समाचारं

अमेरिकीसंशोधनसंस्थायाः प्रतिवेदनं भवति यत् अमेरिकीशस्त्राणि गाजादेशे इजरायलसैन्यस्य “सहभागिनः” भवन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:23
"अमेरिकायाः ​​सामग्रीः गाजादेशे इजरायलस्य सैन्यकार्यक्रमस्य प्रायः प्रत्येकस्मिन् पक्षे भागं गृहीतवती अस्ति।"अमेरिकादेशस्य क्विन्सी इन्स्टिट्यूट् आफ् स्टेटक्राफ्ट् इत्यस्य "राज्यरणनीतिः" इति जालपुटे २६ तमे दिनाङ्के विश्लेषणप्रतिवेदनं प्रकाशितम्, यत्र द्वारा प्रदत्तानां सर्वविधशस्त्राणां उपकरणानां च सूचीपत्रं प्रकाशितम् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रारम्भात् आरभ्य अमेरिका-देशः प्यालेस्टिनी-इजरायल-सङ्घर्षे इजरायल-सेनायाः बहुधा उपयुज्यते । इजरायलसैन्येन कृतासु २० "युद्धापराधेषु" अमेरिकीशस्त्राणां भूमिकायाः ​​अपि विवरणं प्रतिवेदने उक्तम् ।
"गाजा-पतनम्: २० वारं इजरायल्-देशेन युद्ध-अपराधं कर्तुं अमेरिकी-शस्त्राणां उपयोगः कृतः।" "राज्यशासनरणनीतिः" इति जालपुटे २६ दिनाङ्के एतत् शीर्षकं कृत्वा प्रतिवेदनं प्रकाशितम् । प्रतिवेदने स्पष्टतया उक्तं यत्,"सूचीकृताः २० प्रकरणाः अमेरिकीविमानैः, तोपगोलैः, बम्बैः च कृतानां मानवअधिकारस्य उल्लङ्घनस्य अल्पभागः एव सन्ति येषां कृते इजरायलसैन्यस्य साहाय्यं कर्तुं शङ्का वर्तते।
गाजादेशे इजरायलस्य युद्धापराधेषु सम्बद्धानां अमेरिकीशस्त्रप्रकारानाम् अनुसारं २० घटनानां विस्तरेण सूचीपत्रे अस्ति ।अमेरिकीशस्त्रेषु १४,१०० २००० पाउण्ड् बम्बः, २,६०० लघुव्यासस्य बम्बः, ३,००० "हेल्फायर्" क्षेपणास्त्राः, १२० मि.मी.-टङ्क-गोलानि, १५५ मि.मी.
हेल्फायर्-क्षेपणास्त्रं उदाहरणरूपेण गृहीत्वा प्रतिवेदने सूचितं यत् जून-मासस्य ८ दिनाङ्के इजरायल-सेना मध्यगाजा-पट्टिकायां नुसायराट्-शरणार्थीशिबिरम् अन्येषु च क्षेत्रेषु आक्रमणं कृतवती, यत्र प्रायः ३०० प्यालेस्टिनीजनाः मृताः अमेरिकीनिर्मितैः अपाचे-हेलिकॉप्टरैः नुसायरेट्-शरणार्थीशिबिरे हेल्फायर्-क्षेपणानि अनेकानि प्रहारितानि । क्षतिग्रस्तनिवासभवने न्यूनातिन्यूनं द्वयोः हेल्फायर्-क्षेपणास्त्रयोः अवशेषाः अपि प्राप्ताः ।
इजरायलदेशाय शस्त्रविक्रयणस्य विषये अमेरिकादेशः गुप्तः अस्ति
तदतिरिक्तं अमेरिकीसर्वकारेण अस्य मासस्य मध्यभागे इजरायलदेशाय प्रायः २० अरब अमेरिकीडॉलर् मूल्यस्य नूतनं शस्त्रविक्रयस्य दौरं अनुमोदितम् इति प्रतिवेदने उक्तम्। पूर्वं केचन अमेरिकीमाध्यमाः एतत् वार्ताम् अङ्गीकृतवन्तः यत् बाइडेन् प्रशासनेन इजरायल्-देशाय १०० तः अधिकानि शस्त्रविक्रययोजनानि मौनेन अनुमोदितानि, परन्तु बाइडेन् प्रशासनस्य अभिप्रायः आसीत् यत् प्रत्येकस्य शस्त्रविक्रयस्य राशिं औपचारिकरूपेण काङ्ग्रेस-पक्षं सूचयितुं आवश्यकस्य "दहलीजस्य" अधः नियन्त्रयितुं शक्नोति स्म these शस्त्रविक्रयणं सार्वजनिकं न भवति। प्रतिवेदने उक्तं यत् अमेरिकादेशः अन्येषु बह्वीषु देशेषु शस्त्रविक्रयणस्य प्रचारं कर्तुं न लज्जते, यत्र युक्रेनदेशं प्रति शस्त्रविक्रयणं अमेरिकननियोगाय लाभप्रदम् इति वकालतम् अपि अस्ति, परन्तु इजरायलदेशाय शस्त्रविक्रयणस्य विषये इजरायलसैन्यस्य अमेरिकनस्य उपयोगः कथं भवति इति विषये च अतीव गोपनीयम् अस्ति शस्त्राणि इजरायल्-देशाय शस्त्रविक्रयणस्य विषये प्रायः सर्वाणि सूचनानि ज्ञायन्ते ।
यदि अमेरिकादेशः वास्तवमेव निर्दोषजीवनस्य चिन्तां करोति तर्हि इजरायलदेशाय शस्त्रविक्रयणं नकारयितुं शक्नोति
अमेरिकी-सर्वकारेण इजरायल्-देशः "मानवाधिकारस्य उल्लङ्घनाय" अमेरिकी-शस्त्राणां उपयोगं कर्तुं शक्नोति इति स्वीकृतवान्, परन्तु अमेरिकी-शस्त्राणि विशिष्ट-उल्लङ्घनैः सह सम्बद्धं कर्तुं अपर्याप्तं प्रमाणं नास्ति इति अपि प्रतिवेदने उक्तम् अमेरिकी-अधिकारिणां औचित्यं सर्वथा विश्वसनीयं नास्ति, इजरायलस्य कार्याणि सिद्धयितुं उपलब्धाः सूचनाः पर्याप्ताः इति च प्रतिवेदने आलोचना कृता यदि बाइडेन् प्रशासनं निर्दोषप्यालेस्टिनीजनानाम् जीवनस्य विषये यथार्थतया चिन्तितः अस्ति तर्हि इजरायल्-देशाय हिंसायाः साधनानि न प्रदातुं नकारयित्वा स्वस्य अत्याचारं निवारयितुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया