समाचारं

चीनदेशे सर्वोच्चं १६८ मीटर् उत्थापनस्य ऊर्ध्वतायुक्तं अपतटीयपवनशक्तिस्थापनमञ्चं "गङ्गहङ्गपिंग ५" किङ्ग्डाओनगरे वितरितम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २८ दिनाङ्के ज्ञापितं यत् सीसीटीवी न्यूज इत्यस्य अनुसारं चीनदेशे सर्वाधिकं उत्थापन-उच्चता, सर्वाधिक-सशक्त-व्यापक-उत्थापन-क्षमता, दीर्घतम-उत्थापन-पदं च युक्तं स्वयमेव चालितं स्वयमेव उन्नतं अपतटीय-पवन-विद्युत्-स्थापन-मञ्चं "ganghang ping 5" इति अद्य घोषितम् .किङ्ग्डाओ हैक्सी भारी मशीनरी टर्मिनल् इत्यत्र सुचारु वितरणम्।

▲ चित्र स्रोत tianjin बंदरगाह और नौकायन अभियांत्रिकी कं, लि.

"गङ्गहाङ्ग पिंग ५" इति जहाजस्य दीर्घता ५० मीटर् विस्तृता च अस्ति डेकः १६८ मीटर् अस्ति । उत्थापनप्रणाल्याः पादानां दीर्घता १३५ मीटर् अस्ति, जलपृष्ठात् उपरि क्रेनस्य उत्थापनस्य ऊर्ध्वता २०० मीटर् अधिका अस्ति, येन चीनदेशे पुनः समानमञ्चानां उत्थापनस्य ऊर्ध्वतायाः नूतनः अभिलेखः स्थापितः

आईटी हाउस् इत्यनेन अवलोकितं यत् एतत् जहाजं चीनदेशे प्रथमः पवनशक्तिस्थापनमञ्चः अपि अस्ति यः बुद्धिमान् जहाजप्रणाल्याः सुसज्जितः अस्ति: अस्य मार्गस्य गतिस्य च डिजाइनं अनुकूलनकार्यं च, बुद्धिमान् ऊर्जादक्षताप्रबन्धनकार्यं च बुद्धिमान् एकीकरणमञ्चकार्यं च अस्ति जहाजस्य बुद्धिमान् प्रबन्धने समुद्रे निवसन्तः १२० जनानां कृते समायोजनं कर्तुं शक्यते, पवनचक्रस्थापनस्य दक्षतायां प्रायः २०% वृद्धिः कर्तुं शक्यते, तथा च पवन-सौर-पूरक-हरित-ऊर्जा-व्यवस्था मञ्चस्य कृते पर्याप्तं घरेलु-विद्युत्-प्रदानं कर्तुं शक्नोति

अयं जहाजः २६ मेगावाट् अपि च ततः अधिकस्य विश्वस्य बृहत्तमानां पवनचक्राणां निर्माणसञ्चालनस्य आवश्यकतां पूरयितुं शक्नोति, तथा च पवनचक्रपरिवहनं, भण्डारणं, स्थापनासञ्चालनं च एकीकृत्य असीमितनौकायानक्षेत्रेषु पालं कर्तुं च क्षमता अस्ति प्रसवस्य अनन्तरं दूरगामी समुद्रक्षेत्रेषु निर्माणकार्यं कर्तुं शक्यते ।