समाचारं

पोर्शे विद्युत्कारानाम् अनुकरणीयशिफ्टिंग् इत्यस्य विरोधं करोति: एतेन कारः दुर्गतिः भविष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य २७ दिनाङ्के पोर्शे इत्यनेन उक्तं यत् कम्पनी विद्युत्वाहनेषु अनुकरणीयं शिफ्टिंग् कार्याणि न योजयिष्यति, एतत् कृत्वा वाहनस्य चालनस्य अनुभवः दुर्गतिः भविष्यति इति विश्वासः अस्ति

लार्स केर्न्, पोर्शे विकासचालकः, ऑस्ट्रेलिया-देशस्य मीडिया-ड्राइव्-इत्यस्य साक्षात्कारे अवदत् यत्, "वयं हुण्डाई-आयोनिक-५ एन-इत्यस्य परीक्षणं कृतवन्तः, तस्य अनुकरणीय-शिफ्टिंग्-कार्यस्य अध्ययनं च कृतवन्तः । अवश्यं, केचन जनाः एतत् उत्तमः विचारः इति मन्यन्ते । परन्तु अस्माकं निष्कर्षः अस्ति , एषः न यत् वयं इच्छामः” इति ।

IT House इत्यनेन अवलोकितं यत् Hyundai Ioniq 5 N इत्यनेन पूर्वं N e-Shift इति कार्यं प्रारब्धम्, यत् अष्टगतियुक्तस्य द्वयक्लच्-संचरणस्य चालन-अनुभवस्य अनुकरणाय निर्मितम् अस्ति पोर्शे इत्यनेन एतत् दृष्टिकोणं न सहमतं दृश्यते, केर्न् इत्यनेन उक्तं यत् "वयं अवश्यमेव अस्माकं प्रतियोगिनः किं कुर्वन्ति इति पश्यामः, परन्तु अस्माकं दृष्टिः सर्वदा अस्ति यत्, वयं किमर्थं किमपि दुष्टतरं करिष्यामः? विद्युत्मोटराः दहनइञ्जिनात् उत्तमं कार्यं कुर्वन्ति, अतः वयं चिन्तयामः पूर्वकालस्य किमपि अनुकरणं कर्तुं कारणं नास्ति” इति ।

केर्न् इत्यनेन अपि उक्तं यत् - "विद्युत्कारं आन्तरिकदहनइञ्जिनमिव अनुभूयते इति अनुकरणीयशिफ्टिंग् इत्यस्य उपयोगस्य अर्थं न पश्यामि, यतः विद्युत्मोटरः आन्तरिकदहनइञ्जिनं नास्ति । वयं आन्तरिकदहनइञ्जिनं नकली कर्तुम् न इच्छामः यतः वयम् अद्यापि आन्तरिकदहनयन्त्राणि निर्मामः, अतः तत् कर्तुं वयं प्रयोजनं न पश्यामः " इति ।

एतत् प्रथमवारं न यत् पोर्शे इत्यस्य अनुसरणं कर्तुं न अस्वीकृतम्। कम्पनी पूर्वं उक्तवती यत् विद्युत्वाहनेषु टैब्लेट् आकारस्य पटलानि न स्थापयिष्यामि, यत् किमपि बहवः वाहननिर्मातारः कुर्वन्ति ।

अन्ते विद्युत्वाहनानां कृते अनुकरणीयशिफ्टिंग् आवश्यकं वा इति निर्णयः उपभोक्तृणां निर्णयः भवितुम् अर्हति ।