समाचारं

केचन भण्डाराः द्विलक्षं यावत् आदेशं विक्रयन्ति! "अन्यस्य कृते हस्तलिखितपत्राणि निर्मातुं" इति लोकप्रियः व्यापारः अभवत्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राथमिक-माध्यमिक-विद्यालय-शिक्षणयोः औपचारिकतां दूरीकर्तुं शिक्षामन्त्रालयेन बहवः दस्तावेजाः जारीकृताः सन्ति । परन्तु "सिन्हुआ दृष्टिकोण" इति संवाददातृभिः साक्षात्कारेषु ज्ञातं यत् केषुचित् स्थानीयप्राथमिकमाध्यमिकविद्यालयेषु गृहकार्य्येषु औपचारिकतायाः समस्याः अद्यापि विद्यन्ते, येन छात्राणां, अभिभावकानां, शिक्षकाणां च भारः भवति।

अनेकेषां छात्राणां प्रायः अवकाशग्रहणकार्यं यथा छायाचित्रं, भिडियो च ग्रहणं, तथैव विविधानि ऑनलाइन-पाठ्यक्रम-परीक्षण-कार्यं च सम्पन्नं कर्तव्यं भवति । विशेषतया यत् उल्लेखनीयं तत् अस्ति यत् बहुवर्षेभ्यः छात्रान् कष्टं जनयति हस्तलिखितपत्रगृहकार्यस्य परिमाणम् अद्यापि महती अस्ति, अतः "हस्तलिखितपत्रिकाणां निर्माणं" ई-वाणिज्यमञ्चेषु उष्णव्यापारः जातः, केचन भण्डाराः २,००,००० यावत् आदेशान् विक्रीयन्ते

औपचारिक "Put on" छात्र असाइनमेंट

अधुना प्राथमिकमाध्यमिकविद्यालयेषु बहवः अभिभावकाः छात्राः च संवाददातृभ्यः अवदन् यत् केषुचित् औपचारिकगृहकार्येषु वृद्धिः अस्ति। एषः प्रकारः गृहकार्यं केवलं औपचारिकता एव किन्तु गम्भीरः न, छात्रान् "मात्रं दर्शयितुं" अनुमतिं ददाति तथा च बहु भारं जनयति, परन्तु तस्य वास्तविकः शैक्षिकः प्रभावः नास्ति ।

——हस्तलिखित वृत्तपत्र असाइनमेंट। साक्षात्कारं कृतवन्तः संवाददातृभिः ज्ञातं यत् औपचारिककार्येषु हस्तलिखितपत्रिकाः सर्वाधिकं आलोचनां कुर्वन्ति ।

अनेके अभिभावकाः अवदन् यत् ड्रैगनबोट् महोत्सवः, राष्ट्रियदिवसः, मध्यशरदमहोत्सवः इत्यादिषु महत्त्वपूर्णेषु उत्सवेषु विद्यालयेषु छात्राणां हस्तलिखितपत्राणि निर्मातव्यानि भवन्ति छात्राः तत् स्वमातापितृभ्यः धक्कायन्ति, केषाञ्चन मातापितृणां कृते प्रायः ऑनलाइन-शॉपिङ्ग्-माध्यमेन समस्यायाः समाधानं विना अन्यः विकल्पः नास्ति ।

संवाददाता द्वितीयहस्तवस्तूनाम् व्यापारमञ्चे अन्वेषणं कृत्वा ज्ञातवान् यत् "हस्तलिखितानि चित्राणि हस्तलिखितानि च वृत्तपत्राणि अन्येषां कृते निर्मीयन्ते" इति उत्पादाः अतीव लोकप्रियाः सन्ति एकः व्यापारी यः "अर्धघण्टे वितरणं भवति, बालचित्रं च निर्माति" इति दावान् करोति तथा अन्येषां कृते हस्तलिखितानि वृत्तपत्राणि" इति द्विलक्षाधिकानि आदेशानि विक्रीताः। . रूक्ष-आँकडानां ज्ञातं यत् मञ्चे १०० तः अधिकाः एतादृशाः व्यापारिणः सन्ति, येषु बहवः "१०,००० तः अधिकाः पुनरावृत्तिग्राहकाः" "९ वर्षीयाः भण्डाराः" च विज्ञापनं कुर्वन्ति

एकः कलाशिक्षिका ई-वाणिज्यमञ्चस्य चित्रकाररूपेण अंशकालिकरूपेण कार्यं करोति सा पत्रकारैः अवदत् यत्, “अधुना एव मया बहु आदेशाः प्राप्ताः, ते सर्वे गृहकार्यम् एव” इति । तस्याः दुकाने ए४ आकारस्य हस्तलिखितपत्राणि चित्राणि च १८ युआन्, लेखनस्य मूल्यं ५ युआन् च । यदा एकः संवाददाता पृष्टवान् यत् "किं चित्रं मातापितृणां छात्राणां च कार्यस्य विपरीतम् अतीव उत्तमम् अस्ति?", तदा अन्यः व्यक्तिः अवदत् यत् "शिक्षकः चिन्तां न करिष्यति, मूलतः केवलं तत् समर्पयिष्यति" इति

हस्तलिखितं वृत्तपत्रनिर्देशं क्रीतवान् एकः अभिभावकः अवदत् यत् विद्यालयस्य आरम्भात् परं तेषां बालकानां "अवकाशजीवनम्" "शिक्षकदिवसस्य उत्सवः" इति विषये हस्तलिखितपत्राणि समर्पयितुं आवश्यकता भविष्यति। "बालकः चित्रकलायां कुशलः नास्ति, तस्य कार्याणि अन्येभ्यः अतिहीनानि भविष्यन्ति इति चिन्तितः अस्ति, अतः सः एषः निर्णयः कृतवान्।"

——कार्यस्य लेशान् त्यक्त्वा। अनेके मातापितरः अवदन् यत् अनेकेषु गृहकार्यनिर्देशेषु लेशाः त्यक्तुं आवश्यकाः सन्ति, यथा विडियो, रिकार्डिङ्ग्, हस्तचित्रं, फोटो च।

यथा, केषुचित् कार्येषु छात्राणां कृते समाप्तिप्रक्रियायाः पदे पदे छायाचित्रणं, छायाचित्रं मुद्रयित्वा गृहकार्यपुस्तके चिनोतु, केषुचित् मातापितृभ्यः छायाचित्रं गृहीत्वा एप्-मध्ये अपलोड् कर्तुं, QR-सङ्केतं जनयित्वा च गृहकार्यपुस्तकं मातापितृभ्यः फोटो सम्पादयितुं आवश्यकं भवति गृहकार्यस्य विडियो कृते मातापितरः "कैमरा" "निर्देशकाः" च भवितुम् बाध्यन्ते ।

संवाददाता देशे सर्वत्र प्राथमिकमाध्यमिकविद्यालयेषु दर्जनशः अभिभावकानां साक्षात्कारं कृतवान् ते सर्वे अवदन् यत् शिक्षकैः गृहकार्यं नियुक्तं यत् अभिभावकाः अङ्कं त्यक्तुं साहाय्यं कर्तुं प्रवृत्ताः सन्ति। अर्धाधिकाः मातापितरः अवदन् यत् तेषां बालकानां केषाञ्चन गृहकार्यनिर्देशानां "सहकारे" साहाय्यं कृतम् यतः ते छात्राणां वास्तविकक्षमतां न पूरयन्ति।

——पंच-इन गृहकार्य। साक्षात्कारे संवाददाता ज्ञातवान् यत् छात्रान् गृहे समये एव परिमाणेन च गृहकार्यं सम्पन्नं कर्तुं आग्रहं कर्तुं बहवः शिक्षकाः ऑनलाइन-चेक-इन-गृहकार्यं नियुक्तवन्तः।

शिशिरस्य ग्रीष्मकालस्य च अवकाशेषु अपि केषाञ्चन छात्राणां नित्यं चेक-इनं पूर्णं कर्तव्यं यथा रज्जु-स्किपिंग्, प्राचीन-काव्य-पाठः, पठनं, सुलेख-अभ्यासः च मातापितृभिः छात्रैः स्वगृहकार्यं समये एव सम्पन्नम् इति प्रमाणं अपलोड् कर्तव्यम्। पश्चिमे कुत्रचित् एकः मातापिता अवदत् यत् - "अस्माभिः प्रतिदिनं अस्माकं बालकानां निरीक्षणं कर्तव्यं यत् एतानि मुष्टिपत्राणि समये एव प्रस्तूयन्ते वा इति ।"

अभिभावकाः आवश्यकतानुसारं सुरक्षाशिक्षणसमाप्तिप्रमाणपत्रं वर्गसमूहे वितरितुं बाध्यन्ते। (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

मध्यचीनदेशस्य एकस्मिन् स्थाने प्राथमिकविद्यालयस्य छात्रस्य एकः अभिभावकः अवदत् यत् अभिभावकसमूहे शिशिरस्य ग्रीष्मकालीनसुरक्षाशिक्षा इत्यादयः केचन ऑनलाइनपाठ्यक्रमाः दृश्यन्ते छात्राः अभिभावकाः च द्रष्टुं, फोटोग्राफं ग्रहीतुं, पोस्ट् कर्तुं चेक-इनं कर्तुं च बाध्यन्ते समूहे समाप्तिम् सूचयितुं कदाचित् सम्पन्नं पाठ्यक्रमं पोस्ट् कर्तुं अपि आवश्यकं भवति प्रमाणपत्रं मुद्रयित्वा कक्षायाः शिक्षकाय पैकं कृत्वा विद्यालये वितरितुं दत्तव्यम्।

छात्राणां, मातापितृणां, शिक्षकाणां च भारं कः करोति ?

प्राथमिकविद्यालयस्य छात्राणां बहवः मातापितरः अवदन् यत् शिक्षकैः नियुक्तानां गृहकार्यस्य बृहत् परिमाणेन तेषां बालकाः चिन्तिताः भवन्ति, प्रायः रोदनं च कुर्वन्ति यतोहि ते चिन्तिताः आसन् यत् ते गृहकार्यं समाप्तुं न शक्नुवन्ति इति। पश्चिमे कुत्रचित् प्राथमिकविद्यालयस्य छात्रस्य एकः अभिभावकः अवदत् यत् अस्मिन् ग्रीष्मकाले विद्यालयेन चत्वारि कठिनव्यावहारिककार्याणि नियुक्तानि, तेषु एकं पूर्णं कर्तुं प्रायः द्वौ दिवसौ यावत् समयः अभवत्, एतेन न केवलं मूलविश्रामयोजना बाधिता अभवत्, अपितु छात्रान् अपि गृहीतवान् ' विश्रामसमयः ।

केचन अभिभावकाः अवदन् यत् सर्वविधं गृहकार्यं सम्पन्नं कर्तुं प्राथमिकविद्यालयस्य छात्राः गृहे मुद्रकैः सुसज्जिताः भवेयुः, यत् केषाञ्चन न्यूनावस्थायाः परिवाराणां कृते महत् व्ययः भवति।

अनेके शिक्षकाः एतादृशं औपचारिकं गृहकार्यं न अनुमोदयन्ति। पश्चिमे कुत्रचित् प्राथमिकविद्यालयस्य एकः शिक्षकः पत्रकारैः अवदत् यत् छात्रान् लेशान् त्यक्त्वा घण्टां स्थापयितुं वदन् अपि शिक्षकस्य भारं वर्धयति। शिक्षकस्य ऊर्जायाः बृहत् भागः विविधकार्यस्य सूचनायां नियुक्तौ च व्यय्यते, यत् अध्यापनार्थं समर्पिता भवितुम् अर्हति इति ऊर्जां गृह्णाति

"अवकाशदिनेषु शिक्षकप्रशिक्षणे भागं गृह्णन् मया छात्राणां घण्टा-प्रवेशस्य स्थितिं पश्यन् छात्राणां स्नातक-प्रमाणपत्राणि क्रमेण व्यवस्थित्यै, संकुलं कर्तुं च समयं ग्रहीतव्यम्। एतत् निरर्थकं, समयस्य अपव्ययः च केन्द्रीयः चीनदेशः ।

यत् अधिकं ध्यानं अर्हति तत् अस्ति यत् बहवः शिक्षकाः वदन्ति यत् औपचारिकं गृहकार्यं बालकानां जीवनस्य मूल्यानां च सम्यक् दृष्टिकोणं स्थापयितुं अनुकूलं नास्ति। केचन मातापितरः अवदन् यत् तेषां कृते द्रष्टव्याः केचन भिडियाः न्यूनगुणवत्तायुक्ताः सन्ति, तेषां पुनरावर्तनीयसामग्री च भवति समयस्य रक्षणार्थं बालकाः मातापितरः वा प्रायः प्रगतिपट्टिकां उपरि आकर्षयन्ति अथवा केवलं विना प्रेक्षणं क्रीडन्ति। फलतः बालकाः अल्पवयसि एव सामना कर्तुं, सामना कर्तुं च शिक्षितुं शक्नुवन्ति, विद्यालयशिक्षायां च सहजतया अविश्वासं जनयितुं शक्नुवन्ति ।

औपचारिकप्रथानां निवारणं किमर्थम् एतावत् कठिनम् ?

साक्षात्कारे बहवः शिक्षकाः अवदन् यत् हस्तलिखितानि वृत्तपत्राणि ट्रेस-निर्देशनानि च केचन श्रेष्ठविभागैः नियुक्ताः, अथवा केचन विभिन्नेषु स्पर्धासु भागं ग्रहीतुं विद्यालयस्य कृते सम्मानं प्राप्तुं च आसन् विद्यालयस्य कार्यपरिणामान् प्रदर्शयितुं।

संवाददाता अनेकस्थानानि गत्वा अवलोकितवान् यत् अनेकेषु प्राथमिकमाध्यमिकविद्यालयेषु प्रतिवेदनसामग्रीभिः, ट्राफीभिः, प्रमाणपत्रैः, निरीक्षणार्थं प्रदर्शनफलकैः च पूरिता कक्षा अस्ति। छात्राणां हस्तकार्यं विविधरूपेण समृद्धसामग्री च महत्त्वपूर्णा प्रदर्शनसामग्री अस्ति।

मध्यक्षेत्रे एकः मध्यविद्यालयः विद्यालयस्य शिक्षण-संशोधन-परिणामानां काश्चन सामग्रीं प्रदर्शयति, यत्र छात्राणां हस्तलिखितं वृत्तपत्र-नियुक्तिः अपि अस्ति छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली ज़िवेई

मध्यचीनदेशे कुत्रचित् प्राथमिकविद्यालयस्य प्राचार्यः अवदत् यत् "बालैः कृताः" इति बहवः गृहकार्यस्य दावाः वस्तुतः शिक्षकैः मातापितृभिः वा क्रियन्ते इति स्वीकारणीयम्, सर्वे च तत् जानन्ति स्म विद्यालयाः पर्यवेक्षकाणां निरीक्षणनेतृणां च समक्षं स्वप्रतिबिम्बं प्रस्तुतुं परस्परं स्पर्धां कुर्वन्ति, अस्मिन् स्पर्धायां छात्राणां गृहकार्यं अदृश्यरूपेण सम्मिलितं भवति

"छात्राणां कृते घण्टां स्थापयितुं प्रायः उच्चविभागैः निर्मितं ऑनलाइन-शिक्षापाठ्यक्रमं पश्यन् भवति। प्रायः उच्चतर-उच्चानां कृते सहभागितायाः दरस्य आवश्यकता भवति, तथा च शिक्षकाः सर्वेभ्यः छात्रेभ्यः कार्यं पूर्णं कर्तुं घण्टां स्थापयितुं वदन्ति" इति मध्यविद्यालयस्य मुख्याध्यापकः अवदत्।

प्रबन्धनं सुदृढं कुर्वन्तु मूल्याङ्कनव्यवस्थायां सुधारं कुर्वन्तु

एप्रिल २०२१ तमे वर्षे शिक्षामन्त्रालयस्य सामान्यकार्यालयेन जारीकृते "अनिवार्यशिक्षाविद्यालयेषु गृहकार्यप्रबन्धनस्य सुदृढीकरणस्य सूचना" इत्यनेन न्यूनविद्यालयगृहकार्यस्य गुणवत्ता तथा कार्यात्मकविपरीतता इत्यादीनां प्रमुखसमस्यानां बोधनं कृतम्, तथा च गृहकार्यप्रबन्धनतन्त्रे सुधारस्य स्पष्टतया प्रस्तावः कृतः

मध्यदक्षिणविश्वविद्यालयस्य लोकप्रशासनविद्यालयस्य व्याख्याता ली वाङ्गहोङ्ग इत्यनेन सुझावः दत्तः यत् विद्यालयेषु सर्वविधनिरीक्षणमूल्यांकनक्रियाकलापानाम् व्यापकरूपेण सफाईं मानकीकरणं च कर्तुं, विभिन्नप्रतियोगितानां मूल्याङ्कनानां च संख्यां सख्तीपूर्वकं नियन्त्रयितुं, तथा च प्रासंगिकविनियमानाम् अनुसरणं करणीयम् स्रोततः औपचारिकतां न्यूनीकरोतु।

दक्षिणपश्चिमविश्वविद्यालयस्य शिक्षाविभागस्य उपनिदेशकः प्रोफेसरः पेङ्ग जेपिङ्ग इत्यादयः विशेषज्ञाः मन्यन्ते यत् शिक्षाविभागाः, विद्यालयाः, शिक्षकाः च गृहकार्यस्य वास्तविकशैक्षिकप्रभावे अधिकं ध्यानं दातव्यं न तु रूपस्य, छात्राणां विकासस्य आवश्यकतासु ध्यानं दातव्यम् , तथा शिक्षायाः अध्यापनस्य च प्रासंगिकतां प्रभावशीलतां च सुधारयितुम्।

"शिक्षाविभागेन विद्यालयानां शिक्षकानां च मूल्याङ्कनं सुदृढं कर्तव्यं, सूचकानाम्, श्रेणीनां च अत्यधिकं अनुसरणं परिहरितव्यम्, कार्यनिरीक्षणकाले प्रदर्शनफलकानि न्यूनानि छात्राणि च अधिकं पश्यितव्यानि, हस्तलिखितपत्राणि न्यूनीकर्तव्यानि, गृहकार्यस्य लेशान् त्यक्तव्यानि च। तदतिरिक्तं, असाइनमेण्ट् न्यूनीकर्तुं प्रयतध्वम् यदि वास्तवतः छात्रान् ऑनलाइन पाठ्यक्रमकार्यस्य विषये ज्ञापयितुं आवश्यकं भवति तर्हि छात्रान् भागं ग्रहीतुं आकर्षयितुं क्लॉकिंग् आउट् न कर्तुं च अधिकानि रोचकपद्धतयः प्रयोक्तव्याः

संवाददाता ज्ञातवान् यत् केचन विद्यालयाः सक्रियरूपेण गृहकार्यस्य अन्वेषणं डिजाइनं च कुर्वन्ति यत् न केवलं छात्राणां अभिभावकानां च कृते रोचकं भवति, अपितु छात्राणां कृते अपि पुरस्कृतं भवति।

"लालवर्णीयं चलच्चित्रं पश्यन्तु, नगरे एकं सांस्कृतिकं अवशेषं पश्यन्तु, एकवारं पुस्तकालयं गच्छन्तु" इति अस्मिन् ग्रीष्मकाले शान्क्सीप्रान्तस्य ताइयुआन्-नगरस्य ज़ियाओडियान्-मण्डलस्य जिओओमा-प्राथमिकविद्यालयेन निम्नश्रेणी-छात्राणां कृते नियुक्तानि कार्याणि सन्ति मातापिता Xue Rongli अवदत् यत् - "बालकाः स्वगृहकार्यं सम्पन्नं कर्तुं उत्सुकाः सन्ति, क्रीडन्तः ज्ञानं च अवशोषयन्ति।"

चोङ्गकिंग्-नगरस्य ज़ीजियावान्-विद्यालयस्य फेङ्गडु-जिंगफू-प्राथमिकविद्यालयः नियमितरूपेण "माता-पिता-साक्षात्कारं" करोति, यत्र प्रत्येकस्मिन् कक्षायां छात्राणां गृहकार्यस्य प्रकारं रूपं च अवगन्तुं, विद्यालयस्य गृहकार्य-निर्देशेषु अभिभावकानां मतं सुझावं च श्रोतुं अभिभावक-प्रतिनिधिं विद्यालये आमन्त्रयति

अनेकाः शिक्षकाः अभिभावकाः च विद्यालयान् आह्वयन्ति यत् ते शिक्षणसंशोधनं सुदृढं कुर्वन्तु, शिक्षकान् गृहकार्यस्य रुचिं गुणवत्तां च सुधारयितुम्, यांत्रिकपुनरावृत्तिः, सामग्रीयाः बलात् लेशान् च न्यूनीकर्तुं, छात्राणां रुचिं यथार्थतया उत्तेजितुं च तेषां क्षमतासु सुधारं कर्तुं च।

स्रोतः - सिन्हुआ दृष्टिकोण

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया