समाचारं

२०२४ तमे वर्षे चीन-रोबोट्-प्रतियोगिता, रोबोकप-रोबोट्-विश्वकप-चीन-विशेष-प्रतियोगिता च लुओयाङ्ग-नगरे अभवत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेनान दैनिक ग्राहक संवाददाता फैन कुनपेङ्ग, संवाददाता जियांग जियानहु तथा ली क्यूई
अगस्तमासस्य २३ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं २०२४ तमे वर्षे चीनरोबोट् प्रतियोगिता, रोबोकपरोबोट् विश्वकपचीनविशेषप्रतियोगिता च लुओयाङ्गप्रौद्योगिकीसंस्थायां आयोजिता ।
इयं प्रतियोगिता चीनसोसाइटी आफ् ऑटोमेशन इत्यनेन प्रायोजिता अस्ति तथा च चीन सोसाइटी आफ् ऑटोमेशन इत्यस्य रोबोट् प्रतियोगिता प्रशिक्षणविभागः, चीन सोसाइटी आफ् ऑटोमेशन इत्यस्य रोबोट् प्रतियोगिता कार्यसमितिः, लुओयाङ्ग इन्स्टिट्यूट् आफ् टेक्नोलॉजी च संयुक्तरूपेण आयोजिता अस्ति
समाचारानुसारं अस्मिन् स्पर्धायां देशस्य विश्वविद्यालयानाम् व्यापकं ध्यानं सहभागिता च आकृष्टा अस्ति, यत्र शङ्घाई जियाओ टोङ्ग विश्वविद्यालयः, हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयः, क्षियान् जियाओटोङ्गविश्वविद्यालयः, बीजिंगविमानविश्वविद्यालयः इत्यादीनां १८२ विश्वविद्यालयानाम् कुलम् ८११ दलाः आकर्षिताः सन्ति and Astronautics, Beijing Institute of Technology, and Sichuan University , कुलम् ६३२३ खिलाडयः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः, तथा च खिलाडयः प्रतियोगितायाः ९ प्रमुखेषु स्पर्धासु प्रतिस्पर्धां करिष्यन्ति।
२४ अगस्तदिनाङ्के प्रातःकाले आयोजिते प्रतियोगितायाः उद्घाटनसमारोहे लुओयाङ्ग-प्रौद्योगिकी-संस्थायाः उपाध्यक्षः वाङ्ग-जिन्वुः अवदत् यत् चीन-रोबोट्-प्रतियोगितया चीनस्य बुद्धिमान्-निर्माण-प्रौद्योगिक्याः उच्चस्तरीय-प्रतिभानां च आदान-प्रदानं प्रभावीरूपेण प्रवर्धितम्, प्रचारं च कृतम् | स्वचालनस्य विकासः, रोबोटिक-इञ्जिनीयरिङ्गः, कृत्रिमबुद्धिः इत्यादीनां सम्बन्धिनां विषयाणां विकासः भवति ।
"लुओयाङ्ग-प्रौद्योगिकी-संस्था चीन-रोबोटिक्स-प्रतियोगितायाः आतिथ्यं करोति, यत् युवानां छात्राणां कृते एकस्मिन् एव मञ्चे शिक्षणस्य, संवादस्य, प्रतिस्पर्धायाः च अवसरान् प्रदाति, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य सशक्तं वातावरणं निर्माति, सम्बन्धितविषयाणां प्रमुखानां च विकासं प्रवर्धयति च। आवाम् चीनस्य रोबोटिक्स-क्षेत्रे योगदानं दातुं मिलित्वा क्षेत्रे वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणे प्रतिभा-प्रशिक्षणे च अधिकं योगदानं दातुं कार्यं कुर्वन्ति" इति चीनीय-सोसाइटी आफ् ऑटोमेशनस्य उपाध्यक्षः प्रोफेसरः ली शाओयुआन्, उच्चतरक्षेत्रे स्वचालनमेजरस्य शिक्षासञ्चालनसमितेः उपनिदेशकः च अवदत् शिक्षा मन्त्रालयस्य शिक्षासंस्थाः।
लुओयाङ्ग-प्रौद्योगिकी-संस्थायाः अभियांत्रिकी-प्रशिक्षणकेन्द्रं प्रतियोगितायाः आयोजनस्य विशेषतया उत्तरदायी अस्ति अभियांत्रिकी-प्रशिक्षणकेन्द्रं छात्रसङ्घस्य उपरि निर्भरं भवति, अभिनवशिक्षां कर्तुं रोबोट्-प्रतियोगितायाः आरम्भबिन्दुरूपेण उपयोगं करोति अभियांत्रिकी प्रशिक्षणकेन्द्रं नवीनशिक्षायाः शिक्षणस्य च सुधारस्य पालनम् करोति, "प्रथमं सिद्धान्तं ततः अभ्यासः, प्रथमं मूलभूतं ततः प्रमुखं" इति पारम्परिकं शिक्षाप्रतिरूपं भङ्गयति, "अभ्यास-सिद्धान्त-ततः अभ्यासः" इति नूतनं अभिनवशिक्षाप्रतिरूपं च निर्माति तथा च व्यावसायिक-मूलभूत-ततः प्रमुख" .
इदं अवगम्यते यत् चीनरोबोटप्रतियोगिता तथा रोबोकपरोबोटविश्वकपचीनप्रतियोगिता सम्प्रति चीनदेशस्य सर्वाधिकप्रभावशालिनी, उच्चतमव्यापकतकनीकीस्तरस्य, तथा च प्राचीनतमानां रोबोटिक्सविषयकप्रतियोगितानां मध्ये एकः अस्ति देशः अद्यत्वे चीनदेशे बुद्धिमान् विनिर्माणप्रौद्योगिक्याः उच्चस्तरीयप्रतिभानां च प्रमुखाः आदानप्रदानकार्यक्रमाः शैक्षणिकसम्मेलनानि विज्ञानलोकप्रियीकरणकार्यक्रमाः च सन्ति। प्रतियोगिताव्यवस्था वर्षे एकवारं भवति, एतावता २५ वारं सफलतया आयोजिता अस्ति ।
(फोटो लुओयाङ्ग इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य सौजन्येन)
प्रतिवेदन/प्रतिक्रिया