समाचारं

बृहत् मॉडल् अग्नौ इन्धनं योजयन्ति, परन्तु “श्रमिक” रोबोट् अद्यापि गर्भधारणकाले एव सन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२० तमे वर्षात् पूर्वं एकः निवेशकः युशु-प्रौद्योगिक्याः संस्थापकं वाङ्ग-जिङ्ग्क्सिङ्ग्-इत्यनेन पृष्टवान् यत् सः मानवरूपं रोबोट्-इत्येतत् निर्मास्यति वा इति । परन्तु २०२३ तमस्य वर्षस्य आरम्भे युशु-प्रौद्योगिकी मानवरूपी रोबोट्-पट्टिकायां प्रविष्टा वाङ्ग-जिङ्ग्क्सिङ्ग्-इत्यस्य मते मुख्यतया एतत् आसीत् यत् २०२२ तमे वर्षे टेस्ला-संस्थापकस्य एलोन् मस्क्-इत्यस्य नेतृत्वे वैश्विक-प्रौद्योगिक्याः विषये बहु ध्यानं दत्तम् अस्ति मानवरूपी रोबोट् प्रति। २०२२ तमस्य वर्षस्य अन्ते बृहत्भाषाप्रतिमानानाम् आगमनेन एआइ-प्रौद्योगिक्याः गुणात्मकपरिवर्तनं जातम्, एआइ-सशक्त-रोबोट्-इत्यनेन आनयितां क्षमता उद्योगेन दृष्टा
बृहत् मॉडल्-प्रवृत्त्या समर्थितः २०२४ तमे वर्षे विश्वरोबोट्-सम्मेलनस्य लोकप्रियता सर्वकालिक-उच्चतमं स्तरं प्राप्तवती अस्ति, यत्र २७ रोबोट्-प्रदर्शनानि सन्ति is that it is clear that the track is still in अत्यन्तं प्रारम्भिकपदे बृहत् मॉडल् रोबोट् च संयोजनं सामान्यप्रवृत्तिः अस्ति । असहमतिः अस्मिन् तथ्ये अस्ति यत् अद्यापि रोबोटिक्स-प्रौद्योगिकीमार्गः, मानवरूपस्य अमानवरूपस्य च विशिष्टरूपेषु, व्यावसायिकीकरणस्य दिशा च इत्यादिषु भिन्न-भिन्न-आयामेषु भेदाः सन्ति
क्षिंगहैतु-संस्थायाः संस्थापकः गाओ जियाङ्गः पत्रकारैः अवदत् यत् रोबोट्-उद्योगः प्रारम्भिक-गर्भधारण-पदे अस्ति, तथा च अद्यापि तान्त्रिकमार्गे अभ्यासकानां भिन्नाः मताः सन्ति, अद्यापि नूतनाः कम्पनयः उद्भवन्ति, तकनीकीमार्गः अद्यापि अभिसरणं न सम्पन्नवान्, व्यावसायिकीकरणं च चक्रं दीर्घतरम् अस्ति। वर्षस्य उत्तरार्धे अथवा आगामिवर्षे अग्रणीक्रीडकाः क्रमेण उद्भवन्ति, अधिकानि प्रतिभानि धनं च सङ्गृह्णन्ति ।
रोबोट् उत्पादाः "शतं पुष्पाणि पुष्पं कुर्वन्तु"।
२१ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं विश्वरोबोट् सम्मेलने अनेके नूतनाः रोबोट्-उत्पादानाम् अनावरणं कृतम् । बीजिंग एम्बोडीड् इंटेलिजेण्ट् रोबोट् इनोवेशन सेण्टर् इत्यनेन स्वतन्त्रतया विकसितः "तिआङ्गोङ्ग" इत्यनेन विश्वस्य प्रथमः पूर्णाकारस्य शुद्धविद्युत्-सञ्चालितस्य मानवरूपस्य रोबोट् इत्यस्य साक्षात्कारः कृतः यः मानवरूपी धावनं कर्तुं शक्नोति ततः नूतनं कौशलं प्रदर्शयितुं शक्नोति विश्वस्य प्रथमः आर्थोपेडिक सर्जिकल रोबोट् कृत्रिमबुद्धिगहनेन सुसज्जितः शिक्षणप्रौद्योगिकी प्रथमवारं विमोचिता अस्ति औद्योगिकप्रयोगेषु अड़चनं भङ्गयन्ति मृदुरोबोट्।
"तिआङ्गोङ्ग" इत्येतत् उदाहरणरूपेण गृह्यताम् यदा अस्मिन् वर्षे एप्रिलमासे प्रथमवारं प्रक्षेपणं जातम् तदा एतत् रोबोट् बहिः आगत्य विश्वस्य प्रथमं विशुद्धरूपेण विद्युत् चालितं पूर्णाकारं मानवरूपं रोबोट् प्राप्तवान् चतुर्मासाभ्यन्तरे "तिआङ्गोङ्ग" पुनः उन्नयनं जातम् राज्यस्मृतौ आधारितं भविष्यवाणीसुदृढीकरणानुकरणशिक्षणपद्धत्या, मूर्तबुद्धिमान् बृहत्प्रतिरूपस्य समर्थनेन, स्वरपरस्परक्रियायाः ग्रहणक्षमतायां निपुणता प्राप्ता अस्ति यदा कश्चन व्यक्तिः स्वर-आदेशं ददाति तदा मूर्तरूपेण बुद्धिमान् रोबोट् "मुक्तशब्दकोशस्य लक्ष्यपरिचयस्य मनमाना वस्तुविभाजनस्य च बहुविधप्रतिरूपस्य" आधारेण ग्रहण-विमोचनक्रियाणां समुच्चयं सम्पूर्णं कर्तुं शक्नोति
यूबीटेक टेक्नोलॉजी इत्यस्य उपाध्यक्षः हाओ बाओयुः अवदत् यत् कम्पनी अन्ततः अन्तः अनुकरणशिक्षणं, सटीकदृश्यपरिचयं, सम्पूर्णशरीरस्य सूक्ष्मगतिनियन्त्रणम् अन्यप्रौद्योगिकीनां च संयोजनं करोति, तथा च मानवरूपस्य रोबोट् वाकर एस लाइट् इत्यस्य औद्योगिकसंस्करणेन "नियोजितम्" अस्ति " अनेकेषु वाहनकारखानेषु, यथा जिक्रिप्टन् कारखाने। CTU गोदाम-भार-स्थानकं नियन्त्रणकार्यं कर्तुं कर्मचारिभिः सह सहकार्यं करोति।
टाइटेनियम टाइगर रोबोट्स् इत्यस्य संस्थापकः यिगाङ्गः, यः अधुना एव नूतनं मानवरूपं रोबोट् T230 इत्येतत् विमोचितवान्, सः अवदत् यत् T230 चीनदेशे प्रथमः मानवरूपः रोबोट् अस्ति यस्य ऊर्ध्वता २.३ मीटर् अस्ति तथा च मुख्यतया भारीवस्तुनिबन्धनपरिदृश्येषु उपयुज्यते। स्वविकसितलघुवर्धकानाम् अन्येषां मूलघटकानाम् उपरि अवलम्ब्य अस्य रोबोट् इत्यस्य लघुत्वस्य लक्षणं भवति, तस्य बलं च सामान्यस्य प्रौढस्य त्रिगुणं भवति
रोबोट्-उद्योगस्य वस्तुतः दशकैः विकासस्य इतिहासः अस्ति .इदं विशालं स्तम्भविपण्यम् अस्ति । तदतिरिक्तं चीनदेशे जनसंख्यावृद्धेः समस्या अस्ति भविष्ये रोबोट्-इत्येतत् प्रमुखं प्रौद्योगिकी-नोड् अस्ति यत् चीनस्य भावि-जनसंख्या-वृद्धेः श्रम-आपूर्तिं च समाधानं कर्तुं सम्भाव्यते, अधिकतया च सम्भावना अस्ति तस्मिन् एव काले चीनदेशे प्रतिभाप्रदायस्य सामुदायिकपारिस्थितिकीशास्त्रस्य च दृष्ट्या अपि अतीव उत्तमः प्रतिभा आधारः अस्ति सरासरी १०,००० तः २०,००० गृहेषु भवति ।
पूंजीविषये विगतदशवर्षेषु सम्पूर्णः निवेशसमुदायः, भवेत् सः अमेरिकी-डॉलर् वा आरएमबी-निधिः, रोबोटिक्स-क्षेत्रे १०० अरब-अधिकं निवेशं कृतवान् स्थानीयसरकाराः मार्गदर्शनकोषाः च रोबोट्-उद्योगस्य विकासस्य समर्थनार्थं प्रवर्धनार्थं च रोबोट्-सम्बद्धानि बृहत् औद्योगिकनिधिं सक्रियरूपेण स्थापयन्ति औद्योगिकसमूहानां दीर्घकालीननीतिसमर्थनस्य च सह मिलित्वा काओ वेइ इत्यस्य मतं यत् आगामिषु ५-१० वर्षेषु, अथवा १५-२० वर्षेषु अपि रोबोट्-पट्टिका महत्त्वपूर्णः स्तम्भ-आधारितः च मूलभूत-नवीनीकरण-पट्टिका भविष्यति
उद्योगस्य तर्कस्य अतिरिक्तं अस्मिन् वर्षे रोबोट्-पट्टिकायाः ​​विस्फोटस्य कारणं अस्ति यत् अनेके उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् बृहत्तमः प्रभावकः कारकः बृहत्-माडल-प्रतिनिधित्वेन एआइ-प्रौद्योगिक्याः उन्नयनं पुनरावृत्तिः च अस्ति साक्षात्कारे वाङ्ग ज़िंग्क्सिङ्ग् इत्यनेन उक्तं यत् वर्तमानस्य रोबोट्-तरङ्गस्य बृहत्तमः प्रभावकः कारकः एआइ-तरङ्गः एव अस्ति । सम्प्रति सर्वे एआइ इत्यत्र अधिकं विश्वासं कुर्वन्ति तथा च मानवरूपिणः रोबोट् अधिकं मूल्यं निर्मातुम् अर्हन्ति इति, यत् दशवर्षपूर्वं सर्वथा अकल्पनीयम् आसीत् ।
काओ वेइ इत्यस्य अपि एतादृशी मतं वर्तते यत् बृहत् मॉडल् इत्यनेन उद्योगः द्रष्टुं शक्नोति यत् रोबोट् इत्यस्य श्रृङ्खलायां जटिलकार्यस्य निष्पादने च महती उन्नतिः अभवत् । पारम्परिकरोबोट्-एल्गोरिदम्-इत्यस्य सफलतायाः दरः पूर्वं ५०% परिमितः आसीत्, यत् प्रयोगशालायाः प्राथमिकस्तरः अस्ति । परन्तु बृहत् मॉडल्-आशीर्वादेन यदा समानः अल्गोरिदम् बृहत् मॉडल्-सहितं संयोज्यते तदा सफलतायाः दरः ५०% अधिकं वर्धते, केचन १००% अपि वर्धन्ते, यत् शनैः शनैः वाणिज्यिकस्तरस्य समीपं गच्छति
प्रौद्योगिक्याः लोकप्रियतायाः सावधानीपूर्वकं व्यवहारं कुर्वन्तु
बृहत् आदर्शप्रौद्योगिकी रामबाणं न भवति, प्रौद्योगिकी एव अद्यापि पूर्णतया परिपक्वा नास्ति इति न वक्तव्यम् ।
वाङ्ग ज़िंग्क्सिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् एआइ क्षमतां यथार्थतया मुक्तुं भौतिकरोबोट् वास्तविकरूपेण कार्यं कर्तुं समर्थाः भवितुम् आवश्यकाः सन्ति। "कार्यकरणम्" इति उद्योगस्य रोबोट्-विषये प्राथमिका अपेक्षा अस्ति, येन उद्योगस्य रोबोट्-कल्पनायां अपि सुधारः अभवत् । अस्य कारणात् वाङ्ग ज़िंग्क्सिङ्ग् इत्यस्य मतं यत् रोबोटिक्स-उद्योगे वर्तमान-प्रौद्योगिक्याः एकः बृहत्तमः सीमा अस्ति यत् एआइ “पर्याप्तः नास्ति”-एआइ-माडलाः, एआइ-प्रशिक्षण-दत्तांशसमूहाः, एआइ-परिदृश्यानां परिनियोजनं च पर्याप्तात् दूरम् अस्ति
यद्यपि हार्डवेयरस्तरः अद्यापि पूर्णतया परिपक्वः नास्ति तथापि वर्तमानकाले हार्डवेयरस्य सैद्धान्तिकदहलीजः नास्ति मुख्यतया अभियांत्रिकीविषयाणि सन्ति, यस्य अर्थः अस्ति यत् अभियांत्रिकीक्षेत्रे रोबोट् न्यूनतरं श्रेष्ठं च करणीयम्, अधिकं चरमरूपं, उत्तमं हार्डवेयरकार्यं च , परन्तु एताः समस्याः कालदृष्ट्या अनुमानयितुं शक्यन्ते । तदपेक्षया रोबोट् एआइ-प्रौद्योगिकी अद्यापि न भग्नवती इति अधिकं चुनौतीपूर्णम् ।
काओ वेइ इत्यस्य बहुवर्षीयस्य उद्योगनिरीक्षणस्य अनुसारं रोबोट्-शरीरेण गतिनियन्त्रणस्य, अन्ते कृतानां परिष्कृतानां कार्याणां च दृष्ट्या महती प्रगतिः अभवत् क्रमेण Model base algorithm तः Learning base algorithm प्रति गच्छन् एषा प्रवृत्तिः उद्योगाय अपि द्रष्टुं शक्नोति यत् रोबोट्-इत्यस्य भावि-वृद्धि-स्थानं दत्तांशैः सह संयोजितुं शक्यते यत्किमपि अधिकानि आँकडानि तत्किमपि उत्तमं शिक्षण-प्रदर्शनं भवति
परन्तु ज्ञातव्यं यत् काओ वेइ इत्यनेन उक्तं यत् रोबोट् सहस्रशः भागैः निर्मितः अस्ति, रोबोट् शरीरम् अपि महत्त्वपूर्णः भागः अस्ति । विगत २-३ वर्षेषु मानवरूपस्य रोबोट् इत्यस्य प्रारम्भिकहार्डवेयर आर्किटेक्चर स्थापिता अस्ति, परन्तु तस्य प्रमुखमॉड्यूल्, तकनीकीमार्गाः च अद्यापि पुनरावृत्तिः अन्वेषणं च क्रियते
उद्योगस्य सामान्यविश्वासात् भिन्नः यत् बृहत्भाषाप्रतिमानाः रोबोट्-पट्टिकायाः ​​मूलचराः सन्ति, क्षिंगहैतु-संस्थायाः संस्थापकः गाओ जियाङ्गः मन्यते यत् मूर्तबुद्धिः यत् वस्तुतः समाधानं कर्तुम् इच्छति तत् भौतिकजगति रोबोट्-निष्पादनस्य क्षमता एव भविष्ये बुद्धिमान् रोबोट्-समूहानां बृहत्-परिमाणेन एकीकरणे बाधां जनयति यत् मुख्यं अटङ्कं विद्युत्-यान्त्रिक-प्रणाल्याः अपेक्षया बुद्धिमान्-प्रणाली अस्ति
बहुप्रौद्योगिकीमार्गे उद्योगस्य तकनीकीसुरक्षायाः स्थिरतायाः च आवश्यकताः अधिकाधिकाः सन्ति । यूरोपीयरोबोट्-सङ्घस्य उपाध्यक्षा जुहा रोनिङ्ग् इत्यनेन उक्तं यत् यांत्रिक-इञ्जिनीयरिङ्ग-दृष्ट्या रोबोटिक्स-क्षेत्रे उच्चस्तरीयं मानकीकरणं प्राप्तम् अस्ति परन्तु आधुनिकप्रणालीनां सॉफ्टवेयर आर्किटेक्चरानाञ्च कृते उद्योगः अद्यापि "प्लग् एण्ड् प्ले" स्तरं प्राप्तुं दूरम् अस्ति । सङ्गणकशास्त्रस्य क्षेत्रं यांत्रिक-इञ्जिनीयरिङ्गस्य अपेक्षया न्यूनमानकम् अस्ति, केवलं कार्यात्मकघटकानाम् एकत्रीकरणं पर्याप्तं नास्ति । एआइ-क्षेत्रे एतादृशं मानकीकरणम् अपि दुर्लभतरम् अस्ति ।
जापान रोबोटिक्स सोसाइटी इत्यस्य अध्यक्षः शिगेकी सुगानो इत्यनेन उक्तं यत् उद्योगः एआइ इत्यस्य हार्डवेयर इत्यादिभिः प्रकारैः सार्वजनिकसूचनाभिः सह संयोजयित्वा बुद्धिमान् क्षमतायुक्तं हार्डवेयर-सत्तां निर्माति, तस्मात् मनुष्याणां यन्त्राणां च सहजीवी अन्तरसम्बद्धतां प्राप्नोति यतो हि जनाः सर्वदा परमसेवालक्ष्यं भवन्ति, सुरक्षा, उच्चशक्तिनिर्गमः च प्रमुखाः विषयाः अभवन् येषां समाधानं करणीयम् । यद्यपि मानवरूपिणः रोबोट् पूर्वमेव विपण्यां सन्ति तथापि एतेषु अधिकांशः रोबोट् अपर्याप्तशक्तिनिर्गमात् मानवीयक्रियाकलापानाम् प्रभावीरूपेण समर्थनं कर्तुं न शक्नोति । सुरक्षां सुनिश्चित्य उच्चशक्तिनिर्गमं कथं प्राप्तुं शक्यते इति शिगेकी सुगानोः मूलविषयः इति मन्यते ।
भेदानाम् पृष्ठतः जीवितस्य दिशा
यत् स्पष्टं कर्तव्यं तत् अस्ति यत् रोबोटिक्स-उद्योगस्य दशकानां इतिहासः अस्ति, औद्योगिकप्रौद्योगिकी च प्रतिवर्षं सूक्ष्मदृष्ट्या परिवर्तमानं वर्तते सामान्यप्रवृत्तिः स्वचालनस्य दिशि अस्ति ।
रेन् सी. लुओ, आईईईई औद्योगिक इलेक्ट्रॉनिक्स सोसायटी (2000) इत्यस्य अध्यक्षः तथा च नेशनल् ताइवान विश्वविद्यालये हो यिसी अध्यक्षः प्राध्यापकः, २० तः ३० वर्षाणि पूर्वं रोबोट् इत्यस्य १.० युगे केचन मोटराः नियन्त्रकाः च आसन् तथा च अधिकं बुद्धिमान् अभवत्;
वाङ्ग ज़िंग्क्सिङ्ग् इत्यस्य मते वर्तमान रोबोट् उद्योगे प्रत्येकस्य कम्पनीयाः भिन्नाः विचाराः सन्ति यथा रोबोट् इत्यस्य कॅमेरे किं स्थापनीयम्? कुत्र स्थापनीयम् ? कति कॅमेरा स्थापनीयाः ? संवेदकदत्तांशः कथं संग्रहणीयः ? किं मया स्पर्शसंवेदकं स्थापनीयम् ? स्पर्शः अन्यः व्यापकः विषयः अस्ति । केचन विद्यालयाः आशान्ति यत् हस्तः अधिकं लचीलः भविष्यति अर्थात् अधिकानि अङ्गुलीनि भविष्यन्ति, प्रत्येकस्मिन् अङ्गुले पर्याप्ताः संवेदकाः भवितुमर्हन्ति ।
अतः सारांशेन वाङ्ग ज़िंग्क्सिङ्ग् इत्यनेन उक्तं यत् उद्योगे सर्वेषां भिन्नाः विचाराः सन्ति, तथा च सम्पूर्णस्य एआइ-प्रतिरूपस्य वर्तमान-तकनीकी-मार्गाः तावत् एकीकृताः न सन्ति, येन कः तकनीकीमार्गः सम्यक् अस्ति, कः मार्गः अपि गलतः इति निर्धारयितुं कठिनं भवति कः मार्गः कस्मिंश्चित् लयेन उन्नतः?एते सर्वे कठिनाः प्रश्नाः सन्ति येषां निष्कर्षः नास्ति।
यदि बृहत् मॉडल् इत्यस्य तुलने वाङ्ग ज़िंग्क्सिङ्ग् इत्यनेन उक्तं यत् बृहत् भाषा मॉडल् इत्यस्य उद्भवानन्तरं सर्वे जीपीटी इत्यस्मात् पूर्वं अन्यं मॉडल् विस्मृतवन्तः तथापि बृहत् भाषा मॉडल् इत्यस्य वृत्ते, ChatGPT इत्यस्य उद्भवात् पूर्वं, अनेकाः भाषा मॉडल् संरचनाः आसन् उद्योग। परन्तु जीपीटी-प्रतिरूपस्य वास्तुमूल्यं सिद्धं कृत्वा अन्यवास्तुकला अपि समाप्ताः । वर्तमानः मानवरूपः रोबोट् तथा मूर्तरूपः बुद्धिपटलः किञ्चित् ChatGPT इत्यस्य उद्भवात् पूर्वं वर्षद्वयं इव अस्ति उद्योगेन सचेतनतया एकस्याः दिशि प्रयत्नाः कृताः, परन्तु एषा दिशा सर्वथा सम्यक् इति कोऽपि गारण्टीं दातुं न शक्नोति।
बृहत् मॉडलानां लोकप्रियतायाः उपरि सवारः रोबोटिक्स-उद्योगे उष्णधनं प्रवहति स्म । तृतीयपक्षस्य आँकडा-आँकडानां अनुसारं, २०२४ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं, अस्मिन् वर्षे, घरेलु-रोबोट्-उद्योगे ६९ वित्तपोषणं कृतम् अस्ति, तथा च प्रकटितानां वित्तपोषण-घटनानां मध्ये १२ अरब-युआन्-स्तरीयवित्तपोषणम् आसीत् रोबोटिक्सक्षेत्रस्य कुलम् प्रायः ७.५ अरब युआन् अस्ति । अपेक्षाकृतं अधिकवित्तपोषणराशियुक्तेषु प्रकरणेषु युशु प्रौद्योगिक्याः वित्तपोषणस्य प्रायः १ अरब युआन् बी२ दौरः, गैलेक्सी जनरल् इत्यस्य ७० कोटियुआन् एन्जेल् गोलवित्तपोषणम् इत्यादयः सन्ति तदतिरिक्तं ज़ियुआन् रोबोट्, स्टार डायनामिक एरा, स्टार मैप्, पसिनी परसेप्शन, स्टारडस्ट् इंटेलिजेन्स् च सन्ति .स्टार स्टार्टअप्स इत्यस्य प्रतीक्षा।
गोल्डमैन् सैच्स् इत्यस्य शोधविश्लेषिका चीन औद्योगिकप्रौद्योगिकीसंशोधनस्य प्रमुखा च जैक्लिन् डु इत्यनेन पूर्वं भविष्यवाणी कृता यत् वैश्विकमानवरूपी रोबोट्-बाजारः २०३५ तमे वर्षे कुलम् ३८ अरब अमेरिकी-डॉलर् भविष्यति, यत् पूर्वं ६ अरब अमेरिकी-डॉलर्-रूप्यकाणां पूर्वानुमानात् षड्गुणाधिकं वृद्धिः अस्ति
काओ वेइ इत्यनेन पत्रकारैः उक्तं यत् विगतवर्षद्वये वा मूर्तबुद्धेः क्षेत्रे प्रौद्योगिक्याः महती उन्नतिः अभवत्, अनिवार्यतया च बुदबुदाः भविष्यन्ति, परन्तु उत्तमकम्पनीभिः बुलबुलानां "आनन्दं" कृत्वा तेभ्यः वास्तविकं मूल्यं निर्मातव्यम्। लोकप्रियतायाः मध्ये मूल्यनिर्णयः स्टार्टअप-दलस्य एव आधारेण भवेयुः: किं प्रौद्योगिकी-कार्यन्वयनस्य उत्पादकीकरणस्य च प्रक्रियायां दलस्य क्षमता पर्याप्तं प्रबलं भवति वा, तथा च दलेन व्यावसायिकीकरणस्य वास्तविकमार्गस्य विषये चिन्तितम् अस्ति वा इति। यदि भवतः एकस्मिन् वर्षे १,००० रोबोट्, वर्षद्वये १०,००० यन्त्राणि निर्मातुं क्षमता अस्ति तर्हि भवतः व्यापारः अस्ति इति काओ वेई अवदत्।
रोबोट्-इत्यस्य कार्यान्वयनम् एकः पदे-पदे प्रक्रिया अस्ति इति काओ वेइ इत्यनेन उक्तं यत् बी-पक्षीय-बाजारे उद्यमानाम् आग्रहः मुख्यतया स्पष्ट-लाभ-प्रभावशीलतायां स्थिरतायां च केन्द्रितः अस्ति उद्यमाः आशां कुर्वन्ति यत् रोबोट्-इत्येतत् सरलं किन्तु कुशलं कार्यं सम्पन्नं कर्तुं शक्नोति विशिष्टपरिदृश्येषु । तस्मिन् एव काले C-end मार्केट् अपि नूतनानां आव्हानानां सामनां कुर्वन् अस्ति । उपभोक्तृविद्युत्सामग्रीणां लोकप्रियतायाः कारणात् रोबोट्-स्टार्टअप-संस्थानां कृते यत् अवशिष्टम् अस्ति तत् मूलतः जटिलानि कार्याणि सन्ति, यथा गृहसफाई, वृद्धानां परिचर्या इत्यादीनि अमानककार्यं च एतेषु कार्येषु न केवलं स्थानिककार्यं भवति interaction, but also रोबोट्-आदि-एजेण्ट्-योः मध्ये सहकार्यस्य आवश्यकता वर्तते ।
उद्योगस्य प्रारम्भिकपदेषु स्टार्टअपकम्पनीभ्यः काओ वेइ इत्यस्य सल्लाहः अद्यापि "अन्नं व्यापकरूपेण सङ्गृहीतुं" अस्ति यदा उद्योगः अद्यापि व्यावसायिकीकरणे परिपक्वः न अभवत् तदा प्रथमं अधिकं धनं संग्रहीतुं धनं च आरक्षितं कर्तुं उपायान् अन्वेष्टुम्। द्वितीयं व्यावसायिकीकरणक्षमतासु सुधारः । "यदा विपण्यं उत्तमम् अस्ति तदा अधिकं धनं प्राप्नुत। यदा धनं प्राप्तुं न शक्यते तदा धनं कथं प्राप्तुं शक्यते इति चिन्तयन्तु।"
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया