अक्टोबरमासस्य प्रथमदिनात् प्रभावी! ग्वाङ्गझौ बुद्धिमान् सम्बद्धवाहनानां कृते मूलभूतमानचित्रानुप्रयोगानाम् पायलटप्रबन्धनविषये नियमाः जारीयति (परीक्षणकार्यन्वयनार्थं)
2024-08-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ अगस्तदिनाङ्के ग्वाङ्गझौनगरपालिकायोजनाप्राकृतिकसंसाधनब्यूरोतः संवाददातारः ज्ञातवन्तः यत् गुआङ्गझौनगरस्य बुद्धिमान् सम्बद्धवाहनमूलनक्शासेवां प्रबन्धनं च सुदृढं कर्तुं, बुद्धिमान् सम्बद्धवाहन-उद्योगस्य विकासे सहायतां कर्तुं, भौगोलिकसूचनासुरक्षां च निर्वाहयितुम्, ब्यूरो-संस्थायाः सूत्रीकरणं कृतम् अस्ति गुआंगझौ इत्यस्य वास्तविकस्थितौ आधारितं योजना "गुआंगझौ बुद्धिमान् सम्बद्धवाहनमूलमानचित्रानुप्रयोगपायलटप्रबन्धनविनियमाः (परीक्षणम्)" (अतः परं "विनियमाः" इति उच्यन्ते) घोषिताः आसन्
"विनियमाः" सूचयन्ति यत् ग्वाङ्गझौ नगरपालिकासर्वकारस्य प्रासंगिकविभागाः इकाइः च बुद्धिमान् सम्बद्धवाहनमूलनक्शमानचित्रणस्य विज्ञानं प्रौद्योगिक्यां च नवीनतां प्रगतिञ्च प्रोत्साहयन्ति, भिन्न-भिन्न-तकनीकी-मार्गेषु बहुविध-अन्तर्गतं बुद्धिमान्-सम्बद्ध-वाहन-मूलभूत-नक्शानां परीक्षणं सत्यापनञ्च समर्थयन्ति अनुप्रयोगपरिदृश्यानि, तथा च नवीनप्रौद्योगिकीनां प्रवर्धनं, पायलटपरीक्षणं तथा नूतनानां उत्पादानाम् नूतनव्यापारस्वरूपाणां च प्रदर्शनानुप्रयोगाः बुद्धिमान् सम्बद्धवाहनानां कृते मूलभूतनक्शाउद्योगस्य विकासं प्रवर्धयिष्यन्ति। "विनियमाः" २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कात् प्रवर्तन्ते, त्रयः वर्षाणि यावत् मान्याः च भविष्यन्ति ।
उपयोगस्य व्याप्तिः प्रयोज्यविषयाणि च स्पष्टीकरोतु
बुद्धिमान् संयोजितं वाहनस्य मूलनक्शा किम् ? "विनियमाः" स्पष्टयन्ति यत् बुद्धिमान् सम्बद्धवाहनमूलनक्शा विभिन्नपरिवहनवातावरणसुविधातत्त्वानां स्थानं, विशेषताः, शब्दार्थसूचनाः च निर्दिशति, तथा च सहायकवाहनचालनस्य, स्वायत्तवाहनचालनस्य, वाहन-मार्गस्य बुद्धिमान्सहकार्यस्य, स्मार्टपरिवहनपरिष्कृतप्रबन्धनस्य च समर्थनार्थं उपयुज्यते सम्बन्धितपरीक्षणस्य अनुप्रयोगक्रियाकलापस्य च कृते आवश्यके भौगोलिकसूचनादत्तांशसमूहे यातायातप्रवाहः, पदयात्रिकाः, यातायातसंकेताः इत्यादयः गतिशीलसंवेदनदत्तांशः न समाविष्टाः सन्ति तेषु बुद्धिमान् सम्बद्धवाहनानां मूलभूतनक्शेषु मुख्यतया उच्च-सटीक-नक्शाः उन्नत-सहायक-वाहन-नक्शाः च सन्ति ।
अनुप्रयोगस्य व्याप्तेः दृष्ट्या "विनियमाः" प्रस्तावन्ति यत् बुद्धिमान् सम्बद्धवाहनमूलनक्शैः सह सम्बद्धानां भौगोलिकसूचनादत्तांशस्य संग्रहणं, भण्डारणं, संचरणं, संसाधनं, उपयोगः, प्रावधानं च, तथैव सम्बद्धानि पर्यवेक्षणप्रबन्धनक्रियाकलापाः च अन्तः एव क्रियन्ते गुआंगझौ नगरस्य प्रशासनिकक्षेत्रम् अयं नियमः नियमः प्रवर्तते। प्रयोज्यसंस्थानां दृष्ट्या "विनियमाः" स्पष्टयन्ति यत् बुद्धिमान् सम्बद्धवाहनमूलमानचित्रस्य प्रासंगिकाः इकाइः बुद्धिमान् सम्बद्धवाहनसम्बद्धानां भौगोलिकसूचनादत्तांशस्य संग्रहणं, भण्डारणं, संचरणं, प्रसंस्करणं, उपयोगं, प्रावधानं च कर्तुं सम्बद्धाः सर्वाः इकाइः निर्दिशन्ति basic map, including units with surveying and mapping qualifications , कारकम्पनयः, सेवाप्रदातारः बुद्धिमान् वाहनचालनसॉफ्टवेयरप्रदातारः इत्यादयः। बुद्धिमान् सम्बद्धाः कारचालकाः यात्रिकाः च ये केवलं सहायकवाहनचालनम् अन्यसेवाः, विविधाः वाहन-स्थापिताः संवेदकाः, कार-निर्माणं, एकीकरणं, विक्रय-कर्मचारिणः च प्राप्नुवन्ति ते प्रासंगिक-सर्वक्षण-मानचित्रण-क्रियाकलापयोः अभिनेतारः न सन्ति
सूचनासंसाधनस्य दृष्ट्या "विनियमाः" दर्शयन्ति यत् व्यक्तिगतसूचनासंसाधनं सम्बद्धानि क्रियाकलापाः वैधानिकता, वैधता, आवश्यकता, सद्भावना च इति सिद्धान्तान् अनुसृत्य भवेयुः बुद्धिमान् सम्बद्धकारस्य मूलभूतनक्शाः राज्यस्य रहस्यं वा संवेदनशीलसूचनाः वा सम्मिलितं भौगोलिकसूचनाः न व्यक्तं करिष्यन्ति। सर्वेक्षणं तथा मानचित्रणयोग्यता-एककाः बुद्धिमान् सम्बद्धानां वाहनानां मूलभूत-नक्शानां सामग्रीयाः कृते सुरक्षा-समीक्षा-प्रणालीं स्थापयितव्याः येन भौगोलिक-सूचना-दत्तांशस्य समीक्षाः, छाननं च करणीयम्, यत् गोपनीयं वा संवेदनशीलं वा भवितुम् अर्हति
तदतिरिक्तं, बुद्धिमान् संयोजितवाहनमूलमानचित्रस्य प्रासंगिक-इकायिकाः चीनगणराज्यस्य क्षेत्रे बुद्धिमान् संयोजितवाहनमूलमानचित्रदत्तांशं उत्पादयन्ति, संग्रहयन्ति, प्रसारयन्ति वा, तेषां सर्वराणां स्थानं ज्ञातव्याः, भौगोलिकस्य सुरक्षां सुनिश्चित्य प्रभावी उपायाः करणीयाः सूचनादत्तांशः कानूनानुसारं आँकडानिर्यातसुरक्षामूल्यांकनं कर्तुं असफलता तथा च बुद्धिमान् सम्बद्धानां वाहनानां मूलभूतं मानचित्रदत्तांशं विदेशेषु न प्रसारितं भविष्यति।
बुद्धिमान् सम्बद्धवाहनानां कृते मूलभूतनक्शा-उद्योगस्य विकासं प्रोत्साहयन्तु
"विनियमाः" दर्शयन्ति यत् बुद्धिमान् सम्बद्धवाहनानां मूलभूतनक्शा नक्शासमीक्षाप्रणालीं कार्यान्वयिष्यति। बुद्धिमान् सम्बद्धवाहनानां मूलभूतनक्शा अनुप्रयोगाय वा सार्वजनिकरूपेण उपयोगाय वा वितरितुं पूर्वं सर्वेक्षणं मानचित्रणयोग्यता-एककं गोपनीयता-प्रक्रियाकरणाय राज्य-प्रमाणित-गोपनीयता-प्रक्रियाकरण-प्रौद्योगिक्याः उपयोगं करिष्यति, तथा च समीक्षा-अधिकारेण सह प्राकृतिक-संसाधन-प्राधिकरणाय नक्शा-समीक्षायै आवेदनं करिष्यति कानूनानुसारं योजनानुमोदनसङ्ख्यां न प्राप्य तत् आवेदनार्थं वा सार्वजनिकरूपेण वा न वितरितं भविष्यति। स्मार्ट कनेक्टेड् वाहनस्य मूलभूतनक्शा अनुमोदनसङ्ख्या वर्षद्वयं यावत् वैधः अस्ति। यदा रेखाचित्र-अनुमोदन-सङ्ख्या समाप्तं भवति तदा पुनः समीक्षायै प्रस्तूयितव्यम् । अनुमोदितं बुद्धिमान् संबद्धवाहनमूलमानचित्रं भौगोलिकसूचनादत्तांशपरिणामानां सर्वेक्षणं मानचित्रणं च विषये प्रासंगिकविनियमानाम् अनुसारं संगृहीतं भवति, तस्य उपयोगः च भविष्यति।
तदतिरिक्तं, यदि बुद्धिमान् सम्बद्धानां वाहनानां मूलभूतनक्शे यस्य नक्शानुमोदनसङ्ख्या प्राप्ता अस्ति, तस्य मार्गपरिधिः अस्ति यः प्रासंगिकनक्शासमीक्षाआवश्यकतानां परं परिवर्तते, नूतनः संग्रहतत्त्ववर्गः योजितः भवति, अथवा दत्तांशसंरचना वा प्रारूपं वा परिवर्तितं भवति, तर्हि अवश्यमेव नक्शासमीक्षाविषये प्रासंगिकविनियमानाम् अनुसारं पुनः समीक्षायै प्रस्तुतं करणीयम् यदि उपर्युक्ता स्थितिः नास्ति तर्हि सर्वेक्षणं मानचित्रणयोग्यता-एककं च वृद्धिशीलसामग्रीणां स्वपरीक्षणं करिष्यति तथा च प्रत्येकं 6 मासेषु योजना-प्राकृतिकसंसाधन-अधिकारिभ्यः दाखिलं करिष्यति। योजना प्राकृतिकसंसाधनप्राधिकारिणः दाखिलसामग्रीणां स्पॉट् चेकं करिष्यन्ति।
ज्ञातव्यं यत् "विनियमाः" स्पष्टतया वदन्ति यत् गुआंगझौ नगरपालिकाजनसर्वकारस्य प्रासंगिकविभागाः इककाः च बुद्धिमान् सम्बद्धवाहनमूलनक्शानां वैज्ञानिक-प्रौद्योगिकी-सर्वक्षणं मानचित्रणं च नवीनतां प्रगतिञ्च प्रोत्साहयन्ति, तथा च भिन्न-भिन्न-अन्तर्गतं बुद्धिमान्-सम्बद्ध-वाहन-मूल-नक्शानां समर्थनं कुर्वन्ति तकनीकीमार्गाः तथा विविधाः अनुप्रयोगपरिदृश्याः परीक्षणं सत्यापनं च कुर्वन्ति, नवीनप्रौद्योगिकीनां, नवीनानाम् उत्पादानाम्, नवीनव्यापारस्वरूपाणां च पायलट्-प्रदर्शन-अनुप्रयोगानाम् प्रचारं कुर्वन्ति, बुद्धिमान् सम्बद्धानां वाहनानां कृते मूलभूत-नक्शा-उद्योगस्य विकासं च प्रवर्धयन्ति।
"विनियमानाम्" अनुसारं, गुआंगझौ-नगरस्य योजना-प्राकृतिक-संसाधन-अधिकारिभिः सहायक-प्रबन्धनस्य तकनीकी-क्षमतासु सुधारं कर्तुं सूचना-विधि-प्रयोगः करणीयः, तथा च भीड़-स्रोत-सङ्ग्रहणं, अद्यतनं च, सुरक्षित-आँकडा-संचरणं, मेघ-सेवा-प्रतिरूपं, द्रुततरं च इत्यादीनां पक्षानां कृते बुद्धिमान्-जालं सुदृढं कर्तव्यम् वृद्धिशीलनक्शानां समीक्षा, एकस्मिन् समये सुविधाजनकाः कुशलाः च सेवाः प्रदातुं, बुद्धिमान् सम्बद्धानां कारानाम् मूलभूतनक्शानां कृते मानकीकृतजनसेवाप्रणाल्याः निर्माणं प्रवर्धयितुं, भीडस्य कृते अनुप्रयोगप्रतिरूपं स्थापयितुं च स्रोत-अद्यतनं तथा सह-निर्माणं साझेदारी च। गुआंगझौ नगरपालिका योजना प्राकृतिकसंसाधनविभागः गुआंगझौ नगरपालिकाबाजारनिरीक्षणप्रशासनविभागेन सह मिलित्वा गुआंगझौ बुद्धिमान् सम्बद्धवाहनमूलमानचित्रमानकस्य निर्माणस्य मार्गदर्शनं पर्यवेक्षणं च करोति
पाठ |.रिपोर्टर डोंग पेंगचेंग