समाचारं

सौन्दर्यदिग्गजाः क्रमेण कर्मचारिणः परिच्छेदं कुर्वन्ति उद्योगस्य प्रतिमानं शान्ततया परिवर्तमानम् अस्ति?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के एलवीएमएच-समूहस्य अन्तर्गतं सौन्दर्यप्रसाधनविक्रेता सेफोरा इत्यनेन चीनदेशे स्वस्य ४,००० कर्मचारिणां ३%, प्रायः १२० जनाः, मुख्यालये पदानाम् सुव्यवस्थितीकरणे केन्द्रीकृत्य, परिच्छेदः करणीयः इति घोषितम्

अर्थव्यवस्थायाः मन्दतायाः कारणात् एतत् कम्पनीयाः विस्तृतपुनर्गठनयोजनायाः भागः अस्ति इति सूचना अस्ति विपण्यमागधानुसारं उत्तमरीत्या अनुकूलतां प्राप्नुवन्।

तदतिरिक्तं गतवर्षस्य जनवरीमासे सेफोरा इत्यनेन अपि स्वस्य Tmall विदेशेषु प्रमुखभण्डारस्य बन्दीकरणस्य घोषणा कृता ।

कार्मिकनियुक्तेः दृष्ट्या अस्मिन् वर्षे एप्रिलमासे जेडी डॉट कॉम फैशन इत्यस्य पूर्वप्रमुखं डिङ्ग ज़िया इत्यस्याः सेफोरा ग्रेटर चाइना इत्यस्य महाप्रबन्धकरूपेण नियुक्तिः कृता । प्रबन्धनम् आशास्ति यत् अग्रिमपदे नेतृत्वं कर्तुं नूतनं प्रबन्धकं नियुक्तं करिष्यति।

संयोगवशं जापानीयानां सौन्दर्यविशालकायः शिसेइडो अपि एतादृशीनां आव्हानानां सामनां कुर्वन् अस्ति । क्षीणप्रदर्शनस्य प्रतिक्रियारूपेण तथा च विपण्यप्रतिस्पर्धायाः तीव्रतायां शिसेइडो-कार्यकारीभिः गतवर्षे "जापानव्यापकपरिवर्तनयोजना" प्रारब्धवती, यत्र व्ययस्य न्यूनीकरणाय परिवर्तनस्य त्वरिततायै च स्वैच्छिकत्यागस्य माध्यमेन प्रायः १५०० वैश्विककर्मचारिणां न्यूनीकरणस्य योजना कृता

सौन्दर्यदिग्गजाः क्रमेण कर्मचारिणः परिच्छेदं कृतवन्तः, तस्य पृष्ठतः कारणं कार्यप्रदर्शनस्य क्षयात् अविभाज्यम् अस्ति, एषा प्रवृत्तिः निःसंदेहं सम्पूर्णस्य उद्योगस्य कृते अलार्मं ध्वनितवती, भविष्यस्य प्रतिमानं च समायोजितं भवितुम् अर्हति


चित्रस्य स्रोतः : IC photo


अन्तर्राष्ट्रीयदिग्गजानां प्रदर्शनं पतितम्

अस्मिन् वर्षे अन्तर्राष्ट्रीयसौन्दर्यब्राण्ड्-समूहानां विपण्यप्रदर्शनं "तीव्रं शिशिरं" प्रविष्टं दृश्यते । एलवीएमएच समूहस्य नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् यद्यपि वर्षस्य प्रथमार्धे चयनितस्य खुदराविभागस्य राजस्वं यत्र सेफोरा स्थितम् अस्ति तस्य राजस्वं किञ्चित् ३% वर्धित्वा ८.६ अरब यूरो यावत् अभवत् तथापि द्वितीयत्रिमासे ५% जैविकवृद्धिः ४.५ यावत् अभवत् अरब-यूरो-रूप्यकाणि अद्यापि विपण्यविश्लेषकाणां अपेक्षां पूरयितुं असफलाः अभवन् । अस्य दत्तांशस्य पृष्ठतः उद्योगे दुर्बलवृद्धेः संकेतं प्रकाशयति ।

शिसेइडो-समूहस्य प्रदर्शनं तस्मादपि विस्मयकारी अस्ति । वर्षस्य प्रथमार्धे यद्यपि समूहस्य विक्रयः २.९% वर्धितः ५०८.५३६ अरब येन् यावत् अभवत् तथापि मूलसञ्चालनलाभः ३१.३% इत्येव तीव्ररूपेण न्यूनः भूत्वा १९.३ अरब येन् यावत् अभवत्, परिचालनलाभः च हानिरूपेण पतितः, वर्षे वर्षे 16.4 अरब येन न्यूनता नकारात्मकं 2.7 अरबं यावत् जापानी येन मूलकम्पनीयाः कारणं शुद्धलाभः वर्षे वर्षे 99.9% न्यूनीभूतः । एषा आकृतीमाला निःसंदेहं सौन्दर्य-उद्योगस्य शीतल-शीतकालस्य अन्यं शीतलं योजयति ।

अन्तर्राष्ट्रीयसौन्दर्यब्राण्ड्-प्रदर्शने न्यूनतायाः मूलकारणं चीनस्य उच्चस्तरीयसौन्दर्यविपण्यस्य समग्रदुर्बलतायाः अविभाज्यम् अस्ति एस्टी लॉडर समूहः स्वस्य वित्तीयप्रतिवेदने स्वीकृतवान् यत् यद्यपि चीनीयविपण्यस्य समग्रप्रदर्शने वृद्धिः अभवत् तथापि उच्चस्तरीयसौन्दर्यक्षेत्रे दुर्बलता दर्शिता अस्ति।

चीनीयविपण्यं सर्वदा उच्चस्तरीयप्रसाधननिर्मातृकम्पन्योः प्रसाधनसामग्रीनिर्मातृणां कृते सर्वाधिकं महत्त्वपूर्णं विपण्यं भवति तथापि अस्मिन् वर्षे द्वितीयवित्तत्रिमासे अस्य विक्रयः १४७.६ आसीत् billion won. , वर्षे वर्षे ४.१% न्यूनम् । तेषु मुख्यविपण्ये शाङ्घाई-नगरे विक्रयः १२.८% न्यूनः अभवत् ।


घरेलुपदार्थाः क्रमेण उपभोक्तृणां नूतनं प्रियं भवन्ति

अन्तर्राष्ट्रीयसौन्दर्यदिग्गजानां प्रदर्शने उतार-चढावः भवति, तथापि घरेलुब्राण्ड्-संस्थाः न्यूनानुमानं कर्तुं न शक्यते इति गतिना वर्धन्ते, क्रमेण उपभोक्तृणां नूतनाः प्रियाः च भवन्ति एषा प्रवृत्तिः २०२४ तमस्य वर्षस्य प्रथमार्धे शाङ्गमेई इत्यस्य वित्तीयप्रतिवेदने पूर्णतया प्रतिबिम्बिता आसीत्, कम्पनीयाः राजस्वं ३.५०२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १२०.७% वृद्धिः अभवत्, तस्याः शुद्धलाभः अपि वर्षे ४१२ मिलियन युआन् यावत् कूर्दितवान् -वर्षवृद्धिः ३०८.७% ।

शाङ्गमेई कम्पनी लिमिटेड् इत्यस्य स्टार ब्राण्ड् इति नाम्ना हान शु इत्यस्य विपण्यप्रदर्शनं विशेषतया दृष्टिगोचरम् अस्ति । सिकाडा मामा, फेइगुआ इत्यादीनां आँकडा-मञ्चानां आँकडानां अनुसारं डौयिन्-मञ्चे हान शु इत्यस्य कुल जीएमवी ३.४४ अरब युआन् यावत् अभवत्, तथा च षड् वर्षाणि यावत् डौयिन्-सौन्दर्यस्य प्रथमस्थाने अस्ति, येन मार्केट्-मध्ये तस्य प्रबल-प्रतिस्पर्धा दृश्यते .

तस्मिन् एव काले प्रोया इति अन्यः घरेलुविशालकायः अपि प्रबलं प्रदर्शनवृद्धिं दर्शितवान् । २०२४ तमे वर्षे प्रथमत्रिमासे अस्य राजस्वं २.१८२ अरब युआन् यावत् अभवत्, यत् मूलकम्पनीयाः कारणीभूतं शुद्धलाभं ४५.५८% वृद्धिं प्राप्तवान्, यत् ३०३ मिलियन युआन् यावत् अभवत् तदतिरिक्तं प्रोया इत्यस्य सकललाभमार्जिनं शुद्धलाभमार्जिनं च वर्धितम् अस्ति, यत् क्रमशः ७०.११%, १४.४४% च अभवत् ।

BeautyInc Top 100 सूचीतः प्राप्तानि आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे सूचीयां कम्पनीनां संख्यायां चीनदेशः जापानदेशश्च चतुर्थस्थाने बद्धौ स्तः । तेषु सूचीयां चीनीयसौन्दर्यब्राण्ड्-सङ्ख्या अभिलेख-उच्चतां प्राप्तवती अस्ति । iiMedia Research इत्यस्य आँकडानि दर्शयन्ति यत् चीनस्य सौन्दर्यप्रसाधन-उद्योगस्य विपण्य-आकारः २०२३ तमे वर्षे ५१६.९० अरब-युआन् यावत् भविष्यति, यत् वर्षे वर्षे ६.४% वृद्धिः भविष्यति, २०२५ तमे वर्षे ५७९.१० अरब-युआन् यावत् वृद्धिः भविष्यति इति अपेक्षा अस्ति

एषा आँकडाप्रवृत्तिः दर्शयति यत् घरेलुविपण्यस्य निरन्तरविस्तारेण उपभोक्तृमागधेन च वर्धमानेन चीनीयसौन्दर्यब्राण्ड् व्यापकविकाससंभावनाः प्रवर्तयिष्यन्ति। तत्सह, एतेन स्थानीयब्राण्ड्-समूहानां कृते अधिकानि अवसरानि, आव्हानानि च प्राप्यन्ते, तेषां प्रचारः भवति यत् ते निरन्तरं स्वस्य शक्तिं सुधारयितुम्, विदेशेषु विपणानाम् विस्तारं कर्तुं, ब्राण्ड्-प्रभावं वर्धयितुं च शक्नुवन्ति


इत्रपट्टिकायाः ​​अतिभारः एव कुञ्जी अस्ति

सौन्दर्य-उद्योगस्य अनेक-उपविभागेषु इत्र-पट्टिका स्वस्य अद्वितीय-आकर्षणेन वैश्विक-सौन्दर्य-दिग्गजानां ध्यानं आकर्षयति ।

२० अगस्त दिनाङ्के विश्वप्रसिद्धः इत्र-सौन्दर्य-उत्पाद-निर्माता कोटी-समूहः २०२४ तमे वर्षे समाप्तस्य वित्तवर्षस्य कार्यप्रदर्शनप्रतिवेदनस्य घोषणां कृतवान् ।विक्रयः वर्षे वर्षे १०% वर्धितः ६.११८ अरब अमेरिकी-डॉलर् यावत् अभवत्, तस्य वृद्धि-दरः च वैश्विक-अतिक्रमितः अभवत् सौन्दर्यविपणनम्। विशेषतया ज्ञातव्यं यत् कोटी समूहस्य उच्चस्तरीयसौन्दर्यविभागस्य विक्रयः वर्षे वर्षे १३% वर्धितः, यस्मिन् इत्रवर्गस्य विक्रयवृद्ध्या महत्त्वपूर्णं योगदानं प्राप्तम् चीन-अमेरिका इत्यादिषु अनेकेषु वैश्विकविपण्येषु इत्रं द्रुततरं वर्धमानवर्गेषु अन्यतमं जातम् ।

विशेषतः कोटी इत्यस्य बर्बेरी ब्राण्ड् इत्यनेन स्वस्य देवी इत्रश्रृङ्खलायाम् संयुक्तराज्यसंस्था, कनाडा, जर्मनी इत्यादिषु विपण्येषु प्रथमक्रमाङ्कं प्राप्तम्, यत् प्रत्यक्षतया बर्बेरी ब्राण्ड् इत्यस्य समग्रविक्रयस्य प्रचारं कृत्वा ५०% अधिकं वृद्धिं प्राप्तवान्

तस्मिन् एव काले अन्ये अन्तर्राष्ट्रीयाः इत्रब्राण्ड्-संस्थाः अपि प्रभावशालिनः परिणामाः प्राप्तवन्तः । फ्रांसदेशस्य इत्रविशालकायः इन्टर पार्फ्यूम्स् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ३४२ मिलियन अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ११% वृद्धिः अभवत्, येन वर्षस्य प्रथमार्धे एव राजस्वं नूतनं उच्चतमं निर्धारितम् ६६६ मिलियन डॉलर, ७% वृद्धिः । ल'ओरियल समूहेन स्वस्य वित्तीयप्रतिवेदने स्वस्य सुगन्धविभागस्य सशक्तविकासगतिम् अपि बलं दत्तम्, यत् चिकित्साचर्मसेवाबाजारात् महत्त्वपूर्णतया द्रुततरं वर्धमानम् अस्ति।

इत्रस्य उपरितन-उद्योगः, मसाला-उद्योगः अपि समृद्धेः कालस्य आरम्भं कृतवान् । नवीनतमाः आँकडा: दर्शयन्ति यत् डेझिक्सिन् इत्यस्य सुगन्धस्य, परिचर्याविभागस्य च विक्रयः ९९३ मिलियन यूरो यावत् अभवत्, यत् वर्षे वर्षे १२.१% वृद्धिः अभवत्, यस्मिन् उच्चस्तरीयः इत्रव्यापारः उपभोक्तृ इत्रव्यापारः च द्वि-अङ्कीयवृद्धिं प्राप्तवान् IFF (International Flavors and Fragrances) इत्यस्य स्वाद-सुगन्ध-व्यापारे ६०३ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां विक्रयः अभवत्, यत् विनिवेशस्य अधिग्रहणस्य च प्रभावं बहिष्कृत्य १६% वृद्धि-दरः अभवत् व्यवसाये प्रीमियमसुगन्धव्यापारे प्रदर्शनं वृद्धिश्च।

वैश्विकविपण्ये इत्र-उद्योगः नूतनविकासचक्रं प्रविशति । DIResaerch इत्यस्य शोध-आँकडानां अनुसारं २०२३ तमे वर्षे वैश्विक-इत्र-विपण्यं ४३.३३ अरब-युआन् भविष्यति, २०३० तमे वर्षे ७९.१० अरब-युआन्-रूप्यकाणि भविष्यति, यत्र चक्रवृद्धि-वार्षिक-वृद्धिः (CAGR) ८.९८% भविष्यति एतत् आँकडा दर्शयति यत् इत्रविपण्यं आगामिषु कतिपयेषु वर्षेषु स्थिरवृद्धिप्रवृत्तिं निर्वाहयिष्यति, प्रमुखब्राण्ड्-समूहानां कृते व्यापकविकासस्थानं प्रदास्यति

एतादृशानां आकर्षकविपण्यसंभावनानां सम्मुखे विश्वस्य प्रमुखसौन्दर्यब्राण्ड्-संस्थाः इत्र-पट्टिकायां स्वप्रयत्नाः वर्धितवन्तः, न केवलं उत्पाद-संशोधन-विकासयोः अधिकं निवेशं कुर्वन्ति, अपितु विपणन-रणनीतिषु निरन्तरं नवीनतां कुर्वन्ति

अन्तर्राष्ट्रीयदिग्गजानां समायोजनस्य, घरेलुब्राण्ड्-उत्थानस्य च सम्मुखीभवन् इत्र-पट्टिका प्रमुखब्राण्ड्-मध्ये स्पर्धायाः केन्द्रं जातम् भविष्ये यथा यथा उपभोक्तृमागधाः अधिकाधिकं विविधाः व्यक्तिगताः च भवन्ति तथा तथा सौन्दर्य-उद्योगः अधिकानि आव्हानानि अवसरानि च सम्मुखीकुर्वन्ति ।