समाचारं

रोल्स्-रॉयस्, फेरारी इत्यादीनां विलासितानां कारानाम् विक्रयणं कृत्वा सर्वेषां प्रसिद्धानां व्यापारिणां वेतनं न्यूनीकृतम् अस्ति! कम्पनीप्रतिक्रिया : एषः चरणबद्धः उपायः अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य प्रथमार्धे राष्ट्रस्य आर्धं कारव्यापारिणः हानिम् अकुर्वन् इति यथार्थस्य अर्थः अस्ति यत् अधिकं स्थिरं अतिविलासिताविपण्यमपि प्रभावात् अप्रतिरक्षितं नास्ति।

अधुना एव एतत् ज्ञातं यत् प्रमुखः घरेलुविलासिता-अतिविलासिताकारब्राण्ड्वितरकः हार्मोनी ऑटो इत्यनेन सर्वेषां कर्मचारिणां वेतनं कटितम्। अन्तर्जालस्य माध्यमेन प्रसारितस्य "हार्मोनी ऑटोमोबाइलस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" इत्यस्य अनुसारं हार्मोनी ऑटोमोबाइल इत्यस्य संचालनस्य अभूतपूर्वदबावस्य सामनां कुर्वन् अस्ति अस्मिन् समये कम्पनी अगस्ततः डिसेम्बरमासपर्यन्तं मुख्यालयस्य सहायककम्पनीनां च विषये व्यापकं दृष्टिकोणं स्वीकुर्वितुं निश्चयं कृतवती .कर्मचारिणां वेतनं न्यूनीकर्तुं आकस्मिकपरिहाराः।

न्यूनीकरणमानकं चतुर्धा विभक्तम् अस्ति- तेषु,अध्यक्षस्य उपाध्यक्षस्य च वेतनं ५०% कटौती भविष्यति, अध्यक्षः उपाध्यक्षः च सहितं वरिष्ठप्रबन्धनस्य वेतनं ३५% कटौती भविष्यति।सहायककम्पनीनां निदेशकाः, मुख्यालयप्रबन्धकाः, महाप्रबन्धकाः, उपमहाप्रबन्धकाः, परिचालनप्रबन्धकाः च सन्ति, तेषां वेतनं २५% न्यूनीकृतं भविष्यतिअन्येषां कर्मचारिणां वेतनं १५% न्यूनीकृतं भविष्यति ।

"हारमोनियम ऑटोमोबाइलः न केवलं कम्पनी अस्ति, अपितु ४,००० कर्मचारिणां पृष्ठतः परिवाराणां च रक्षणस्य आधारशिला अपि अस्ति।" सद्यः पुनः स्थापितः ।

"Harmony Automobile इत्यस्य सर्वेभ्यः कर्मचारिभ्यः एकं पत्रम्" इत्यस्य स्क्रीनशॉट् ऑनलाइन प्रसारितम्

ब्लू व्हेल फाइनेन्स इत्यस्य अनुसारं २६ तमे दिनाङ्के १९८६ तमे वर्षे ।हार्मोनियम ऑटोमोबाइलप्रतिवदति स्म यत्,हार्मोनी ऑटो इत्यस्य कार्याणि सम्प्रति सामान्यरूपेण प्रचलन्ति । “सर्वकर्मचारिणां वेतनकमीकरणं अस्माकं कृते विपण्यवातावरणे सक्रियरूपेण अनुकूलतां प्राप्तुं चरणबद्धः उपायः अस्ति।, भविष्यस्य जोखिमान् सहितुं क्षमतां वर्धयितुं। कम्पनी विश्वसिति यत् विभिन्नैः उपायैः अयं विशेषः चरणः यथाशीघ्रं समाप्तः भविष्यति। " " .

हार्मोनी ऑटोमोबाइलस्य आधिकारिकजालस्थलस्य अनुसारं कम्पनी विलासिता-अति-विलासिता-वाहन-ब्राण्ड्-विषये विशेषज्ञतां प्राप्तवती व्यापक-वाहन-सेवा-कम्पनी अस्ति २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं हार्मोनी-आटोमोबाइल-संस्थायाः विश्वे ८० अधिकृत-विक्रेता-विक्रय-स्थानानि सन्ति, येषु मुख्यभूमि-चीन-देशे कुलम् १४ विलासिता-अति-विलासिता-ब्राण्ड्-संस्थाः संचालिताः सन्ति, यत्र १७ प्रान्तेषु ४० नगराणि समाविष्टानि सेवाजालम् अस्ति कम्पनी अन्तर्भवतिपञ्च अति-विलासिता-ब्राण्ड् : रोल्स-रॉयस्, बेन्ट्ले, फेरारी, मसेराटी तथा लेम्बोर्गिनी तथा नव विलासिता-ब्राण्ड् : बीएमडब्ल्यू, मिनी, ऑडी, वोल्वो, लैण्ड रोवर, लेक्सस्, जगुआर, लिङ्कन्, अल्फा रोमियो च

वित्तीयप्रतिवेदने दर्शितं यत् २०२३ तमे वर्षे हार्मोनी ऑटो इत्यस्य राजस्वं १६.५८ अरब युआन् (अधः समानं) भविष्यति, यत् वर्षे वर्षे १.६% वृद्धिः अभवत् परन्तु वर्षे तस्य हानिः २४२ मिलियन युआन् आसीत् २०२३ तमे वर्षे समूहस्य सकललाभमार्जिनं ५.८% भविष्यति, यत् वर्षे वर्षे ०.८% न्यूनता भविष्यति इति अधिकारिणः अवदन् यत् एतत् मुख्यतया नूतनकारमूल्यानां न्यूनतायाः कारणम् अस्ति ।

प्रेससमयपर्यन्तं हार्मोनी ऑटो इत्यस्य शेयरमूल्यं ०.३९ हाङ्गकाङ्ग डॉलरं भवति स्म, यस्य कुलविपण्यमूल्यं ५९५ मिलियन हाङ्गकाङ्ग डॉलर आसीत् ।

चीनीयविपण्ये विलासिनीकारविक्रेतारः सामान्यतया विक्रयकठिनतां अनुभवन्ति ।अस्मिन् वर्षे मेमासे प्रायः...सर्वेचीनीयविपण्ये अतिविलासिताकारब्राण्ड्-विक्रये सर्वेषु वर्षे वर्षे द्वि-अङ्कीय-क्षयः अभवत् तेषु मैकलेरेन्-सदृशानां भृशं प्रभावितानां ब्राण्ड्-विक्रये ९०% यावत् न्यूनता अभवत्

चीन-आटोमोबाइल-विक्रेता-सङ्घस्य आँकडानुसारं नूतन-कार-विक्रेतृणां सकललाभ-मार्जिनं २०२३ तमे वर्षे -१५.६% यावत् न्यूनीकृतम्, यत् पूर्ववर्षे १९.७% आसीत्

हार्मोनी ऑटोमोबाइल इत्यस्य सर्वेषां कर्मचारिणां वेतनं कटयितुं निर्णयः निःसंदेहं सम्पूर्णस्य वाहन-उद्योगस्य सम्प्रति वर्तमानं तीव्र-स्थितिं प्रतिबिम्बयति। अन्तिमेषु वर्षेषु सामान्यतया घरेलुकारव्यापारिणः प्रचण्डदबावस्य सामनां कृतवन्तः एकतः निर्मातृणां अत्यधिकवार्षिकविक्रयलक्ष्याणां कारणेन मार्केट्-आपूर्ति-मागधासु असन्तुलनं जातम्, उपभोक्तृणां च प्रबलः प्रतीक्षा-आपूर्तिः अभवत् -see attitude अपरपक्षे, नवीन ऊर्जावाहनविपण्यस्य तीव्रवृद्ध्या वृद्ध्या पारम्परिकं ईंधनवाहनविपण्यस्य स्थानं अधिकं निपीडयति, तथा च केचन विक्रेतारः उत्पादप्रतिस्पर्धायाः न्यूनता, परिचालनव्ययस्य च न्यूनता इत्यादीनां बहुविधकठिनतानां सामनां कुर्वन्ति।

बीजिंग-न्यूज-पत्रिकायाः ​​अनुसारं चीन-वाहन-विक्रेतृ-सङ्घस्य नवीनतम-आँकडानां ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे देशे सर्वत्र वाहन-व्यापारिणां जीवितस्य स्थितिः आशावादी नास्ति केवलं २८.८% विक्रेतारः स्वस्य अर्धवार्षिकविक्रयलक्ष्यं सम्पन्नवन्तः, ७०% तः न्यूनं लक्ष्यसमाप्तिदरं येषां व्यापारिणां अनुपातः ३३.३% यावत् अधिकः अस्ति यद्यपि विलासिता/आयातितब्राण्ड्-विक्रेतारः तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तः तथापि संयुक्त-उद्यम-ब्राण्ड्-स्वतन्त्र-ब्राण्ड्-व्यापारिणां लक्ष्यसमाप्ति-दराः क्रमशः केवलं २०.८%, २३.१% च आसन्

परिचालनस्थितेः दृष्ट्या वर्षस्य प्रथमार्धेहानि-करणम्विक्रेतृणां अनुपातः ५०.८% यावत् अभवत्, लाभस्य अनुपातः च ३५.४% आसीत् । प्रतिभण्डारं औसतहानिः १७८ लक्षं युआन् यावत् अभवत्, हानिः च निरन्तरं विस्तारिता अभवत् । तेषु नूतनकारव्यापारस्य विशेषतया गम्भीरहानिः अभवत्, तस्य सकललाभयोगदानं नकारात्मकं च आसीत् ।

अधुना एव गुआङ्गडोङ्ग योङ्गाओ, जियाङ्गसु सेनफेङ्ग इत्यादयः बहवः कारविक्रेतारः अद्यैव स्वस्य बन्दीकरणस्य अथवा सूचीतः विसर्जनस्य घोषणां कृतवन्तः तेषु एकदा देशस्य बृहत्तमः कारविक्रेता चीनग्राण्ड् ऑटोमोबाइलः अस्य अन्ते अस्य सूचीतः विमोचनं कृत्वा सूचीतः विसर्जनं करिष्यति इति पुष्टिं कृतवान् माह।

अस्मिन् वर्षे आरम्भात् एव वाहनविपण्ये "मूल्ययुद्धं" तीव्रं जातम्, प्रायः प्रत्येकं ब्राण्ड् अस्मिन् भंवरस्य मध्ये सम्मिलितः अस्ति ।यथा यथा "युद्धस्य" स्थितिः वर्धते तथा तथा अधिकाधिकाः कारकम्पनयः "मूल्ययुद्धात्" "मूल्ययुद्धं" इति परिवर्तनस्य आह्वानं कुर्वन्ति -up to "मूल्यव्यवस्थां मरम्मतं कुर्वन्तु ".

पूर्वं केचन कारकम्पनयः मूल्ययुद्धात् निवृत्ताः आसन् । अस्मिन् वर्षे जुलैमासे बीएमडब्ल्यू चीनेन प्रायः एकवर्षं यावत् स्थापितं "शेयरस्य रक्षणार्थं मूल्यक्षयम्" इति उपायं स्थगयितुं निर्णयः कृतः इति ज्ञातम् ।बीएमडब्ल्यू इत्यस्य नेतृत्वे मर्सिडीज-बेन्ज्, ऑडी च सहितं प्रायः १० ब्राण्ड्-संस्थाः क्रमेण स्वस्य प्राधान्यनीतिं वा अधिकारं वा न्यूनीकर्तुं उजागरिताः ।

सम्पादन|सूर्य झीचेंग दु हेंगफेंग

प्रूफरीडिंग|डुआन लियन्

संवाददाता कोङ्ग जेसी इत्यनेन गृहीतः आवरणचित्रम् (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

दैनिक आर्थिकसमाचारः 21 शताब्द्याः आर्थिकप्रतिवेदनं, ब्लू व्हेलवित्तं, चीन आर्थिकजालं, बीजिंगसमाचारम् इत्यादीन् एकीकृत्य स्थापयति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया