समाचारं

Xiangjie S9 इत्यस्य प्रक्षेपणात् २० दिवसेषु ८,००० तः अधिकाः यूनिट् विक्रीताः! BAIC Blue Valley: “All IN” हुवावे

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बीएआईसी ब्लू वैली (600733.SH) इत्यस्य विकासः तलतः अभवत्, अधुना अपि उपरि गन्तुं मार्गे अस्ति।जुलैमासे जिहु ऑटो इत्यस्य मासिकविक्रयः ८,००० यूनिट् अतिक्रान्तवान् ।Xiangjie S9 इत्यस्य अपि प्रक्षेपणात् आरभ्य व्यापकं ध्यानं प्राप्तम् अस्ति ।

अगस्तमासस्य ६ दिनाङ्के होङ्गमेङ्ग् स्मार्ट् इत्यस्य प्रथमं विलासपूर्णं प्रमुखं सेडान्, क्षियाङ्गजी एस ९, यत् हुवावे-बीएआईसी इत्यनेन संयुक्तरूपेण निर्मितम्, तत् प्रक्षेपितम् । Huawei Terminal news इत्यस्य अनुसारं August 26, 2019 दिनाङ्के।Xiangjie S9 इत्यस्य प्रक्षेपणात् २० दिवसेषु सञ्चितमात्रा ८,००० यूनिट् अतिक्रान्तवती अस्ति ।

उत्पादमात्रिकायाः ​​दृष्ट्या BAIC Blue Valley सम्प्रति त्रीणि प्रमुखाणि ब्राण्ड्-निर्माणार्थं सर्वप्रयत्नाः कुर्वती अस्ति: Jihu, Xiangjie, BEIJING च । संवाददाता ज्ञातवान् यत् बहुविधमाडलस्य उत्पादनेन सहकार्यं कर्तुं बीएआईसी न्यू एनर्जी इत्यनेन मॉडल् इत्यस्य उत्पादनसंस्थानानि अधिकं विभक्ताः। झाओ जी इत्यस्य मते वर्तमानकाले जिहु-ब्राण्ड्-माडलस्य उत्पादनं मुख्यतया जियाङ्गसु-नगरस्य जेन्जियाङ्ग-नगरस्य BAIC Blue Valley Jihu Magna-संयंत्रे भवति, यदा तु क्षियाङ्गजी-इत्यस्य उत्पादनं बीजिंग-नगरस्य Miyun-संयंत्रे भवति

ज्ञातं यत् BAIC Blue Valley Jihu Magna Factory इत्यनेन Magna इत्यस्य MAFACT निर्माणप्रणालीं प्रवर्तयितवती अस्ति तथा च बुद्धिमान् नवीन ऊर्जावाहनानां नूतनपीढीयाः उत्पादनार्थं Industrial 4.0 स्मार्ट कारखानस्य निर्माणार्थं प्रतिबद्धा अस्ति। अस्मिन् कारखाने चत्वारि प्रमुखाः प्रक्रियाः सन्ति : मुद्रांकनम्, शरीरकार्यं, चित्रकला, अन्तिमसंयोजनं च, यत्र स्वचालनस्य दरः ९७% अस्ति ।

BAIC New Energy Xiangjie Gigafactory एकः Xiangjie Gigafactory अस्ति यः 1.6 अरब युआन् निवेशेन निर्मितः अस्ति वर्तमानकारखानस्य उत्पादनक्षमता 120,000 वाहनानि सन्ति।कारखाने इस्पातस्य एल्युमिनियमस्य च मिश्रितकोलाइनियर उत्पादनस्य उपयोगः भवति, यस्मिन् मुद्रणप्रक्रियाकरणस्य, लेपनस्प्रेकरणस्य, रिवेटिङ्गस्य च स्वचालनस्य दरः १००% यावत् अभवत्, वेल्डिंगस्वचालनस्य दरः च ९९% प्राप्तः अस्ति

क्षियाङ्गजी सुपर फैक्ट्री इत्यस्य विषये झाओ जी अद्यैव अनेकेभ्यः मीडियाभ्यः अवदत् यत्,"वयं Xiangjie ब्राण्ड् इत्यत्र अतीव विश्वसिमः। BAIC New Energy इत्यस्य Xiangjie Gigafactory इत्यस्य वर्तमानं आरक्षितं उत्पादनक्षमता 300,000 वाहनानि अस्ति। Huawei इत्यनेन सह कम्पनीयाः सहकार्यस्य चिन्ता न कुर्वन्तु। वयं (Xiangjie इत्यस्य उल्लेखं कृत्वा) अधुना Huawei इत्यस्य 'Four Realms' इत्यत्र अन्यतमाः स्मः ' प्रथमं, (उत्पादाः) पुनः मध्यतः उच्चस्तरीयं विपण्यं व्याप्तवन्तः, तथा च कम्पनी All IN Huawei इति निरन्तरं भविष्यति।"

वर्तमान नवीन ऊर्जावाहनविपण्ये उत्पादस्पर्धा अधिकाधिकं तीव्रं भवति। यात्रीकारसङ्घस्य आँकडानुसारं नूतन ऊर्जावाहनविक्रये स्वतन्त्रब्राण्ड्-संस्थाः सर्वथा प्रबलस्थानं धारयन्ति ।जूनमासे घरेलु-नवीन-ऊर्जा-वाहन-खुदरा-विपण्ये मुख्यधारा-स्वतन्त्र-ब्राण्ड्-समूहानां खुदरा-भागः ८७.१%, संयुक्त-उद्यम-ब्राण्ड्-समूहानां भागः ४.१%, टेस्ला-इत्यस्य भागः ६.९% च अभवत्

वर्षस्य उत्तरार्धस्य विपण्य-अपेक्षाणां विषये वदन् झाओ जी इत्यनेन पत्रकारैः सह अपि स्वीकृतम् यत्, "२०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य नूतन-ऊर्जा-वाहन-विपण्यम् अद्यापि प्रबल-विकासस्य कालखण्डे अस्ति, परन्तु विशेषतया तत् दृष्ट्वा आन्तरिकं भेदं कृतवान् स्पर्धा अपि अतीव भयंकरः अस्ति तदनन्तरं नूतनं ऊर्जावाहनविपण्यं त्वरितभेदस्य निराकरणस्य च अवधिं प्रविशति।”

BAIC Blue Valley इत्यस्य प्रदर्शनात् न्याय्यं चेत्, तस्य बाहौ शॉट् इत्यस्य अपि तत्कालीन आवश्यकता अस्ति । २६ अगस्तस्य सायं कालस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने BAIC Blue Valley इत्यनेन ज्ञातं यत् अस्य वर्षस्य प्रथमार्धे BAIC Blue Valley इत्यनेन ३.७४१ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३५.१६% न्यूनता अस्ति २.५७१ अरब युआन् शुद्धहानिः अभवत्, यदा गतवर्षस्य समानकालस्य १.९७९ अरब युआन् हानिः अभवत् ।

बीएआईसी ब्लू वैली इत्यनेन अपि स्वस्य कार्यप्रदर्शनप्रतिवेदने उक्तं यत्,यथा यथा कारकम्पनयः नूतन ऊर्जावाहनेषु निवेशं कुर्वन्ति तथा च विभिन्नानि ब्राण्ड् मॉडल् एकैकस्य पश्चात् प्रक्षेपणं भवति तथा तथा नूतन ऊर्जावाहन उद्योगे विपण्यप्रतिस्पर्धा अधिका भविष्यति।

संवाददाता ज्ञातवान् यत् वर्षस्य उत्तरार्धे मार्केट्-विन्यासं दृष्ट्वा BAIC New Energy इत्यनेन २२ परियोजनानां विकासः आरब्धः, यत्र Alpha T5 Shenxing संस्करणं, Koala पञ्चसीटसंस्करणं च सन्ति बीएआईसी ब्लू वैली इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने अपि उक्तं यत्, भयंकरबाजारप्रतिस्पर्धायाः सम्मुखे, कम्पनी उत्पादप्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयिष्यति, अभिनवप्रतिस्पर्धात्मकानि नवीन ऊर्जावाहनउत्पादानाम् आरम्भं निरन्तरं करिष्यति, प्रौद्योगिकीद्वारा उत्पादेषु सुधारं च करिष्यति नवीन ऊर्जावाहनानां उपभोक्तृणां विविधानां आवश्यकतानां पूर्तये प्रदर्शनं गुणवत्ता च।

कथ्यते यत्, .बीएआईसी समूहेन पूर्वं घोषितं यत् सः २०३० तमवर्षपर्यन्तं अनुसन्धानविकासयोः १०० अरब युआनतः अधिकं निवेशं करिष्यति, जिहुस्य दीर्घकालीनविकासस्य प्रभावीरूपेण समर्थनार्थं नवीन ऊर्जायाः बुद्धिमान् क्षेत्राणां च केन्द्रीभूय।

संवाददाता|मियाओ शियु

सम्पादन|वांग युएलोंग, पेई जियानरु, गै युआन्युआन

प्रूफरीडिंग|सः क्षियाओटाओ

|दैनिक आर्थिक समाचार nbdnews इति मूल लेखः

अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया