समाचारं

उपराष्ट्रपतिः ली के byd इत्यस्य विदेशलक्ष्याणि प्रकाशितवान्, तथा च शुल्कविषये “समाधानं” प्राप्तवान्?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

byd कार्यकारी उपाध्यक्ष ली के

ifeng.com technology news बीजिंगसमये अगस्तमासस्य २८ दिनाङ्के ब्लूमबर्गस्य अनुसारं byd कार्यकारी उपाध्यक्षः ली के एकस्मिन् साक्षात्कारे अवदत् यत् भविष्ये विदेशेषु वितरणं byd इत्यस्य कुलविक्रयस्य प्रायः आर्धं भागं करिष्यति, यत् सूचयति यत् कम्पनी स्थापनं निरन्तरं करिष्यति विदेशेषु उत्पादनं आयातशुल्कसमस्यानां समाधानार्थं केन्द्रम्।

सोमवासरे byd इत्यस्य शेन्झेन् मुख्यालये ली के इत्यस्य साक्षात्कारः अभवत्। सा अवदत् यत् भविष्ये अस्माकं वैश्विकविक्रयस्य तुल्यकालिकरूपेण बृहत् भागः विदेशेषु विपणयः भविष्यति । अधिकं विशिष्टं प्रतिशतं पृष्टा सा अवदत् यत् "अर्धसमीपम्" इति ।

यद्यपि ली के इत्यनेन एतत् विक्रयलक्ष्यं प्राप्तुं विशिष्टा समयसीमा न दत्ता तथापि byd इत्यस्य उत्पादनं वितरणं च महत्त्वपूर्णतया वर्धयितुं आवश्यकता भविष्यति। अस्मिन् वर्षे बी.वाई.डी. byd इत्यस्य समग्रं लक्ष्यं २०२४ तमे वर्षे मुख्यतया घरेलुविपण्ये प्रायः ३६ लक्षं शुद्धविद्युत्-प्लग-इन्-संकरवाहनानि विक्रेतुं वर्तते ।

एतत् लक्ष्यं प्राप्तुं byd यूरोप-एशिया-दक्षिण-अमेरिका-देशेषु उत्पादन-सुविधानां निर्माणे अरब-अरब-डॉलर्-रूप्यकाणां निवेशं कुर्वन् अस्ति, येन स्थानीय-बाजार-माङ्गं पूर्यते, चीनीय-विद्युत्-वाहनानां विरुद्धं व्यापार-बाधाः च परिहर्तुं शक्यते अस्मिन् मासे प्रारम्भे यूरोपीयसङ्घः byd कारानाम् अतिरिक्तं १७% शुल्कं घोषितवान्, यदा तु कनाडा, अमेरिका च चीनीयविद्युत्वाहनेषु शतप्रतिशतम् शुल्कं आरोपितवन्तौ

ब्लूमबर्ग् इन्टेलिजेन्स् इत्यस्य चीनस्य वाहन-उद्योगस्य विश्लेषिका जोआना चेन् इत्यस्याः कथनमस्ति यत् विदेशेषु विक्रयस्य ५०% भागं प्राप्तुं byd इत्यस्य लक्ष्यं २०३० तमवर्षपर्यन्तं, अथवा तदनन्तरं यावत् न प्राप्तं भविष्यति। "चीनस्य oem (मूलसाधननिर्मातृषु) चेरी ऑटोमोबाइलस्य वर्तमानविक्रयानुपातः प्रायः आधा निर्यातः अर्धः च घरेलुः अस्ति। एतत् प्रथमं विदेशं गतः आसीत्, अधुना चीनस्य बृहत्तमः निर्यातस्य oem अस्ति। अन्याः कम्पनयः अद्यापि घरेलुविपण्ये बहुधा अवलम्बन्ते उक्तवान्‌।

ली के इत्यनेन अपि उक्तं यत् byd इत्ययं स्वायत्तवाहनचालनस्य, सम्बद्धकारव्यापारस्य च विस्तारार्थं यूरोपीयदेशेषु स्वकीयानि आँकडाकेन्द्राणि अपि निर्माति। पूर्वं एक्सपेङ्ग मोटर्स् इत्यस्य मुख्यकार्यकारी हे क्षियाओपेङ्ग् इत्यनेन अपि साक्षात्कारे उक्तं यत् सः स्मार्टड्राइविंग् वाहनानां समर्थनार्थं यूरोपे एकं विशालं डाटा सेण्टरं निर्मास्यति इति। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।