समाचारं

"वयं चीनीयब्राण्ड्-समूहान् अवहेलयामः स्म...किन्तु अधुना, ते सुपर-उत्तमाः सन्ति।"

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस् इत्यनेन अगस्तमासस्य २४ दिनाङ्के ज्ञापितं, मूलशीर्षकं : चीनीयवाहनानि लैटिन-अमेरिकादेशे विस्तारं कुर्वन्ति
वर्षद्वयात् पूर्वं चिलीदेशस्य ट्रकचालकः क्लाउडियो पेरेज् यदा प्रथमवारं चीनदेशे निर्मितं पारिवारिकं कारं क्रीतवन् तदा संशयः आसीत् । परन्तु मूल्यं, वितरणं च शीघ्रमेव तस्य मनसि विश्वासं कृतवान्, अधुना तस्य मतं सर्वथा परिवर्तितम् अस्ति । ४७ वर्षीयः पेरेज् लैटिन-अमेरिकादेशस्य कोटि-कोटि-कारक्रेतृषु अन्यतमः अस्ति, ये अन्तिमेषु वर्षेषु अमेरिका-ब्राजील्-देशयोः निर्मितकारात् चीनीयकारं प्रति परिवर्तनं कृतवन्तः ।
एशिया-देशस्य आर्थिक-विशालकायः २०१९ तमे वर्षे अस्मिन् क्षेत्रे २.२ अब्ज-डॉलर्-रूप्यकाणां काराः विक्रीतवान् । गतवर्षे एतत् आकङ्कणं ८.५ अब्ज डॉलरं यावत् अभवत् इति संयुक्तराष्ट्रसङ्घस्य एजेन्सी अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य सूचना अस्ति । मूल्यदृष्ट्या अधुना चीनीयकाराः अस्मिन् क्षेत्रे कुलवाहनविक्रयस्य २०% भागं गृह्णन्ति, ये अमेरिकादेशस्य १७%, ब्राजीलस्य ११% च अतिक्रान्तवन्तः । अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य आँकडानुसारं एशियातः बहिः लैटिन अमेरिकादेशस्य अपेक्षया चीनीयवाहनानां विपण्यभागः सम्प्रति न्यूनः अस्ति ।
प्रथमवारं चीनीयकारस्य क्रयणस्य विषये वदन् पेरेजः अवदत् यत् "वयं चीनीयब्राण्ड्-समूहं अवहेलयामः... परन्तु अधुना एतत् कारं सुपर, सुपर उत्तमम् अस्ति। अहं एतत् क्रीत्वा पश्चातापं न करोमि next car चीनदेशे अपि एतत् कारं निर्मितं भविष्यति।
विश्लेषकाः वदन्ति यत् चीनदेशस्य वाहननिर्मातृभिः गुणवत्तायाः क्षतिं विना प्रतिस्पर्धात्मकमूल्येन उत्पादानाम् प्रस्तावनाय अन्तिमेषु वर्षेषु स्वप्रयत्नाः दुगुणाः कृताः। उदयमानविद्युत्वाहनविपण्ये चीनीयकारानाम् लैटिन-अमेरिका-विपण्ये अधिकः भागः अस्ति, यत् सर्वेषां विक्रयस्य ५१% भागः भवति । अस्मिन् प्रदेशे प्रायः सर्वाणि विद्युत्बसानि चीनदेशे निर्मिताः सन्ति । "चीनीवाहननिर्मातृभिः गुणवत्ता, प्रौद्योगिक्याः, डिजाइनस्य च महत्त्वपूर्णसुधारस्य कारणेन अन्तिमेषु वर्षेषु घातीयवृद्धिः प्राप्ता" इति वाहनप्रतिस्पर्धायाः अध्ययनं कुर्वतः परामर्शदातृसंस्थायाः न्यवसस्य आन्द्रेस् पोल्वेरिगियानी अवदत्
अमेरिका-युरोप-देशयोः स्वकीयाः वाहन-उद्योगाः सन्ति, लैटिन-अमेरिका-देशस्य विपरीतम् चीनीय-कारानाम् प्रवेशे विलम्बं कर्तुं सुरक्षात्मक-आयात-शुल्कस्य उपयोगः कृतः चिलीदेशे यत्र शुल्कं प्रायः शून्यं भवति तत्र गतवर्षे चीनीयमाडलस्य कारविक्रयस्य प्रायः ३०% भागः अभवत् । लैटिन-अमेरिकादेशस्य प्रमुखेषु वाहन-उत्पादक-देशेषु मेक्सिको-ब्राजील्-देशयोः चीन-कम्पनयः अपि आक्रामकरूपेण विस्तारं कुर्वन्ति । यथा, चीनीय-वाहन-विशालकायः BYD एशिया-देशात् बहिः पूर्वोत्तर-ब्राजील्-देशे स्वस्य बृहत्तमं विद्युत्-वाहन-कारखानं निर्माति, यस्य लक्ष्यं वार्षिकं १५०,००० वाहनानां उत्पादनं भवति
लैटिन-अमेरिका-कैरिबियन-देशयोः आर्थिक-आयोगस्य अर्थशास्त्री सेबास्टियन-हेरेरोस्-इत्यनेन उक्तं यत् लैटिन-अमेरिका-देशे चीनीयकारानाम् आगमनेन स्थानीय-निम्न-मध्यम-आय-जनाः प्रथमानि कार-क्रयणं कर्तुं समर्थाः अभवन् चीनीयकाराः स्वप्रतियोगिनां अपेक्षया अधिकं व्यय-प्रभाविणः भवन्ति । अस्य कारणेन अत्यन्तं प्रदूषिताः लैटिन-अमेरिका-देशस्य महानगराः यथा सन्तियागो, बोगोटा, मेक्सिको-नगराः च स्वच्छतरं इञ्जिन-प्रौद्योगिकीम् अङ्गीकुर्वन्ति ।
“अस्माकं सर्वैः देशैः यथाशीघ्रं विद्युत्गतिशीलतां स्वीक्रियताम्, प्रायः अस्तित्वस्य विषयः अस्ति” इति हेरेरोस् अवदत् “चीनदेशः आदर्शः भागीदारः अस्ति – अत्र आवश्यकी उत्पादनक्षमता अस्ति तथा च प्रतिस्पर्धात्मकमूल्यानि प्रदाति "(लेखिका पौलिना अब्रामोविच्, अनुवादकः चेन् जुनन्) २.
प्रतिवेदन/प्रतिक्रिया