समाचारं

लियू यायुआन् : तोपखाना भवितुम् "अग्निपातं कर्तुं, संयोजयितुं, समीचीनतया प्रहारं कर्तुं च" समर्थः भवितुम् आवश्यकम्!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू ययुआन्
जियांग्सु-नगरस्य मूलनिवासी सः १९५६ तमे वर्षे जनवरीमासे उत्तरकोरियादेशं प्रविष्टवान्, चीनीयजनस्वयंसेनायाः २१ तमे सेनायाः ६३ तमे डिविजनस्य हाउवित्जर-दलस्य गनरः आसीत् सः १९५८ तमे वर्षे अगस्तमासे चीनदेशं प्रत्यागतवान्
"एकः तोपचालकः इति नाम्ना भवन्तः युद्धक्षेत्रे समीचीनतया गन्तुं, संयोजयितुं, अग्निप्रहारं कर्तुं च समर्थाः भवेयुः!" अमेरिकी आक्रामकता तथा कोरियादेशस्य सहायता।
युवानः भावेन देशस्य सेवां कुर्वन्ति
सेनायाः सदस्यतायाः पूर्वं लियू यायुआन् ओजसा स्वप्नैः च परिपूर्णः छात्रः आसीत् । तस्मिन् समये सः ज्ञानसागरे तरन् भविष्याभिलाषपूर्णः आसीत् । पश्चात् यदा सेना सैनिकानाम् नियुक्त्यर्थम् आगता तदा लियू यायुआन् अविचलितरूपेण स्वपुस्तकानि स्थापयित्वा मातृभूमिस्य आह्वानस्य प्रतिक्रियां दत्त्वा सेनायाः सदस्यतां प्राप्तुं दृढतया पञ्जीकरणं कृतवान्
लियू यायुआन् सैनिकः भवितुम् वयसि नासीत्, अतः सः सेनापतिं बहुवारं याचितवान् । "मुख्यम्, आशासे यत् भवान् मां स्वस्य संवाददातारूपेण स्वीकुर्यात्" इति उक्त्वा लियू यायुआन् शारीरिकपरीक्षां प्राप्तवान् इति सूचनां प्राप्य सः अतीव प्रसन्नः अभवत् ततः सैन्यवर्दीं प्राप्य सरलसैन्यप्रशिक्षणं प्राप्तवान् सेना तस्मै सैन्यगीतानि अपि शिक्षयति स्म, यथा "त्रयः प्रमुखाः अनुशासनाः, अष्टौ ध्यानबिन्दवः च" इति
कतिपयेभ्यः दिनेभ्यः अनन्तरं सेना सर्वेभ्यः सूचितवती यत् ते रेलयानं गमिष्यन्ति इति, लियू यायुआन् च ते कुत्र गच्छन्ति इति न जानाति स्म । सः केवलं स्मरणं कृतवान् यत् १९५६ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्कः आसीत्, तत्र सर्वे एकस्मिन् स्तब्ध-वाहने उपविष्टाः आसन्, गद्दा अपि नासीत् । "सर्वः नूतनं रजतं धारयितुं संकोचम् अनुभवति, अतः केवलं द्वौ जनाः रजतं धारयन्ति। रेलयानं अतीव मन्दं गच्छति, कदाचित् एकवारं स्थगित्वा त्रयः चत्वारि वा घण्टाः यावत् स्थगयति।
सैन्यस्थानकं प्राप्ते लियू यायुआन् तस्य सहचराः च प्रत्येकं वाष्पयुक्तं बन्न् खादितुम् केचन अचाराः च आसन्, तत्र पिबितुं उष्णजलं नासीत् त्रयः दिवसाः त्रीणि रात्रयः च पादचारेण अन्ततः वयं एण्टोन्-नगरम् आगत्य तत्क्षणमेव यालु-नद्याः तरणं कृतवन्तः । नदीतः पारं उत्तरकोरियादेशः अस्ति । मातृभूमिनिष्ठया, न्यायस्य दृढतायाः च सह ते यात्रां कुर्वन्ति स्म ।
उत्तरकोरियादेशम् आगताः प्रातः ४ वादनम् एव आसीत् । "यतो हि उत्तरकोरियादेशे शिशिरः अतीव शीतलः आसीत्, तस्मात् वाष्पयुक्ताः बन्स् कठिनतया जमेन दन्तवेदनाः भवन्ति स्म । सर्वे वाष्पयुक्तानि बन्स् भक्षणात् पूर्वं तप्तं कर्तुं गुल्फस्य अधः स्थापयन्ति स्म" इति लियू यायुआन् स्मरति परन्तु एताः कष्टानि तेषां प्रगतेः बाधां न कृतवन्तः, अपितु मातृभूमिरक्षणाय, शान्तिरक्षणाय च तेषां दृढनिश्चयं सुदृढं कृतवन्तः ।
तोपशैली, मिशनं च अवश्यं प्राप्तव्यम्
अस्मिन् समये उत्तरकोरियादेशस्य भूमिः विध्वस्तः आसीत्, सर्वत्र युद्धस्य व्रणाः दृश्यन्ते स्म । परन्तु उत्तरकोरियादेशस्य जनानां दृष्टौ दृढता, अविश्वासः च लियू यायुआन् इत्यस्य मनसि अतीव स्पर्शं कृतवान् । सः जानाति स्म यत् सः एतेषां वीरजनानाम् रक्षणाय, शान्तिरक्षणाय च अत्र अस्ति ।
उत्तरकोरियादेशम् आगत्य लियू यायुआन् चीनीजनस्वयंसेनायाः २१ तमे सेनायाः ६३ तमे विभागस्य हावित्जर-बटालियन-मध्ये नियुक्तः अभवत्, द्वितीय-कम्पनीयाः द्वितीय-स्क्वाड्रन्-इत्यस्मिन् प्रथम-पलटन-इत्यस्मिन् गनररूपेण कार्यं कृतवान् आगमनस्य प्रथमरात्रौ सर्वे नूतनसहचरानाम् स्वागतार्थं तालीवादनं कृतवन्तः, परस्परं नामानि, उत्पत्तिस्थानानि च परिचितवन्तः, परस्परं च परिचिताः अभवन्
आरम्भे लियू यायुआन् तस्य सहचरैः सह मूलभूतप्रशिक्षणं कृत्वा त्रीणां नूतनानां शस्त्राणां प्रयोगः कृतः । "तोपसैनिकाः तान् उपयोक्तुं समर्थाः भवेयुः। युद्धकाले यदि दलस्य नेता वा उपदलस्य नेता वा बलिदानं भवति तर्हि किम्? तस्य स्थाने कस्यचित् ग्रहणस्य आवश्यकता वर्तते, अतः सर्वेषां एतानि शस्त्राणि अवश्यं ज्ञातव्यानि।
एकस्य तोपस्य कृते पञ्च गनराः आवश्यकाः भवन्ति, प्रत्येकस्य महत्त्वपूर्णदायित्वं भवति ।
प्रथमः गनरः उपदलनायकेन सेवितः भवति, लक्ष्यकार्यक्रमस्य उत्तरदायी च भवति । एतत् अत्यन्तं महत्त्वपूर्णं कार्यं यस्य कृते उच्चस्तरीयं एकाग्रतायाः सटीकविवेकस्य च आवश्यकता भवति । युद्धक्षेत्रे प्रत्येकं लक्ष्यं युद्धस्य परिणामेण सह सम्बद्धं भवति उपदलनायकः सर्वदा स्वस्य समृद्धेन अनुभवेन, तीक्ष्णनिरीक्षणेन च तोपखानानां दिशानिर्देशने एव एकाग्रः भवति
द्वितीयः गनरः हौवित्जरस्य ऊर्ध्वतायाः दिशायाः च संचालनस्य दायित्वं धारयति । अस्मिन् स्थाने प्रथमेन गनरेण सह निकटसहकार्यस्य आवश्यकता भवति यत् युद्धक्षेत्रस्य स्थितिनुसारं तोपस्य कोणं समये एव समायोजयितुं शक्नोति यत् तोपस्य गोलानि लक्ष्यं सम्यक् प्रहारयितुं शक्नुवन्ति इति सुनिश्चितं भवति घोरयुद्धे द्वितीयः गनरः सर्वदा उच्चस्तरीयं सजगतां धारयति स्म, अङ्गुलीभिः संचालनलीवरं दृढतया धारयति स्म, कदापि समायोजितुं सज्जः भवति स्म
तृतीयस्य गनरस्य कार्यं तोपगोलानां भारः भवति । तोपगोलस्य भारः प्रायः दशकिलोग्रामः भवति एषा न केवलं शारीरिकबलस्य परीक्षा, अपितु वेगस्य सटीकतायाश्च आवश्यकता अस्ति । युद्धस्य तनावपूर्णक्षणेषु तृतीयः गनरः शीघ्रं सम्यक् च शंखं बन्दुककक्षे भारयित्वा अग्रिमशूटस्य सज्जतां कर्तुं अर्हति तेषां हस्तेषु स्थूलाः कण्ठाः आसन्, परन्तु ते कदापि न शिकायतुं यतः ते जानन्ति स्म यत् तेषां प्रत्येकं प्रयासः स्वसहचरानाम् विजयस्य आशां जनयितुं शक्नोति इति ।
चतुर्थः गनरः गोलाबारूदयष्ट्याः पोषणस्य दायित्वं धारयति । तोपस्य गोलीकाण्डप्रक्रियायां प्रक्षेप्यदण्डस्य महत्त्वपूर्णा भूमिका भवति । चतुर्थस्य गनरस्य तोपस्य सामान्यगोलीप्रहारः सुनिश्चित्य प्रक्षेप्यदण्डं समये एव समुचितस्थाने प्रेषयितुं आवश्यकम् । ते युद्धक्षेत्रे पिशाचाः इव शटलं कुर्वन्ति, धावन्ति च, येन तोपस्य निरन्तरप्रहारस्य दृढं गारण्टी प्राप्यते ।
पञ्चमः गनरः इति नाम्ना लियू यायुआन् बन्दुकं प्रहारयितुं, इम्पैक्ट् बोल्ट् आकर्षयितुं च स्विचस्य उत्तरदायी अस्ति । एतत् कार्यं सरलं दृश्यते, परन्तु संकटैः परिपूर्णम् अस्ति । यदा प्रहारस्य बोल्ट् आकृष्यते तदा प्रतिगमनं, उच्चैः शब्दः च भयङ्करः भवति । प्रत्येकं आकर्षणात् पूर्वं अन्येषां गनराणां शीघ्रं विकीर्णत्वं भवति स्म, लियू यायुआन् इत्यस्य स्वयमेव प्रतिक्रियां कर्तुं केवलं द्वौ त्रयः सेकेण्ड् समयः आसीत् । अस्मिन् संक्षिप्तक्षणे सः उच्चा एकाग्रतां चपलतां च धारयितुं, प्रतिगमनेन क्षतिं न कर्तुं शीघ्रं अवतरितुं च अर्हति ।
तोपस्य कृते त्रयः शब्दाः - तत् प्रहारं कर्तुं शक्यते, तत् संयोजितुं शक्यते, सम्यक् प्रहारं कर्तुं च शक्यते!
लियू यायुआन् दृढतया अवदत् - "तोपखाना एकं तकनीकीबलम् अस्ति, तस्य कठोरप्रशिक्षणस्य आवश्यकता वर्तते। तोपस्य आवश्यकताः त्रयः वाक्याः सन्ति: गोलीं मारयितुं समर्थः भवेत्, संयोजितुं समर्थः भवेत्, समीचीनतया प्रहारं कर्तुं च समर्थः भवेत्!
"चालनं कर्तुं शक्नुवन्" इति न केवलं तोपगोलानां संचालनं, अग्निप्रहारं च कर्तुं शक्नुवन् इति अर्थः, अपितु जटिल, परिवर्तनशील, संकटग्रस्तयुद्धक्षेत्रेषु तोपचालकानाम् उत्तमगतिशीलता, अनुकूलता च भवितुमर्हति इति अर्थः यदा धूमः स्थूलः भवति, युद्धं च प्रचण्डं भवति, शत्रुणाम् आक्रमणं च सर्वदिक्षु कदापि आगन्तुं शक्नोति तदा तोपकानां साहसं कुशलं च कार्यं भवितुमर्हति तेषां कृते अल्पतमसमये यत्र अधिका आवश्यकता भवति तत्र शक्तिशालिनः अग्निशक्तिः प्रदातुं, अग्रपङ्क्तौ स्वसहचरानाम् कृते ठोस-अग्निशक्ति-समर्थनं च दातव्यम् |.
"संयोजनम्" न केवलं संचारं मुक्तं स्थापयितुं इव सरलम्। उग्रयुद्धेषु सुचारुसञ्चारः विजयस्य कुञ्जी भवति । तोपखानानां सर्वदा उच्चस्तरीयं सतर्कतां स्थापयितुं, मुख्यालयेन सह सदैव निकटसम्पर्कं स्थापयितुं, स्वस्य वरिष्ठानां आदेशान् समीचीनतया प्राप्तुं, युद्धस्य अभिप्रायं सम्यक् अवगन्तुं च आवश्यकं यथा ते समीचीनसमये समीचीनतीव्रतायां प्रहारं कर्तुं शक्नुवन्ति अग्निबलस्य । न शत्रु-हस्तक्षेपः, न च कठोरः प्राकृतिकः वातावरणः एतत् महत्त्वपूर्णं कडिं छिन्दितुं शक्नोति । तेषां दृढं इच्छाशक्तिः, उत्तमप्रौद्योगिक्याः च उपयोगः संचारस्य स्थिरतां सुचारुतां च सुनिश्चित्य सम्पूर्णं तोप-एककं निकटसमन्वितयुद्धयन्त्रवत् कुशलतया कार्यं करोति स्म, विजयस्य ठोस आधारं स्थापयति स्म
"समीचीनतया प्रहारः" इति तोपस्य युद्धकौशलस्य परमपरीक्षा । अस्य कृते तोपचालकानाम् उत्तमव्यावसायिककौशलस्य, समृद्धयुद्धानुभवस्य, तीक्ष्णयुद्धक्षेत्रस्य अन्वेषणस्य च उपरि अवलम्बनं आवश्यकम् अस्ति । नित्यं परिवर्तमाने युद्धक्षेत्रे तेषां शीघ्रं समीचीनतया च लक्ष्यं कर्तव्यं भवति, प्रत्येकं शॉट् सम्यक् गणनां समायोजनं च करणीयम् । शत्रुस्य ठोसदुर्गाः वा चलनवखदलक्ष्याः वा एकेन प्रहारेन प्रहारं कर्तुं समर्थाः भवेयुः । तेषां प्रत्येकं शंखं विजयस्य आशां वहति, असंख्यसहचरानाम् अपेक्षां च मूर्तरूपं ददाति । उच्चदायित्वस्य, मिशनस्य च भावेन तेषां मातृभूमिस्य, जनानां च रक्षणार्थं तोपस्य अधिकतमशक्तिः प्रयोक्तव्या, शत्रुविरुद्धं च भारपूर्णतमं प्रहारं कर्तव्यम्
नायकाः अस्मान् अग्रे गन्तुं प्रेरयन्ति
सेनायाः दिवसेषु लियू यायुआन् इत्यस्य कृते सर्वाधिकं प्रभावशालिनी वस्तु "हीरोस् एण्ड् सन्स्" इति चलच्चित्रं द्रष्टुं आसीत् । मार्मिकदृश्यानि तं गभीरं स्पृशन्ति स्म । सः वाङ्ग चेङ्ग इत्यादयः नायकाः मातृभूमिरक्षणार्थं स्वप्राणान् बलिदानं कुर्वन्तः दृष्टवान्, "विजयाय मां विदारयतु" इति वीरशपथं च उद्घोषितवान्! एतेषां वीराणां कर्मणा तस्य विश्वासः सुदृढः अभवत्, सः मातृभूमिं तेषां सदृशानां जनानां च कृते वीरतया युद्धं कर्तुं निश्चितः आसीत् ।
तस्मिन् एव काले लियू यायुआन् अपि हिमशिल्पकम्पनीयाः वीरकथां श्रुतवान् । कटुशीतकोरियायुद्धक्षेत्रे स्वस्य कार्यं सम्पन्नं कर्तुं स्वयंसेवकसैनिकाः अत्यन्तशीतपरिस्थितौ दृढतया स्थित्वा हिमशिल्पेषु जमन्ति स्म तेषां वीरकर्मणा लियू यायुआन् इत्यस्य नेत्रयोः अश्रुपातः अभवत् । सः स्वयंसेविकानां महतीं भावनां गभीरं अनुभवति स्म, ये स्वजीवनस्य उपयोगेन देशभक्तिः क्रान्तिकारी वीरता च किम् इति व्याख्यायन्ते स्म ।
एतेषां नायकानां कथाः सर्वदा लियू यायुआन् इत्यस्य प्रेरणाम् अयच्छन् । सः जानाति यत् तस्य पृष्ठतः मातृभूमिः जनानां च अपेक्षाः सन्ति, तेषां नायकानां भावना एव तस्य समर्थनं करोति । सः एतस्याः अपेक्षायाः अनुरूपं जीवितुं न शक्नोति, विजयाय च अथकं कार्यं कर्तव्यम् ।
इतिहासस्य तस्य कालस्य पश्चात् पश्यन् लियू यायुआन् प्रायः भावपूर्णः भवति । सः अवदत् यत् - "अमेरिकन-आक्रामकतायाः प्रतिरोधाय युद्धं कोरिया-सहायतां च महत् युद्धम् आसीत् । एतेन न केवलं मातृभूमिस्य सुरक्षायाः रक्षणं कृतम्, अपितु विश्वशान्तिः अपि निर्वाहितः । अस्मिन् युद्धे चीन-उत्तरकोरिया-देशयोः जनाः पार्श्वे पार्श्वे युद्धं कृतवन्तौ तथा च गभीरं मैत्रीं कृतवान् ।
सु जिओ, लान्झोउ दैनिकस्य मुख्यः सर्वमाध्यमसंवादकः, संवाददाता यू योङ्गझाओवेन्/चित्रम्
प्रतिवेदन/प्रतिक्रिया