समाचारं

विद्युत्-बचनाय नूतनाः विचाराः! पारम्परिकवातानुकूलकानाम् स्थाने हुण्डाई-किया-कम्पनी च शरीर-तापन-प्रणालीं प्रारभत

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २८ अगस्तदिनाङ्के सूचना दत्ता यत् हुण्डाई मोटरः किआ मोटर्स् च विद्युत्वाहनानां ऊर्जादक्षतां क्रूजिंग्-परिधिं च सुधारयितुम् अधिक ऊर्जा-बचत-वाहन-केबिन-तापन-शीतलन-समाधानं सक्रियरूपेण विकसयन्ति

प्रदर्शने कम्पनी एकं नवीनं दीप्तिमत् तापनप्रणालीं प्रदर्शितवती यत्...एषा प्रणाली सम्पूर्णे केबिने वायुं तापयितुं न अपितु उष्णतां निर्वाहयितुम् मानवशरीरं प्रत्यक्षतया तापयित्वा ऊर्जायाः उपभोगं महत्त्वपूर्णतया न्यूनीकरोति

इयं दीप्तिमत् तापनप्रौद्योगिकी तापनतत्त्वानां माध्यमेन यात्रिकाणां पादौ प्रत्यक्षतया उष्णवायुः प्रदाति, केवलं ३ निमेषेषु शीघ्रं अधोशरीरं तापयति, तथा च न्यूनशक्तिः उपभोगं करोति

तापनतत्त्वं अधिकतमं तापमानं ११० डिग्री सेल्सियसपर्यन्तं प्राप्तुं क्षमतायाः सह डिजाइनं कृतम् अस्ति, परन्तु सुरक्षार्थं एतत् एण्टी-स्कैल्ड्-प्रणाल्या सुसज्जितम् अस्ति यत् एकवारं भौतिक-संपर्कस्य ज्ञापनेन स्वयमेव तापमानं न्यूनीकरोति

किआ इत्यनेन ईवी९ इलेक्ट्रिक् एसयूवी इत्यस्मिन् एतादृशैः तापनतत्त्वैः सह नव पटलाः स्थापिताः, येषु सुगतिचक्रस्य अधः भागः, द्वारपटलाः, केन्द्रकन्सोल्, दस्तानानां तलभागः च आच्छादिताः येन प्रौद्योगिकीम् कार्यरूपेण प्रदर्शिता

अपि,किआ इत्यनेन नूतनं ४८-वोल्ट्-तापित-काच-प्रौद्योगिकी अपि विमोचितवती, यत् अत्यन्तं न्यूनतापमानेषु, यथा माइनस् १८ डिग्री सेल्सियस् इत्यादिषु केवलं ५ निमेषेषु विमृशं कर्तुं शक्नोतिपारम्परिकवातानुकूलकानाम् अपेक्षया अस्य वेगः चतुर्गुणः अस्ति तथा च साधारणवातानुकूलकानाम् अपेक्षया प्रायः १०% अधिका ऊर्जायाः रक्षणं भवति ।

काचस्य उपरि एतत् विशेषं धातुलेपनं न केवलं तापं चालयति, अपितु उष्णवायुसमये सौरविकिरणं अपि अवरुद्धयति, येन कारस्य अन्तः तापमानं प्रभावीरूपेण न्यूनीकरोति

हुण्डाई-किया अपि पुनः एकवारं स्वस्य इन्सुलेशन-चलच्चित्र-प्रौद्योगिकीम् प्रदर्शितवती, एकं विशेषं चलच्चित्रं यत्...एतत् बाह्यतापं कारमध्ये प्रवेशं अवरुद्ध्य कारस्य अन्तः तापं विसर्जयितुं शक्नोति ।

एतानि नवीनतानि सर्वेषु प्रकारेषु वाहनेषु उपयुज्यन्ते इति अपेक्षा अस्ति, न केवलं सवारीसुखं वर्धयिष्यति अपितु ऊर्जायाः उपभोगं न्यूनीकरोति, विद्युत्वाहनानां कृते विशेषतया महत्त्वपूर्णानि यतः तेषु आन्तरिकदहनइञ्जिनैः उत्पद्यमानस्य तापस्य अभावः भवति

तथापि केचन नेटिजनाः अवदन् यत् एतत् केवलं पारम्परिकं वातानुकूलकं कारव्यापी विद्युत् कम्बलरूपेण परिणमयति न?