समाचारं

रूसीसैन्येन रात्रौ कुर्स्क्-नगरे युक्रेन-सैन्य-लक्ष्येषु आक्रमणं कर्तुं mi-28hm-हेलिकॉप्टर्-इत्येतत् प्रेषितम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:09
रूसी उपग्रहसमाचारसंस्थायाः 26 अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन एकं भिडियो प्रकाशितं यत्र रात्रौ प्रेषितं mi-28hm हेलिकॉप्टरं नूतनस्य थर्मल इमेजिंग कैमरे इत्यस्य उपयोगेन युक्रेनदेशस्य सशस्त्रसेनानां, उपकरणानां च सीमाक्षेत्रे आक्रमणं कर्तुं दृश्यते कुर्स्क ओब्लास्ट।
युक्रेनदेशस्य "कीव इन्डिपेण्डन्ट्" इति प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २७ दिनाङ्के पत्रकारसम्मेलने उक्तं यत् २६ तमे दिनाङ्के रूसीसेनायाः बृहत्तमस्य आक्रमणस्य प्रतिक्रियारूपेण युक्रेनदेशस्य सेना एफ-१६ युद्धविमानानाम् उपयोगेन क्षेपणास्त्रं, ड्रोन् च निपातयितुं शक्नोति .पुनः च "पाश्चात्यसाहाय्यम् अद्यापि अल्पम्" इति आक्रोशितवान् ।
रूसस्य विदेशमन्त्री लावरोवः अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशः पाश्चात्यदेशान् ब्लैकमेलं कर्तुम् इच्छति यत् ते रूसविरुद्धं गहनप्रहारं कर्तुं "स्टॉर्म शैडो" क्रूज्-क्षेपणास्त्रस्य उपयोगं कर्तुं अनुमतिं ददतु इति। लावरोवः चेतावनीम् अयच्छत् यत् पश्चिमदेशः कष्टं याचते यदा कदापि शस्त्रप्रयोगप्राधिकरणस्य विस्तारस्य चर्चां आरभते तदा सः "अग्निना सह क्रीडति" इति ।
मासान् यावत् युक्रेनदेशः रूसदेशस्य लक्ष्यविरुद्धं स्टॉर्म शैडो क्रूज् क्षेपणास्त्रस्य उपयोगाय प्राधिकरणार्थं पाश्चात्यदेशेभ्यः लॉबिंग् करोति। मुख्यतया ब्रिटेन-फ्रांस्-देशयोः संयुक्तरूपेण अस्य क्षेपणास्त्रस्य विकासः अभवत्, अमेरिकादेशः अपि अस्य क्षेपणास्त्रस्य घटकान् प्रदत्तवान् । रूसदेशे लक्ष्यविरुद्धं तस्य उपयोगाय युक्रेनदेशेभ्यः एतेभ्यः देशेभ्यः प्राधिकरणस्य आवश्यकता वर्तते । सम्प्रति बाइडेन् प्रशासनं युक्रेनदेशस्य अधिकृतीकरणं कर्तुं नकारयति ।
सम्पादकः लियू जिया
सम्पादकः झू वेनहाओ
प्रतिवेदन/प्रतिक्रिया