समाचारं

चीनं त्यजतु ! इटलीदेशे सम्मिलितः भूत्वा झू टिङ्गस्य वर्तमानस्थितिं दृष्ट्वा अहं अवगच्छामि यत् गु ऐलिंग् इत्यस्य वचनं सम्यक् अस्ति।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य महिलानां वॉलीबॉल-दलः पेरिस्-ओलम्पिक-क्रीडायां क्वार्टर्-फायनल्-पर्यन्तं गन्तुं असफलः अभवत् यद्यपि परिणामः खेदजनकः आसीत् तथापि क्षेत्रे बालिकानां युद्धभावना अद्यापि अस्माकं प्रशंसाम् अर्हति |.

परन्तु पेरिस् ओलम्पिकस्य प्रशंसासमारोहे पूर्वकप्तानस्य झू टिङ्ग् इत्यस्य अनुपस्थित्या व्यापकचिन्ता उत्पन्ना ।

ततः कश्चन वार्ताम् अङ्गीकृतवान् यत् झू टिङ्ग् इत्यस्य दूरस्य कारणं इटलीदेशस्य कृते क्रीडनं निरन्तरं कर्तुं चितवती इति ।

किन्तु चीनीयः इति नाम्ना यदि भवान् स्वदेशे सुष्ठु न तिष्ठति, अन्यदेशानां कृते कार्यं न करोति तर्हि एषः विश्वासघातः न वा?

परन्तु अन्तर्जालहिंसायाः भारस्य अन्तर्गतं वयं अवगच्छामः यत् तदा गु ऐलिंग् इत्यनेन यत् उक्तं तत् कियत् सम्यक् आसीत् ।

अस्य लेखस्य स्रोतः आधिकारिकमाध्यमात् आगतः अस्ति विशिष्टलिङ्कानि लेखस्य अन्ते विस्तरेण वर्णितानि सन्ति तथापि लेखस्य पठनीयतां वर्धयितुं विवरणं बुद्धिपूर्वकं पठन्तु केवलम्‌!

किञ्चित्कालपूर्वं पेरिस् ओलम्पिकक्रीडायाः सफलसमाप्तिः अभवत्, अस्माकं देशः अपि ४० स्वर्णपदकानि, २७ रजतपदकानि, २४ कांस्यपदकानि च प्राप्तवान् ओलम्पिक।

बहुकालपूर्वं क्रीडकाः सामूहिकप्रशंसां प्राप्तुं चीनदेशं प्रत्यागतवन्तः, परन्तु प्रशंसाचित्रं प्रकाशितस्य अनन्तरं केचन सावधानाः नेटिजनाः ज्ञातवन्तः यत् महिलानां वॉलीबॉलदलस्य झू टिङ्ग् उपस्थिता नासीत्

न केवलं, अस्मिन् पेरिस्-ओलम्पिक-क्रीडायां चीन-महिला-वॉलीबॉल-दलम् अन्ततः पञ्चमस्थानं प्राप्तवान्, यत् यथा भवितुम् अर्हति तथा उत्तमं नास्ति वा किमपि समस्या अस्ति यस्य विषये वयं न जानीमः |.

यदा सर्वे भ्रमिताः आसन् तदा एव कश्चन २०२३ तमस्य वर्षस्य पुरातनसूचनाः खनित्वा ज्ञातवान् यत् झू टिङ्गः पूर्वमेव इटालियनक्लबे सम्मिलितः अस्ति ।

लेखनं सुलभं नास्ति आशासे यत् भवान् प्रेक्षकाः अवगमिष्यन्ति लेखकः प्रतिदिनं १२ घण्टाभ्यः अधिकं धनं अर्जयति तथा च लेखस्य तालान् अधिकं अर्जयितुं मया ५ सेकेण्ड् विज्ञापनं योजितम् yuan इति दृष्ट्वा भवन्तः सम्पूर्णं पाठं निःशुल्कं पठितुं शक्नुवन्ति इति आशासे प्रेक्षकाः अवगमिष्यन्ति।

२०२३ तमे वर्षे चीनीयमहिलाक्रमाङ्कनक्रीडकः झू टिङ्ग् इटालियनक्लबकोनेग्लियानो इत्यत्र सम्मिलितः इति वार्ता वॉलीबॉलजगत् आहतवती, देशे विदेशे च व्यापकं ध्यानं चर्चां च प्रेरितवती

इटलीदेशस्य शीर्षलीगस्य विशालकायत्वेन कोनेग्लियानो क्लबः इटालियनमहिलावॉलीबॉलसुपरलीगं द्विवारं जित्वा सम्प्रति लीगे प्रथमस्थाने अस्ति

झू टिङ्ग् इत्यस्याः कौशलं, अनुभवं, नेतृत्वं च अन्तर्राष्ट्रीयमञ्चे अतीव सम्माननीयं भवति, एतत् स्थानान्तरणं च महिलानां वॉलीबॉल-जगति तस्याः उच्चपदवीं पुष्टयति

परन्तु झू टिङ्गस्य चयनेन अपि बहु विवादः, अनुमानं च उत्पन्नम् ।

केचन अवदन् यत् सा दीर्घकालीनस्य चोटस्य चिकित्सां याचते, केचन मन्यन्ते यत् सा घरेलुजनमतस्य दबावात् पलायिता अस्ति, केचन च अनुमानं कृतवन्तः यत् सा नूतनानि सफलतानि विकासं च अन्विष्यति इति

अन्ये प्रश्नं कुर्वन्ति यत् सा अद्यापि देशस्य कृते क्रीडितुं शक्नोति वा, केचन चिन्तिताः सन्ति यत् तस्याः स्थानान्तरणं चीनदेशस्य महिलानां वॉलीबॉलदलस्य समग्रबलं प्रभावितं करिष्यति इति।

झु टिङ्ग इत्यस्य उपरि विश्वासघातः, कृतघ्नता च इत्यादीनि शब्दानि क्षिप्ताः, तस्याः उपरि प्रचण्डा अन्तर्जालहिंसाः अपि तस्याः उपरि आक्रमणं कुर्वन्ति स्म ।

परन्तु कः चिन्तयिष्यति स्म यत् झू टिङ्गः वास्तवमेव देशं न विस्मृतवान् इति?

२०२४ तमे वर्षे चीनदेशस्य महिलानां वॉलीबॉल-दलस्य पेरिस्-ओलम्पिक-क्रीडायाः योग्यतायां साहाय्यं कर्तुं झू टिङ्ग् दृढतया राष्ट्रियदले प्रत्यागतवती ।

सा सर्वाणि वाणिज्यिक-अनुमोदनानि अपि स्थगितवती, प्रशिक्षणे, स्पर्धायां च समर्पिता ।

झू टिङ्ग् इत्यस्याः पुनरागमनेन चीनदेशस्य महिलानां वॉलीबॉलदलस्य पेरिस् ओलम्पिकस्य टिकटं सफलतया प्राप्तुं शक्यते स्म यद्यपि चीनीयमहिलायाः वॉलीबॉलदलस्य अन्तिमपरिणामाः सन्तोषजनकाः न आसन् तथापि झू टिङ्गस्य प्रयासान् को अङ्गीकुर्वितुं शक्नोति?

केवलं झू टिङ्ग इत्यस्याः व्यवहारस्य कारणात् नेटिजनाः झू टिङ्ग इत्यस्याः पूर्वं यत् कृतवती तस्य कृते ताडितवन्तः एतत् अतीव निर्दयता।

अपि च, झू टिङ्ग् इत्यस्य ऑनलाइन-हिंसायाः सम्मुखीभवनं प्रथमवारं न भवति ।

पूर्वं चीनदेशस्य महिलानां वॉलीबॉलदलस्य प्रदर्शनं सर्वदा अतीव उत्तमं कृतम् अस्ति ।

प्रशिक्षकस्य लैङ्ग पिंग इत्यस्य नेतृत्वे चीनदेशस्य महिलानां वॉलीबॉलदलस्य महत् परिणामं निरन्तरं प्राप्य देशे सर्वत्र जनान् प्रेरयति।

परन्तु २०२१ तमे वर्षे टोक्यो-ओलम्पिकस्य असफलता सर्वेषां अपेक्षां भग्नं कृत्वा गुरुमुद्गरमिव आसीत् ।

चीनदेशस्य महिलानां वॉलीबॉलदलः समूहपदे शीर्ष अष्टसु प्रवेशं कर्तुं असफलः अभवत्, इतिहासे सर्वाधिकं दुष्टं अभिलेखं स्थापितवान् ।

एतत् परिणामं न केवलं क्रीडकानां विनाशं कृतवान्, अपितु असंख्यप्रशंसकानां हृदयं अपि भग्नवान् ।

परन्तु सर्वाधिकं दुःखदं वस्तु अस्ति यत् कप्तानरूपेण झू टिङ्गः अन्तर्जालहिंसायाः मुख्यं लक्ष्यं जातः अस्ति ।

एते नेटिजन्स् न केवलं सामाजिकमाध्यमेषु झू टिङ्ग् इत्यस्य अपमानं कृतवन्तः, अपितु अफवाः अपि प्रसारितवन्तः, तस्याः असफलतायाः क्षमायाचनाय म्रियमाणाः इव तस्याः फोटोशॉप् अपि कृतवन्तः।

दुष्टानि वचनानि तीक्ष्णानि कटकानि इव आसन्, येन न केवलं झू टिङ्ग् इत्यस्याः क्षतिः अभवत्, अपितु तस्याः परिवारः अपि प्रभावितः अभवत् ।

प्रचण्डदुर्व्यवहारस्य निन्दायाः च सम्मुखीभूय झू टिङ्गः साहसेन तस्य सामना कर्तुं चितवान् ।

सा अपराधस्य सूचनां दातुं सार्वजनिकसुरक्षाकार्यालयं गत्वा प्रमाणानि रक्षति स्म, तान् दुर्भावनापूर्णान् आक्रमणकारिणः अपराधिकरूपेण उत्तरदायी इति स्थापयितुं च निश्चिता आसीत् ।

परन्तु अन्तर्जालहिंसायाः धुन्धः न विसर्जितः।

नेटिजनानाम् दुरुपयोगस्य कारणात्, तस्याः सम्मुखे यत् दबावः आसीत्, तस्मात् एकदा झू टिङ्ग् इत्यनेन निवृत्त्यर्थं आवेदनपत्रं प्रदत्तम्, एतस्य सम्यक्-अनुचितस्य अन्त्यं कर्तुं आशां कुर्वन्

अस्मिन् कठिने क्षणे तस्याः मार्गदर्शकः लैङ्ग पिंगः झू टिङ्ग् इत्यस्मै सर्वाधिकं समर्थनं दत्तवान् ।

लङ्ग पिंगः झू टिङ्ग् इत्यस्याः पार्श्वे दृढतया स्थित्वा वायुवृष्ट्याः रक्षणं कृतवती ।

झू टिङ्ग् इत्यस्य अनुभवः अस्मान् चिन्तयितुं प्रेरयति यत् वयं क्रीडकानां प्रति किमर्थम् एतावन्तः कठोराः स्मः ? तथा च एकादशाधिकाः क्रीडकाः सन्ति येषां अनुभवः झू टिङ्ग इत्यस्य समानः अस्ति।

टोक्यो-ओलम्पिक-क्रीडायां १५ वर्षे गोताखोरी-स्वर्णपदकं प्राप्तवती क्वान् होङ्गचान् इति बालिका चॅम्पियनशिपं प्राप्य यौवनस्य, वैभवस्य च आनन्दं लभते स्म

परन्तु केषाञ्चन साधारणप्रतीतानां व्यवहारानां कारणात् सा जनमतस्य भ्रामरीमध्ये पतिता ।

एकस्मिन् चलच्चित्रस्य प्रीमियर-समारोहे क्वान् होङ्गचान् एलवी-ब्राण्ड्-लटकनं धारितवान् ।

७००० युआन्-अधिकमूल्येन एतत् क्षुद्रं वस्तु तत्क्षणमेव नेटिजन-जनानाम् मध्ये उष्णचर्चाम् उत्पन्नवती ।

केचन जनाः तस्याः उपरि अतिशयेन अपव्ययस्य च आरोपं कृतवन्तः, केचन तु तस्याः उत्पत्तिं विस्मृतवती वा इति प्रश्नं कृतवन्तः ।

किं अधिकं हृदयविदारकं यत् यदा क्वान् होङ्गचान् स्वस्य विजयस्य उपयोगेन स्वमातुः कृते iphone क्रेतुं शक्नोति स्म तदा तस्याः पुत्रवत् कृत्यं यस्य प्रशंसा कर्तव्या आसीत्, तदा पुनः विवादः उत्पन्नः।

प्रथमं जनाः तां प्रशंसन्ति स्म यत् सा बुद्धिमान्, पुत्रवत् च अस्ति, परन्तु अचिरेण एव केचन स्वराः तस्याः उपरि आरोपं कर्तुं आरब्धवन्तः यत् सा घरेलुब्राण्ड् हुवावे न चिनोति इति ।

एतादृशः संकीर्णः देशभक्तिः जनान् शीतलतां जनयति यत् बालस्य मातुः प्रति प्रेम्णः अभिव्यक्तिः एतादृशी कठोरपरीक्षायाः अधीनः भवितुम् अर्हति ?

सा स्वस्य प्रयत्नेन बोनस् अर्जितवती, सा च यथा इच्छति तथा स्वधनं व्ययितुं शक्नोति यत् नेटिजनाः अन्येषां धनं किमर्थं अङ्गुलीः दर्शयन्ति?

तथा च २०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां प्रकाशमाना एषा प्रतिभाशाली बालिका गु ऐलिंग् स्वस्य उत्कृष्ट-प्रदर्शनेन असंख्य-दर्शकान् जित्वा अयच्छत् ।

तथापि सफलतायाः पृष्ठतः धुन्धः अस्ति ।

अमेरिकनपृष्ठभूमिकारणात् गु ऐलिंग् इत्यस्याः विषये निरन्तरं प्रश्नः क्रियते, अन्तर्जालद्वारा आक्रमणं च भवति, अतः विवादस्य केन्द्रं जातम् ।

सा प्रचण्डसंशयानां सम्मुखीभूय न संकुचति स्म, शौर्यपूर्वकं सम्मुखीभवितुं च चितवती ।

अगस्तमासस्य २१ दिनाङ्के सा एकं लघु-वीडियो प्रकाशितवती यस्मिन् सा तान् मिथ्या-आरोपाणां प्रतिक्रियां आत्मविश्वासेन, शक्तिशालिना च वृत्त्या दत्तवती ।

तस्मिन् भिडियायां गु ऐलिंग् चीनीयक्रीडायां स्वस्य योगदानं सूचीबद्धवान् : चीनस्य कृते ३९ पदकानि जित्वा विश्वस्तरीयाः त्रयः मुख्यप्रशिक्षकाः परिचयः, उदारतया मुक्तशैलीस्की-दानं च

अन्ते सा हेजीं पृष्टवती, सा एतावत् कृतवती, ये हेजी तस्याः उपरि आरोपं कर्तुं आगतवन्तः ते किं कृतवन्तः?

गु ऐलिंग् इत्यस्याः प्रतिक्रिया प्रशंसनीया अस्ति तस्याः आत्मविश्वासः, बलं च तत् चरित्रं प्रदर्शयति यत् उत्तमस्य क्रीडकस्य भवितुमर्हति।

तस्मादपि अधिकं आनन्ददायकं यत् गु ऐलिंग् इत्यस्य समर्थनार्थं बहवः नेटिजनाः अग्रे आगताः।

ते स्वीकुर्वन्ति यत् क्रीडकस्य मूल्यं केवलं राष्ट्रियतायाः आधारेण न परिभाषितव्यं, अपितु देशे क्रीडायां च तस्याः योगदानेन एव परिभाषितव्यम् ।

चीनीयक्रीडाजगति वयं चिरकालात् पदकपरिणामेषु अतिशयेन ध्यानं दत्तवन्तः, यथा स्वर्णपदकानि एव मानकं येन सर्वं माप्यते ।

परन्तु अधुना वयम् अवगन्तुं आरब्धाः यत् क्रीडकानां मूल्यापेक्षया क्रीडायाः प्रक्रिया अपि तथैव महत्त्वपूर्णा, यदि न महत्त्वपूर्णा ।

प्रत्येकं क्रीडकः जीवितः व्यक्तिः अस्ति, न तु देवः तेषां शारीरिकसमस्याः अपि सम्मुखीभवन्ति, ते च क्षेत्रे अजेयः न भवन्ति।

अस्माभिः तेषां दबावान्, आव्हानान् च अवगत्य अधिकं सहिष्णुतां समर्थनं च दातव्यम्।

सर्वे क्रीडकाः यावत् क्षेत्रे तिष्ठन्ति तावत् पूर्वमेव उत्तमानाम् मध्ये सन्ति, चीनस्य गौरवं च अस्माभिः तान् लापरवाहीपूर्वकं प्रश्नं न कर्तव्यम्।