समाचारं

चीनदेशस्य शुल्कं वाशिङ्गटनस्य कृते राजनैतिकं चिपचिपं टिप्पणं न भवेत्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशात् आयातितेषु केषुचित् मालेषु उच्चशुल्कं स्थापयितुं बाइडेन् प्रशासनम् अस्मिन् सप्ताहे अन्तिमयोजनां घोषयिष्यति इति अपेक्षा अस्ति। एतेषां नवनिर्धारितशुल्कानां प्रारम्भिकः समूहः मूलतः अस्य मासस्य प्रथमदिनाङ्के प्रभावी भवितुं निश्चितः आसीत् तथापि अत्यधिकविरोधस्य कारणात् "उद्योगस्य मतानाम् समन्वयनार्थं अधिकसमयस्य आवश्यकता वर्तते", अतः घोषणा स्थगितव्या आसीत् मासस्य अन्ते यावत् । वयं मन्यामहे यत् लोकतन्त्रस्य मूल्यं दातुं सर्वदा दावान् कुर्वन् अमेरिकादेशः एतेषां अशांतजनमतानाम् सम्मुखीभूय जनानां कृते यथार्थतया उत्तरदायी उत्तरं दातव्यः, अन्येषां हानिकारकं कृत्वा स्वस्य गलतनीतीनां निरन्तरतायै "समन्वयस्य" उपयोगं आच्छादनरूपेण न करोतु | स्वयं च ।
इयं शुल्कयोजना अस्मिन् वर्षे मेमासे बाइडेन् प्रशासनेन घोषिता, तथा च चीनदेशात् आयातितानां विद्युत्वाहनानां शुल्कं शतप्रतिशतं यावत् वर्धयितुं इत्यादीनि उन्मत्तचरणानि सन्ति, यत् "चीनस्य अतिरिक्तनिर्माणक्षमतायाः अमेरिकनकम्पनीनां रक्षणार्थम्" इति परन्तु अधुना, एतानि "संरक्षितवस्तूनि" क्रमेण अग्रे आगतानि सन्ति, ते विशिष्टक्षेत्रे विशिष्टानि कम्पनयः न सन्ति, अपितु "विद्युत्वाहनात् आरभ्य विद्युत्साधनपर्यन्तं निर्मातारः अधिकशुल्कदराणि न्यूनीकर्तुं, स्थगयितुं वा परित्यक्तुं वा आग्रहं कुर्वन्ति, आग्रहं च कुर्वन्ति" इति सम्भाव्यमुक्तिनां व्याप्तिः महत्त्वपूर्णतया विस्तारयन्तु” इति । अमेरिकी-देशस्य संरक्षणवादीनां उपायानां कार्यान्वयनात् पूर्वमेव उद्योगात् एतादृशः प्रबलः व्यापकः च विरोधः अभवत्, यत् स्वयमेव तेषां अन्त्यस्य पूर्वाभासं कृतवान्
एते आक्षेपाः सर्वेषां वर्गानां अग्रपङ्क्तौ आगच्छन्ति, ते च अत्यन्तं प्रत्ययप्रदाः सन्ति । यथा, अमेरिकादेशः बन्दरगाहक्रेनेषु २५% नूतनशुल्कं आरोपयितुं योजनां करोति वर्जिनिया-बन्दरगाह-प्राधिकरणेन अमेरिकी-बन्दरगाहेषु ८०% अधिकानि घाट-क्रेनानि चीनदेशे निर्मिताः इति सूचितम् rights to protect." यदि नूतनशुल्कं आरोपयितुं आग्रहं करोति तर्हि टैरिफ् इत्यस्य अर्थः अस्ति यत् अमेरिकीबन्दरगाहेभ्यः चीनदेशात् अधिकमूल्येन अथवा न्यूनगुणवत्तायुक्तानि क्रेनानि क्रेतव्यानि भविष्यन्ति। तदतिरिक्तं केचन विधायकाः संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयं आग्रहं कृतवन्तः यत् सः सिरिन्ज-उपरि ५०% शुल्कं आरोपयितुं योजनानां पुनर्विचारं करोतु यतोहि एतेन सिरिन्ज-शिशु-भोजकानां आपूर्तिः बाधिता भवितुम् अर्हति
चीनीयकम्पनीभिः सह स्पर्धां कुर्वन्ति अमेरिकनकम्पनयः अपि शुल्कस्य लाभं न गृहीतवन्तः। अस्मिन् समये ये टिप्पणीं प्रस्तौति तेषु फोर्ड मोटर कम्पनी अपि अन्तर्भवति, यतः शुल्कं ग्रहीतुं प्रस्तावितं कृत्रिमं ग्रेफाइट् विद्युत्वाहनस्य बैटरीषु प्रमुखा सामग्री अस्ति, तथा च वर्तमानकाले फोर्डेन प्रयुक्तः कृत्रिमः ग्रेफाइट् प्रायः सम्पूर्णतया चीनेन ऑटोस् ड्राइव् इत्यनेन आपूर्तिः क्रियते, यः यू.एस. अन्तर्राष्ट्रीयकारकम्पनीनां प्रतिनिधित्वं कुर्वन् ऑटोव्यापारसंस्था अमेरिका अमेरिकादेशे विद्युत्वाहनानां उत्पादनं लोकप्रियीकरणं च समर्थयितुं लिथियमबैटरीशुल्कं स्थिरं स्थापयितुं अपि आह्वानं कृतवान्।इदं प्रतीयते यत् चीनस्य नूतन ऊर्जा-उद्योग-शृङ्खलां शुल्क-माध्यमेन निपीडयितुं स्वस्य कृते अधिक-नवीन-ऊर्जा-उद्योग-भागानाम् स्पर्धां कर्तुं वाशिङ्गटन-नगरस्य मार्गः न केवलं अनुत्पादकः, अपितु अन्ते स्वस्य मार्गं च्छिन्दति |. चीनस्य नूतनानां ऊर्जा-उद्योगसामग्रीणां घटकानां च अमेरिकन-कम्पनीनां इच्छा "अतिक्षमता"-सिद्धान्तं स्वयमेव पराजयं करोति ।
ट्रम्पयुगे आरब्धं चीनदेशेन सह व्यापारयुद्धं वस्तुतः बहुकालपूर्वं विफलं जातम्, अमेरिकादेशस्य अन्तः बहिश्च विवादः नास्ति ।एकदा न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​लेखः प्रकाशितः यत् "ट्रम्पस्य व्यापारयुद्धेन किमपि लक्ष्यं न प्राप्तम्, परन्तु पुनः अमेरिका-देशं क्षीणं कर्तुं सफलम् अभवत्" इति अद्यत्वे अपि अमेरिकादेशः यत् शुल्कं "समन्वयं" करोति तत् वालुकायाम् शिरः निहितं शुतुरमुर्ग इव दृश्यते । किन्तु यत् दोषं तत् दोषं, तत् केवलं पूर्वविफलतायाः दुष्टान्तं एव निरन्तरं करिष्यति। एकः अमेरिकनविद्वान् एकस्मिन् स्तम्भे सूचिततया दर्शितवान् यत् व्यापारयुद्धं वर्धयितुं वस्तुतः पूर्वनीतीः कार्यं न कृतवन्तः इति स्वीकारः "शुल्काः बहुधा प्रतीकात्मकाः अपि ते दुर्बलतायाः प्रतीकाः अपि सन्ति" इति
अद्यत्वे एतानि शुल्कानि "आर्थिकपरिमाणानि" इति वक्तुं न शक्यन्ते, ते वाशिङ्गटननगरस्य केषाञ्चन राजनेतानां कृते राजनैतिकचिपचिपाहटानि अभवन्, यथा केवलं तेषु स्थापयित्वा ते वीराः देशभक्ताः च दृश्यन्ते। यत् बलिदानं कृतम् तत् अमेरिकादेशस्य वास्तविकं जनहितं राष्ट्रहितं च आसीत् । मूडी इत्यस्य पूर्वगणनानुसारं चीनदेशे अतिरिक्तशुल्कस्य ९२% भागं अमेरिकनग्राहकाः वहन्ति, येन प्रत्येकस्य अमेरिकनगृहस्य वार्षिकव्ययस्य अतिरिक्तं १३०० डॉलरं योजयन्ति करप्रतिष्ठानस्य आँकडानुसारं चीनदेशे अतिरिक्तशुल्कस्य आरोपणस्य परिणामेण अमेरिकादेशे १४२,००० कार्यस्थानानां हानिः अभवत् मैके एशिया एकाउण्टिङ्ग् फर्मस्य सहसंस्थापकः ड्रू बर्न्स्टीन् फोर्ब्स् पत्रिकायाः ​​जालपुटे लिखितवान् यत् "यदि शुल्काः आर्थिकपरिदृश्यस्य स्थायिरूपेण कठोरः भागः भवन्ति तर्हि अन्ततः ते देशस्य क्षयस्य त्वरिततां करिष्यन्ति" इति
वर्तमानवैश्वीकरणयुगे विभिन्नदेशानां अर्थव्यवस्थाः अत्यन्तं परस्परनिर्भराः सन्ति, विशेषतया च चीनदेशस्य अमेरिकादेशस्य च कृते एतत् सत्यम्, यतः विश्वस्य बृहत्तमौ अर्थव्यवस्थाद्वयम् अस्ति यत्किमपि पैन-राजनीतिकीकृतं तथा च-सुरक्षायुक्तं भ्रमात्मकं विचारं कार्यं च सम्पूर्णं विश्वं सहजतया प्रभावितं कर्तुं शक्नोति, चीन-अमेरिका-देशयोः मध्ये व्यापार-आदान-प्रदानं बाधितुं शक्नोति, ततः वैश्विक-औद्योगिक-नवीनीकरणे, औद्योगिक-शृङ्खला-स्थिरतायां, आर्थिक-विकासे च गम्भीर-नकारात्मक-प्रसार-प्रभावं जनयितुं शक्नोतिवाशिङ्गटनस्य गलतनिर्णयस्य क्षणात् आरभ्य अमेरिकन-उद्योगेषु उपभोक्तृषु च नकारात्मकः प्रभावः अभवत्, वैश्विक-प्रौद्योगिकी-सहकार्यं व्यापार-व्यवस्था च बाधितः, विश्वस्य औद्योगिक-आपूर्ति-शृङ्खलायाः हानिः च अभवत्
जनमतेन सामान्यतया अवलोकितं यत् अस्मिन् समये अमेरिका शुल्कस्य अन्तिमयोजनां घोषयिष्यति, या अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारस्य सुलिवन् चीनदेशस्य भ्रमणस्य अतीव समीपे भविष्यति। एकस्मिन् अर्थे वक्तुं शक्यते यत् सुलिवन् चीनदेशं गन्तुं प्रस्थितवान् एतेषां शुल्कबाधाविरोधिनां स्वराणां मध्ये ।वाशिङ्गटनेन बहुवारं बोधितं यत् सः "चीन-देशेन सह सम्बन्धं स्थिरीकर्तुं" प्रयतते , परन्तु अमेरिकादेशे ।चीनदेशं प्रति अन्धरूपेण बलं दर्शयित्वा अमेरिकादेशः अधिकं बलिष्ठः न दृश्यते, परन्तु स्वस्य त्रुटयः सम्मुखीकृत्य, तस्य संशोधनं च अधिकं साहसिकं दृश्यते।
अयं लेखः ग्लोबल टाइम्स् इत्यस्य सम्पादकीयः अस्ति
प्रतिवेदन/प्रतिक्रिया