समाचारं

नूतन ऊर्जावाहनानां मासिकविक्रयः प्रथमवारं इन्धनवाहनानि अतिक्रान्तवान् इति मोक्षबिन्दुः आगतः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीन आर्थिक साप्ताहिक" रिपोर्टर niu chaoge |
मोक्षबिन्दुः आगतः अस्ति।
यात्रीकारसङ्घेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे राष्ट्रिययात्रीकारविपण्ये १७.२ लक्षं यूनिट् खुदराविक्रयणं जातम्। तेषु जुलैमासे ८४०,००० पारम्परिक-इन्धन-वाहनानि विक्रीताः, नूतन-ऊर्जा-वाहन-विपण्ये च ८,८०,००० नवीन-ऊर्जा-वाहनानि विक्रीताः, तस्मिन् मासे घरेलु-नवीन-ऊर्जा-वाहनानां खुदरा-प्रवेशस्य दरः ५१.१% आसीत्
नवीन ऊर्जायात्रीकारानाम् आन्तरिकमासिकखुदराविक्रयः प्रथमवारं पारम्परिकइन्धनयात्रीकारानाम् अतिक्रान्तवान्, यस्य अर्थः अस्ति यत् "हरितविद्युत्काराः" वाहनस्य उपभोगस्य मुख्यधारा अभवन्
मोक्षबिन्दुस्य पृष्ठतः मम देशस्य स्वस्य ब्राण्ड्-विक्रयस्य तीव्रवृद्धिः ऊर्जापुनर्पूरण-अन्तर्गत-संरचनायाः त्वरित-सुधारः च अस्ति, येन अधिकाधिकाः कार-स्वामिनः आत्मविश्वासेन नूतनानां ऊर्जा-वाहनानां चयनं कर्तुं शक्नुवन्ति |.
स्वतन्त्राः ब्राण्ड्-संस्थाः ६०% विपण्यभागं गृह्णन्ति
"अधिकाधिकाः उपभोक्तारः बुद्धिमान्, न्यूनलाभयुक्तानां, यात्रायै च सुविधाजनकानाम् नूतनानां ऊर्जावाहनानां लक्षणं ज्ञातुं आरभन्ते, येन अधिकाः उपभोक्तारः विशेषज्ञस्य सदस्यस्य नूतनानां ऊर्जावाहनानां क्रयणं कर्तुं इच्छन्ति चीन-वाहन-विक्रेता-सङ्घस्य समितिः, चीन-आर्थिक-साप्ताहिक-पत्रिकायाः ​​समीपे अवदत् "सम्वादकः अवदत् ।
यात्रीकारसङ्घस्य विश्लेषणस्य अनुसारं घरेलुयात्रीकारयोः नूतनशक्तिप्रवेशदरस्य सफलता चीनस्य निर्माणोद्योगस्य निरन्तरसुदृढीकरणेन आनयितस्य औद्योगिकशृङ्खलायाः लाभेषु निहितं भवति - बैटरी, मोटर्, चिप्स् इत्यादीनां उपकरणनिर्माणेषु तथा पार्ट्स् उद्योगेषु सुपरलाभाः सन्ति; कार उद्योगेन अन्तर्जालकम्पनीनां, स्मार्ट उपभोक्तृनिर्माणकम्पनीनां, अन्तर्राष्ट्रीयनवीनऊर्जाकारकम्पनीनां इत्यादीनां व्यापकविकासः प्रवर्धितः प्रवेशः उद्योगप्रतिस्पर्धां नवीनताक्षमतां च सक्रिययति।
चीनयात्रीकारसङ्घस्य शाखायाः उल्लेखः अस्ति यत् चीनीयकारकम्पनयः प्लग-इन्-संकर-प्रौद्योगिकीम् अभिनवरूपेण विकसयन्ति । संकीर्णप्लग-इन्-संकर-विस्तारित-परिधि-माडल-मध्ये तकनीकी-सफलताभिः विश्वस्य नवीन-ऊर्जा-विकास-प्रौद्योगिकी-रेखाः समृद्धाः अभवन्, येन चीन-देशस्य प्लग-इन्-संकर-विश्वस्य ७८% भागः भवितुं शक्नोति, एतत् अपि प्रमुखेषु अन्यतमम् अस्ति कारणानि यत् घरेलुयात्रीकारयोः नूतनशक्तिः ५०% अतिक्रान्तवती अस्ति ।
वर्तमान समये स्वस्वामित्वयुक्तेषु ब्राण्ड्-नवीन-ऊर्जा-वाहनेषु सर्वाधिकं प्रवेश-दरः अस्ति, यत् घरेलु-विपण्य-भागस्य ६०% अधिकं भागं धारयति । यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे स्वतन्त्रानां नूतनानां ऊर्जावाहनानां प्रवेशदरः ६२.६% आसीत्; वाहनानि केवलं ८.१% एव आसन् ।
मॉडल्-दृष्ट्या ए०-वर्गस्य ए००-वर्गस्य च सूक्ष्म-विद्युत्-वाहनस्य विपण्येषु न्यूनता अभवत् थोकविक्रयस्य मात्रा ८३,००० यूनिट् आसीत्, वर्षे वर्षे ३% न्यूनता अभवत् । अधिकमूल्यानां बी-वर्गस्य विद्युत्वाहनानां विक्रयः वर्षे वर्षे ४३% वर्धितः, यत् २०५,००० वाहनानां विक्रयेण सह शुद्धविद्युत्विपण्यस्य ४१% भागः अभवत्
विक्रयस्य दृष्ट्या केषाञ्चन कारकम्पनीनां विक्रयदत्तांशः प्रभावशाली अस्ति, यत्र वर्षे वर्षे पर्याप्तवृद्धिः भवति, येन "एकः सुपर, अनेकाः सशक्ताः" स्थितिः भवति
यात्रीकारसङ्घस्य विश्लेषणस्य अनुसारं जुलैमासे स्वतन्त्रब्राण्ड्-संस्थाः नूतन-ऊर्जावाहन-विपण्ये महतीं वृद्धिं प्राप्तवन्तः । प्रमुखाः पारम्परिककारकम्पनयः परिवर्तने उन्नयनयोः च उत्तमं प्रदर्शनं कृतवन्तः, byd इत्यादीनां पारम्परिककारकम्पनीनां ब्राण्ड्-भागः अपि महतीं वर्धितः अस्ति
byd इत्यनेन ३४२,४०० वाहनानि विक्रीताः, नूतन ऊर्जावाहनविक्रयक्रमाङ्कनस्य नेतृत्वं निरन्तरं कुर्वन् अस्ति । नवीनबलानाम् मध्ये अनेके कारकम्पनयः जुलैमासे ५१,००० वाहनानि विक्रीतवन्तः, यत् अभिलेखात्मकं उच्चतमं वाहनम् आसीत्, येषु ४१,००० तः अधिकाः सर्वेषु वेन्जी श्रृङ्खलायां वितरिताः, पृष्ठतः आगत्य विक्रयः अतिक्रान्तवान् २०,००० यूनिट् द्वौ मासौ यावत् क्रमशः क्षियाओपेङ्ग्, नेझा, शाओमी च जुलाईमासे १०,००० तः अधिकाः यूनिट् विक्रीताः ।
"नवीन ऊर्जावाहन-अभ्यासकारिणः इति नाम्ना वयं अस्मिन् ऐतिहासिकक्षणे अस्माकं हार्दिकं आनन्दं अभिनन्दनं च प्रकटयामः। एतेन न केवलं मम देशस्य नूतन-ऊर्जा-वाहन-विपण्यस्य अधिक-परिपक्व-विकासः चिह्नितः, अपितु चीनीय-उपभोक्तृभिः नूतन-ऊर्जा-वाहनानां स्वीकारः, अनुग्रहः च प्रतिबिम्बितः अस्ति the स्तरः निरन्तरं सुधरति" इति लीपमोटरस्य प्रभारी प्रासंगिकः व्यक्तिः चीन आर्थिकसाप्ताहिकपत्रिकायाः ​​संवाददात्रे अवदत्।
भविष्यं पश्यन् लीपमोटरस्य प्रभारी प्रासंगिकः व्यक्तिः स्पष्टतया अवदत् यत् नूतन ऊर्जावाहन-उद्योगे प्रतिस्पर्धा तीव्रताम् अवाप्नोति, परन्तु अवसराः प्रायः आव्हानैः सह सह-अस्तित्वं कुर्वन्ति लीपमोटरः सर्वदा सर्वेषु क्षेत्रेषु स्व-अनुसन्धानस्य पालनं करिष्यति, निरन्तरं च स्वस्य वर्धनं करिष्यति | प्रौद्योगिक्यां, उत्पादेषु, औद्योगिकशृङ्खलायां च प्रतिस्पर्धा।
चीनविद्युत्वाहनसङ्घस्य १०० उपाध्यक्षः महासचिवश्च झाङ्ग योङ्ग्वेई पूर्वं भविष्यवाणीं कृतवान् यत् मम देशस्य नूतन ऊर्जावाहनस्य उत्पादनं विक्रयं च २०२४ तमे वर्षे १३ मिलियन यूनिट् यावत् भवितुं शक्नोति, यत्र प्रायः ४०% वृद्धिदरः समग्रतया च भविष्यति ४०% अधिकस्य प्रवेशदरः ।
ऊर्जापुनर्पूरणचिन्ता नूतनानां ऊर्जावाहनानां विक्रयवृद्धिं शमनं करोति, प्रवर्धयति च
नवीन ऊर्जावाहनानां विक्रयस्य उल्लासस्य पृष्ठतः अस्ति यत् “विद्युत्पितृणां” सम्मुखे कारस्वामिनः ऊर्जापुनर्पूरणचिन्ता प्रभावीरूपेण न्यूनीकृता अस्ति
अनेकाः कारकम्पनयः नूतन ऊर्जावाहनचार्जिंग् आधारभूतसंरचनानिर्माणं प्रबलतया परिनियोजयन्ति।
"चीना आर्थिकसाप्ताहिक" इति संवाददातृभिः एनआईओ इत्यस्मात् ज्ञातं यत् २० अगस्तपर्यन्तं एनआईओ इत्यनेन देशे २३,००९ चार्जिंग-पाइल्स्, २,४८० बैटरी-अदला-बदली-स्थानकानि च निर्मिताः अस्य सद्यः एव विमोचिता विद्युत्-आपूर्ति-काउण्टी-संयोजनयोजना २०२५ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं २७ प्रान्तीय-स्तरीय-प्रशासनिक-क्षेत्रेषु विद्युत्-विनिमय-काउण्टी-संयोजनानां निर्माणं सम्पन्नं कर्तुं शक्नोति, यत्र २३०० तः अधिकानि काउण्टी-स्तरीय-प्रशासनिक-क्षेत्राणि समाविष्टानि सन्ति
एनआईओ-संस्थायाः अध्यक्षः ली बिन् अवदत् यत्, "२०२६ तः आरभ्य वयं अवशिष्टेषु प्रान्तीयस्तरीयप्रशासनिकक्षेत्रेषु आक्रमणं करिष्यामः, बैटरीप्रतिस्थापनेन सह २,८०० तः अधिकानां काउण्टीस्तरीयप्रशासनिकक्षेत्राणां कवरेजं प्राप्नुमः" इति
तदतिरिक्तं चीन आर्थिकसाप्ताहिकपत्रिकायाः ​​एकः संवाददाता ली ऑटो इत्यस्मात् ज्ञातवान् यत् जुलैमासस्य अन्ते ली ऑटो सुपरचार्जिंग स्टेशनानाम् सञ्चितसंख्या ऑनलाइन ७०० अधिका अभवत् ।ली ऑटो सुपरचार्जिंग स्टेशनानाम् संख्यां ६०० तमे तः २८ तमपर्यन्तं वर्धयितुं केवलं २८ दिवसाः एव अभवन् the 700th. नगरे ली ऑटो सुपरचार्जिंग स्टेशनानाम् संचयी संख्या ऑनलाइन वाहनानां संख्या 200 अतिक्रान्तवती, ऊर्जा आपूर्तिसुविधाः च बीजिंग-शंघाई द्रुतमार्गं, जी4 बीजिंग-हांगकाङ्ग-मकाओ द्रुतमार्गं पूर्णतया आच्छादितवन्तः, आंशिकरूपेण च आच्छादितवन्तः जी ५ बीजिंग-कुन्मिङ्ग् द्रुतमार्गः, जी १ बीजिंग-हारबिन् द्रुतमार्गः इत्यादयः द्रुतमार्गाः । २०२४ तमस्य वर्षस्य अन्ते २,००० तः अधिकाः आदर्शाः सुपरचार्जिंग-स्थानकानि ऑनलाइन-रूपेण भविष्यन्ति; रेखाः ७०% अधिकाः भविष्यन्ति।
अद्यैव परिवहनमन्त्रालयस्य राजमार्गब्यूरो इत्यस्य उपनिदेशकः गुओ शेङ्गः अवदत् यत् सेवाक्षेत्रेषु चार्जिंगसुविधासु निरन्तरसुधारेन राजमार्गेषु दीर्घदूरेषु च विद्युत्वाहनस्वामिनः "ऊर्जापुनर्पूरणचिन्ता" क्रमेण न्यूनीभवति। अस्मिन् वर्षे परिवहनमन्त्रालयः वार्षिककार्यनियोजनं सम्पन्नं कर्तुं, विन्यासस्य अनुकूलनं कर्तुं, राजमार्गयात्रायै विद्युत्वाहनानां चार्जिंग-आवश्यकतानां निरन्तरं पूर्तये सेटिङ्ग्स्-इत्यस्य एन्क्रिप्ट्-करणस्य आधारेण चार्जिंग-सुविधानां निर्माणं त्वरितरूपेण कर्तुं विविधस्थानानां मार्गदर्शनं निरन्तरं करिष्यति | .
झाङ्ग हाङ्गस्य मतं यत् एकतः नूतनानां ऊर्जावाहनानां अधिकाधिकसमृद्धाः उत्पादपङ्क्तयः विभिन्नानां उपभोक्तृसमूहानां आवश्यकतां पूरयन्ति, अपरतः नूतनानां ऊर्जावाहनानां "रेन्ज-चिन्ता" न्यूनीकृता यथा कार-उपभोगं वर्धयितुं "पुराण-नवस्य" नीतिः उपभोग-क्षमता सुविमोचितवती अस्ति । ग्राम्यक्षेत्रेषु नूतनानां ऊर्जावाहनानां प्रवर्तनेन प्रारम्भे परिणामाः प्राप्ताः, नूतनानां ऊर्जावाहनानां विक्रयः अपि महतीं वर्धितः
डोङ्गक्सिङ्ग सिक्योरिटीज इत्यस्य भविष्यवाणी अस्ति यत् वर्षस्य उत्तरार्धे घरेलुनवीन ऊर्जावाहनानां वृद्धिः लचीलतां प्राप्स्यति। आपूर्तिपक्षे अद्यापि वर्षस्य उत्तरार्धे बहवः नूतनाः मॉडल्-प्रक्षेपणं कर्तुं प्रवृत्ताः सन्ति, उच्च-वोल्टेज-द्रुत-चार्जिंगस्य प्रवेशः त्वरितः अस्ति, उच्च-अन्त-प्लग-इन्-संकर-माडलस्य मात्रा वर्धते, तथा च... सुपरइम्पोज्ड् प्रोडक्ट इंटेलिजेंस इत्यस्य प्रवृत्तिः महत्त्वपूर्णा अस्ति, या नवीन ऊर्जावाहनस्य प्रवेशस्य निरन्तरवृद्धिं, उत्पादस्य शक्तिसुधारं च प्रचुरं आपूर्तिं च चालयिष्यति इति अपेक्षा अस्ति, यत् पुरातन-कृते- उत्प्रेरकरूपेण, माङ्ग-पक्षे निरन्तरं चालयिष्यति नवीननीतीः, टर्मिनल् उपभोक्तृमागधा अपि क्रमेण मुक्ताः भविष्यन्ति इति अपेक्षा अस्ति।
(अयं लेखः "चीन आर्थिक साप्ताहिक" अंकः १६, २०२४ इत्यत्र प्रकाशितः)
प्रतिवेदन/प्रतिक्रिया