ता पतति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

मुख्यस्थानकस्य एकः संवाददाता ३० अगस्तदिनाङ्के स्थानीयसमये ज्ञातवान् यत् प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) वरिष्ठः स्रोतः अवदत् यत्,गाजापट्टे युद्धविरामवार्ताः पतन्ति

हमास-स्रोतः अवदत् यत् कतार-राजधानी-दोहा-नगरे गाजा-पट्टिकायां अद्यतन-युद्धविराम-वार्तायां सफलतां प्राप्तुं असफलता अभवत् यतोहि...इजरायल्-देशः वार्तायां गाजा-पट्टिकायाः ​​"फिलाडेल्फिया-गलियारे" सैनिकानाम् स्थापनं कर्तुं आग्रहं करोति. निरोधितानां मुक्तिविषये इजरायल्-देशः आजीवनकारावासस्य दण्डं प्राप्तानां ६५ प्यालेस्टिनी-कारागारस्य मुक्तिं प्रति वीटो-शक्तिं याचितवान् । सः व्यक्तिः अवदत्, .इजरायल्-देशः मिस्र-कतार-अमेरिका-देशयोः मध्यस्थत्वेन प्रस्तावितस्य विवादस्य समाधानं अङ्गीकुर्वति, मध्यस्थपक्षः एतेन "कुण्ठितः" अभवत् ।

गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः दोहानगरे अगस्तमासस्य १५ दिनाङ्के आरब्धः ।कतार, मिस्र, अमेरिका, इजरायल् इत्यादीनां वरिष्ठाधिकारिणः निम्नस्तरीयकार्यसमूहाः च युद्धविरामस्य परितः दोहानगरे मिस्रराजधानीकाहिरोनगरे च बहुविधाः सभाः कृतवन्तः तथा निरुद्धानां मुक्तिः। अस्मिन् वार्तायां हमासः प्रत्यक्षतया भागं न गृहीतवान्, परन्तु वार्तायां प्रगतिम् श्रुतुं मध्यस्थैः मिस्र-कतार-देशैः सह मिलितवान् ।