समाचारं

नूतनस्य अमेरिकनकारनिर्माणबलस्य रिवियन्-कारखाने अग्निः प्रज्वलितः, अनेके विद्युत्वाहनानि अपि क्षतिग्रस्ताः अभवन्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञातं यत् गतसप्ताहस्य समाप्तेः अनन्तरं इलिनोय-राज्यस्य नॉर्मन्-नगरे अमेरिकन-विद्युत्-वाहन-निर्मातृसंस्थायाः रिवियन्-इत्यस्य कारखाने अग्निः प्रज्वलितः, येन अनेकेषां विद्युत्-वाहनानां क्षतिः अभवत्

नॉर्मन् अग्निशामकविभागस्य प्रवक्ता मैट् स्वानी द वर्ज् इत्यस्मै अवदत् यत् शनिवासरे स्थानीयसमये रात्रौ ९:४३ वादने रिवियन्-कारखाने अग्निप्रकोपस्य सूचना प्राप्ता। रिवियन् इदानीं कम्पनीयाः बीमाकम्पनीयाः सह अग्निप्रकृतेः अन्वेषणार्थं कार्यं कुर्वन् अस्ति, आवश्यकतानुसारं नॉर्मन् अग्निशामकविभागस्य अधिकारिणः समर्थनं दास्यन्ति।

स्वानी इत्यनेन अपि उक्तं यत्, "एतत् अतीव जटिलं अन्वेषणम् अस्ति, अतः अग्निकारणं कदा निर्धारितं भविष्यति इति अद्यापि वयं निर्धारयितुं न शक्नुमः। अस्याः घटनायाः कारणात् स्वयं संयोजनसंस्थानं प्रभावितं न अभवत्, अग्निशामकाः वा रिवियन्-कर्मचारिणः अपि न क्षतिग्रस्ताः अभवन्

साक्षिणः अवदन् यत् दूरतः कारखानस्थलात् ज्वालाः, धूमः च उद्भवन्ति इति। पार्किङ्गस्थानं यावत् अग्निः नियन्त्रितः इति कारणेन कारखानस्य एव क्षतिः न अभवत् ।

आईटी हाउस् इत्यनेन टिप्पणीकृतं यत् रिवियन्-नगरस्य प्रवक्ता पीब्ल्स् स्क्वायर् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, “शनिवासरे रात्रौ विलम्बेन घटितस्य अग्निस्य कारणस्य अन्वेषणं कुर्मः ।अस्माकं नॉर्मन्-सुविधा-पार्किङ्ग-स्थले अनेकेषां वाहनानां क्षतिः अभवत् अस्मिन् अग्निना. कारखानः एव प्रभावितः न अभवत्, कोऽपि क्षतिग्रस्तः नासीत्, अस्मिन् समये वयं अधिकविवरणं दातुं असमर्थाः स्मः। " " .