समाचारं

सूर्यलिपिङ्गः - आवासपेंशनात् आरभ्य लोहविक्रयपर्यन्तं नीतिभाषा मानकीकृता भवेत्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना द्वौ शब्दौ अतीव लोकप्रियौ स्तः, एकः आवासपेन्शनः, अपरः लोहविक्रयः। उभयशब्देन समाजे व्यापकविमर्शः जातः।

चर्चायाः एकं कारणं यत् नीतिभाषा इति नाम्ना अतीव अमानकम् अस्ति । यदि भविष्ये भविष्यत्पुस्तकानि ऐतिहासिकदत्तांशं पश्यन्ति, इतिहासे च विशेषवर्गः स्मेशिंग् पोट्स् एण्ड् सेलिंग् आयरन इति विभागः आसीत् इति आविष्करिष्यन्ति तर्हि ते हसिष्यन्ति।

वस्तुतः अहं जानामि यत् उभौ उपायौ समाधानं कर्तव्यानां समस्यानां सम्मुखीभवतः, उभौ अपि एतासां समस्यानां समाधानार्थं स्वस्य अभिप्रायं सूचयतः । परन्तु उपर्युक्तव्यञ्जनस्य प्रयोगेन तस्य विपरीतप्रभावः भवितुम् अर्हति ।

यथा आवासपेंशनस्य विषयः। चीनस्य वर्तमाननिवासस्थानानां अधिकांशं विगत २० वर्षेषु गहनतया निर्मितम् आसीत्, वृद्धत्वस्य, निर्माणस्य गुणवत्तायाः च कारणात् भविष्ये निवासिनः सुरक्षां कथं निर्वाहयितव्याः, सुनिश्चित्य च इति खलु अतीव वास्तविकसमस्या अस्ति

प्रासंगिकदस्तावेजानां आधारेण न्याय्यं भवति यत् सम्पत्तिनिस्तारणेन परिसमापनेन च स्थानीयसर्वकारस्य ऋणसमस्यायाः समाधानं करणीयम्। स्थानीयसरकारानाम् ऋणभारं सर्वे जानन्ति, अत्र विस्तरेण वक्तुं आवश्यकता नास्ति। अन्येषां व्ययेन लोहस्य विक्रयणं तथाकथितं अपि एतस्याः समस्यायाः समाधानार्थं दृढनिश्चयं दर्शयति इति मन्ये।

एतयोः विषययोः विषयवस्तुं गुणं च इदानीं कृते त्यक्त्वा केवलं अत्र व्यञ्जनमार्गस्य विषये एव वदामः ।

उपरिष्टात् आवासपेंशनं, लोहविक्रयणं च अतीव जीवनप्रधानं, अतीव दृश्यमानं, अतीव सजीवं, अतीव पृथिव्यां च भाषा अस्ति । परन्तु यदि भवान् सम्यक् चिन्तयति तर्हि एतादृशानां भाषाणां सामान्यं विशेषता अस्ति यत् ताः मानकीकृताः न सन्ति ।जीवने एतादृशी भाषा उक्तमात्रेण सहजतया अवगन्तुं शक्यते, परन्तु एकदा नीतिभाषायां परिणता तदा प्रायः अस्पष्टा भवति, दुर्बोधाः अपि उत्पद्यन्ते ।

आवासपेंशन इति किम् ? गृहस्य व्यवस्था केन करिष्यति ? किं मया ६० वा ७० वर्षीयः व्यक्तिः दशवर्षेभ्यः अधिकं यावत् स्थापिते गृहे निवसितुं अर्हति? ततः प्रश्नानां श्रृङ्खला उद्भूतवती यत् अस्याः नीतेः कानूनी आधारः कः ? तस्य मूल्यं कः दास्यति ? कः तस्य उपयोगं करिष्यति ? कथं प्रयोगः करणीयः ? एतत् वचनं अधिकं अस्पष्टतां जनयितुं शक्नोति। केचन जनाः विनोदं कृतवन्तः यत्, घटः किमर्थं भग्नः विक्रीयते च?

अत्र किञ्चित् विक्षेपं करोमि।

एकेन उद्यमिनः सह अद्यतनं गपशपम्। गपशपस्य समये सः भयभीतः इति शब्दस्य अनेकवारं प्रयोगं कृतवान् । अहं जानामि सः अनिश्चिततायाः विषये वदति। वस्तुतः अहं गतकेषु वर्षेषु अस्मिन् विषये निरन्तरं वदन् अस्मि । अनिश्चितता अधुना अतीव वास्तविकसमस्या अस्ति, अस्याः अनिश्चिततायाः महत्त्वपूर्णं कारणं नीतीनां परिवर्तनं अस्पष्टता च अस्ति ।

अधुना एव एकः हास्यः आसीत् यत् द्वौ धनिकौ पुरुषौ क्रमेण विपण्यं भग्नवन्तौ, तौ द्वौ अपि धनिकतमः पुरुषः भवितुम् न इच्छति स्म । परितः खनित्वा अहं ज्ञातवान् यत् ते अद्यापि धनिकतमौ जनाः सन्ति, परन्तु तेषां सम्पत्तिः बहु संकुचिता अस्ति । एतत् व्यावृत्तम् इति उच्यते । सर्वे जानन्ति यत् एतत् पिण्डुओडुओ, नोङ्गफु वसन्तस्य विषये अस्ति। अगस्तमासस्य २६ दिनाङ्के पिण्डुओडुओ इत्यस्य शेयरमूल्यं २८.५१% न्यूनीकृतम्, तस्य विपण्यमूल्यं च एकस्मिन् दिने ५५.३७ अरब अमेरिकीडॉलर् अथवा प्रायः ३९४.६ अरब आरएमबी वाष्पितम् अभवत्, यत् आईपीओ-पश्चात् सर्वाधिकं न्यूनम् अभवत् अगस्तमासस्य २८ दिनाङ्के समाचारानुसारं नोङ्गफू स्प्रिंग् इत्यस्य शेयरमूल्ये ११% अधिकं न्यूनता अभवत् ।

एतयोः स्टॉकयोः तीव्रक्षयः चिन्तनीयः अस्ति । यद्यपि धनिकौ पुरुषौ क्रमेण विपण्यं भग्नवन्तौ इति कथनं हास्यं तथापि स्पष्टं यत् पिण्डुओडुओ इत्यस्य स्टॉकः एकस्मिन् दिने प्रायः ३०% न्यूनः अभवत्, यत् प्रबन्धनेन जानी-बुझकर उड्डीयमानेन शीतलवायुना सह प्रत्यक्षतया सम्बद्धम् अस्ति नोङ्गफुस्प्रिंगस्य शेयरमूल्ये न्यूनता प्रत्यक्षतया राजस्वस्य प्रथमस्य महत्त्वपूर्णस्य न्यूनतायाः कारणेन अभवत् । परन्तु सर्वे जानन्ति यत् राजस्वस्य एषः न्यूनता किञ्चित्कालपूर्वं अन्तर्जालस्य कम्पनीयाः तस्याः संस्थापकस्य च विरुद्धं जनमत-आक्रमणानां दुर्भावनापूर्णानां च बहूनां संख्यायाः असम्बद्धा नास्ति |.

किञ्चित् दूरगामी इव दृश्यते यत् पूर्वं चर्चाकृतेन विषयेण सह तस्य किं सम्बन्धः? अहं यत् वक्तुम् इच्छामि तत् अस्ति, भाषा लघुसमस्या इति मा मन्यताम्;समाजः कीदृशी भाषां प्रयुङ्क्ते इति बहुधा प्रतिबिम्बयति यत् समाजः कीदृशः वातावरणः अस्ति ।अन्तिमेषु वर्षेषु अधिकाधिकं कठोरशब्दाः सन्ति इति मा चिन्तयतु यत् जीवने कठोरशब्दानां प्रयोगेन एव भवान् किमपि कर्तुं स्वस्य दृढनिश्चयं दर्शयितुं शक्नोति यदि भवान् एतादृशानां कठोरशब्दानां अत्यधिकं प्रयोगं करोति तर्हि तत् सामाजिकतनावं, असुविधां जनयिष्यति अनिश्चितता च ।

वर्तमान आर्थिकमन्दतायाः बहवः कारणानि अवश्यमेव सन्ति । परन्तु एतेषु अनेकेषु कारणेषु सामाजिकमनोविज्ञानम् अपि महत्त्वपूर्णं कारकम् इति कोऽपि न नकारयति । एतत् एव जनाः उद्यमशीलतायाः विश्वासस्य, जनअपेक्षायाः च विषयः इति वदन्ति । पूर्वे निवेशः, उत्तरे उपभोगः च भवति ।सामाजिकविश्वासस्य पुनर्स्थापनस्य पुनर्निर्माणस्य वा मौलिकतमः उपायः प्रभावी विधिशासनम् अस्ति, यत् विश्वासः कर्तुं शक्यते इति नियमाः सन्ति ।

नियमानाम् असफलतायाः एकं कारणं अस्ति यत् नियमाः एव अस्पष्टाः सन्ति ।

आधुनिकराजनीतिः मानकीकृता संस्थागतराजनीतिः अस्ति या विधिराज्यस्य पटले एव कार्यं कर्तव्यम् । तेषु पृथिव्यां स्थितानां बोलचालानां "लोकप्रियव्यञ्जनानां" प्रायः अस्पष्टाः अर्थाः, अस्पष्टाः सन्दर्भकाः, अस्पष्टाः सीमाः च भवन्ति । एतादृशं वचनं पृथिव्यां जनसमूहस्य समीपस्थं च प्रतीयते, परन्तु तस्य परिणामः केवलं सामाजिकजीवनस्य संस्थागतीकरणस्य वैधानिकीकरणस्य च प्रमाणं न्यूनीकर्तुं एव भवितुम् अर्हति तथा सत्तायाः मनमाना दुरुपयोगस्य स्थानं त्यजति।

अतः अहं विशेषतया एतस्याः स्थितिं प्रति उत्सुकः अस्मि : नीतेः पाठः आरभ्यते यत् : चीनगणराज्यस्य एतादृशानां नियमानाम् अनुसारं केषां लेखानाम् अनुच्छेदानां च अनुसारं एते नियमाः निर्मिताः भवन्ति, ततः सामग्रीं मानकीकृतरूपेण व्यक्तं भवति भाषा। । एवं प्रकारेण अर्थः स्पष्टः, सुलभः, कार्यान्वितुं, जनाः दुर्बोधाः न भविष्यन्ति ।

आधुनिकसामाजिकजीवनं देशस्य संचालनं दैनन्दिनजीवनभाषायाः स्तरस्य समीपं कर्तुं न शक्नोति, अपितु सामाजिकजीवनस्य संचालनं वैधानिक-संस्थागतभाषायाः स्तरस्य समीपं करणीयम्।