समाचारं

आर्थिकदैनिकः - धनस्य स्रोतस्य अतिरिक्तं आवासपेंशनस्य प्रबन्धनं, उपयोगः, पर्यवेक्षणं च कथं करणीयम् इति अपि महत्त्वपूर्णः विषयः अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आवासपेंशनव्यवस्थायाः विषये चर्चाः अधुना अन्तर्जालस्य उष्णविषयः अभवन् । केचन जनाः मन्यन्ते यत् आवासपेंशनव्यवस्थायाः कारणात् गृहस्वामिनः आवासस्य परिपालनाय अधिकं धनं दास्यन्ति, तस्मात् जीवनव्ययः वर्धते, गृहस्वामिनः आर्थिकभारः च वर्धते किं तत् सत्यम् ?

अस्माकं देशः सम्प्रति आवासस्य शारीरिकपरीक्षायाः, आवासपेंशनस्य, आवासबीमाव्यवस्थायाः च स्थापनायाः अध्ययनं कुर्वन् अस्ति एताः "त्रीणि प्रणाल्याः" पूर्णजीवनचक्रस्य आवाससुरक्षाप्रबन्धनस्य दीर्घकालीनतन्त्रस्य निर्माणे सहायकाः भविष्यन्ति। स्पष्टं भवितुमर्हति यत् आवासपेंशनव्यवस्थायाः स्थापनायाः मूलः अभिप्रायः आवाससुरक्षां सुनिश्चितं कर्तुं भवति। मम देशस्य नगरीयगृहसञ्चयस्य परिमाणं ३० अरबवर्गमीटर् अतिक्रान्तम्, दीर्घकालः, आवासस्य वृद्धत्वं च अधिकाधिकं गम्भीरं भवति अन्तिमेषु वर्षेषु व्यक्तिगतस्वनिर्मितभवनानां पतनदुर्घटना, तथैव वृद्धावस्थायाः गृहाणां शारीरिकपरीक्षायाः अभावात् च गृहपतनस्य दुर्घटना हृदयविदारकाः सन्ति, गहनपाठान् च प्रददति तस्मिन् एव काले नगरग्रामीणनिवासिनां आवासस्य माङ्गल्यं “उपलब्धं वा” इत्यस्मात् “उत्पद्यते वा न वा” इति यावत् गच्छति । पुरातनसमुदायेषु सुविधानां, उपकरणानां, पाइपलाइनानां च जंगः, वृद्धत्वं च, छतस्य लीकेजः, भित्तिशीतलता च इत्यादीनां समस्यानां कृते असामान्यं न भवति, ये जीवनस्य अनुभवं प्रभावितं कुर्वन्ति आवासपेंशनव्यवस्थायाः स्थापना वर्षादिनानां सज्जतां, गृहाणां कृते पेन्शनसञ्चयः, गृहेषु नियमितरूपेण शारीरिकपरीक्षां कर्तुं, मरम्मतं सुदृढं कर्तुं, सुरक्षादुर्घटनानां निवारणं कर्तुं, निवासिनः सुरक्षितेषु आरामदायकेषु च गृहेषु निवासं कर्तुं च भवति

आवासपेंशनस्य द्वौ भागौ भवतः : व्यक्तिगतलेखः सार्वजनिकलेखः च व्यक्तिगतलेखः स्वामिना भुक्तः विशेषः आवासरक्षणकोषः भवति । वाणिज्यिकगृहक्रयणकाले क्रेतारः विशेषगृहरक्षणनिधिभ्यः निर्माणस्य स्थापनायाः च व्ययस्य ५% तः ८% पर्यन्तं दापयन्ति । व्यक्तिगतलेखे विद्यमानस्य धनस्य उपयोगः वारण्टीकालस्य समाप्तेः अनन्तरं निवासस्य साझाभागानाम्, साझासुविधानां, उपकरणानां च मरम्मतार्थं, अद्यतनीकरणाय, नवीनीकरणाय च भवति परन्तु वर्तमानस्थितिः अस्ति यत् अनेकेषां समुदायानाम् अनुरक्षणनिधिः मरम्मतस्य गुणवत्तायाः च अनुरक्षणस्य आवश्यकतां पूरयितुं न शक्नोति। विशेषतः यदा गृहस्य आधारं संरचनात्मकं च मरम्मतं, बाह्यभित्तिजलस्य सीपेजमरम्मतं, बाह्य इन्सुलेशनप्रतिस्थापनं, अग्निसंरक्षणं, लिफ्टसुविधा उन्नयनं च इत्यादीनां बृहत्परियोजनानां आवश्यकता भवति तदा अनेकेषु पुरातनसमुदायेषु विशेषावासीयरक्षणनिधिषु उच्चरक्षणव्ययः आवश्यकः भवति .शुष्कमपि । विशेषावासीयरक्षणार्थं अपर्याप्तं धनं नीतिस्तरस्य आवासपेंशनव्यवस्थायाः सुधारस्य अग्रे प्रवर्धनाय अपि महत्त्वपूर्णा पृष्ठभूमिः अस्ति।

वर्तमाननीतिनानुसारं सार्वजनिकगृहपेंशनलेखाः गृहस्वामिनः उपरि भारं न वर्धयन्ति । मम देशेन केषुचित् नगरेषु आवासपेंशनव्यवस्थायाः पायलट् प्रारब्धः अस्ति आवासपेंशनस्य व्यक्तिगतलेखः गृहक्रयणकाले भुक्तः विशेषः आवासनिर्वाहनिधिः अस्ति "गृहात् गृहीत्वा गृहस्य कृते तस्य उपयोगं कुर्वन्तु" इति सिद्धान्ते "आवासः" "व्यक्तिगतभारं न वर्धयति, व्यक्तिगतअधिकारहितं च न न्यूनीकरोति" इति सिद्धान्ते स्थापितं भवति पायलट्-नगरेभ्यः न्याय्यं चेत् स्थानीयसरकाराः वित्तीयपूरकस्य, भू-हस्तांतरणशुल्कस्य च माध्यमेन धनसङ्ग्रहं कर्तुं शक्नुवन्ति । उद्देश्यं आवाससुरक्षाप्रबन्धनार्थं स्थिरवित्तपोषणमार्गस्य स्थापना अस्ति यत्र निवासिनः अतिरिक्तशुल्कं दातुं न प्रवृत्ताः भवेयुः। सार्वजनिकलेखानिधिः मुख्यतया आवासस्य शारीरिकपरीक्षायाः बीमाव्ययस्य च कृते उपयुज्यते । सार्वजनिकावासपेन्शनलेखानां स्थापनायाः उद्देश्यं व्यक्तिगतभारं न वर्धयित्वा समाजकल्याणं वर्धयितुं भवति।

आवासपेंशनव्यवस्थायाः स्थापना अपि विचाराणां विस्तारं कृत्वा वित्तपोषणस्रोतानां विस्तारं निरन्तरं कर्तुं शक्नोति। यथा - गृहमरम्मतस्य पूंजीलाभानां लाभस्य शेषः अपि समाविष्टः कर्तुं शक्यते । समुदाये सार्वजनिकस्थानानि, सार्वजनिकसुविधाः च सन्ति, यथा दुकानानि, पार्किङ्गस्थानानि, विज्ञापनफलकानि, क्रीडासुविधानां भाडायाः परिचालनस्य च आयस्य इत्यादयः, येषां उपयोगः गृहपेंशनस्य स्रोतरूपेण कर्तुं शक्यते

विदेशेषु दृष्ट्वा अनेकेषु देशेषु आवासपेंशनव्यवस्था अपि एतादृशी एव अस्ति । कोरियासर्वकारः लॉटरीटिकटस्य निर्गमनद्वारा, सर्वकारीयभूमिविक्रयस्य आयस्य, अचलसम्पत्करस्य, एकत्रितस्य अचलसम्पत्व्यवहारकरस्य च निर्गमनद्वारा आवासनिधिं पर्याप्तमात्रायां संग्रहीतुं शक्नोति, तथा च आपत्कालीनगृहसुरक्षाप्रबन्धनार्थं नवीकरणसहायतायै च उपयोक्तुं शक्यते संयुक्तराज्ये आवासीयसमुदायाः सामान्यतया स्वायत्तप्रबन्धनं कार्यान्विताः सम्पत्तिस्वामिसमितिः, या सर्वेषां स्वामिनः प्रतिनिधित्वं करोति, समुदाये सार्वजनिकसुविधानां परिपालनाय स्वामिभ्यः अनुरक्षणनिधिं संग्रहयति, अनुरक्षणं कर्तुं व्यावसायिकं अनुरक्षणकर्मचारिणः नियुक्तं करोति च जापानदेशे स्थावरजङ्गमस्य अपि भवनमरम्मतनिधिं दातुं आवश्यकं भवति यत् धनं मुख्यतया स्वामिना प्रतिमासं दत्तस्य मरम्मतधनात् आगच्छति यदि मरम्मतधनं पर्याप्तं नास्ति तर्हि भवनप्रबन्धनसङ्गठनं बैंकात् ऋणं गृह्णीयात् ततः परिशोधयति तत् स्वामिना दत्तेन मरम्मतधनेन सह।

आवासपेंशनव्यवस्थायाः स्थापना नगरनवीकरणकालस्य प्रवेशानन्तरं विद्यमानस्य आवासस्य सुरक्षाप्रबन्धनं सुदृढं कर्तुं महत्त्वपूर्णेषु साधनेषु अन्यतमम् अस्ति अस्मिन् मूलभूतं दीर्घकालीनं च कवरं भवति। धनस्य स्रोतस्य अतिरिक्तं आवासपेंशनव्यवस्थायाः निर्माणे कथं उपयोगः, प्रबन्धनं, पर्यवेक्षणं च करणीयम् इति विषयाः भविष्यन्ति। अपेक्षा अस्ति यत् आवासस्य सुरक्षां प्रभावीरूपेण सुनिश्चित्य जनान् अधिकसुरक्षिततया आरामेन च जीवितुं आवासपेंशनव्यवस्थायां अधिकाधिकं सुधारः भविष्यति।

आवासशारीरिकपरीक्षा, आवासबीमा, आवासपेन्शनं च इति "त्रयः प्रणाल्याः" परस्परं सम्बद्धाः पूरकाः च सन्ति येन जनाः उत्तमगृहेषु निवासं कर्तुं शक्नुवन्ति आवासभौतिकपरीक्षा प्रणाली गृहसुरक्षाखतराणाम् अन्वेषणार्थं मूलभूतप्रतिश्रुतिं प्रदाति आवासबीमाप्रणाली बाजारोन्मुखसाधनद्वारा परियोजनागुणवत्तासुधारं आवाससुरक्षानिरीक्षणतन्त्राणि च प्रवर्धयति आवासपेंशनव्यवस्था आवासभौतिकपरीक्षाणां कृते वित्तीयप्रतिश्रुतिं प्रदाति। गृहमरम्मतं, गृहबीमा च। "त्रयः प्रणाल्याः" समन्वितरूपेण प्रचारः करणीयः येन तस्य सम्पूर्णजीवनचक्रे सुरक्षितं आवासं सुनिश्चितं भवति ।