समाचारं

सिलिकन वैली इत्यस्य “वॉल्यूम किङ्ग्” एनविडिया! केचन जनाः सप्ताहे सप्तदिनानि कार्यं कुर्वन्ति, तेषां व्ययार्थं धनं भवति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ-उत्साहस्य सफलतमा कम्पनी इति नाम्ना एनवीडिया-संस्थायाः शेयर-मूल्यं २०१९ तः ३,७७६% इत्येव उच्छ्रितम् अस्ति, येन कम्पनीयाः कर्मचारिणां मूल्यं आकाशगतिम् अपि अभवत्, अनेके करोड़पतिः च निर्मिताः परन्तु केचन माध्यमाः एनवीडिया-कर्मचारिणः अद्यापि "धनं अस्ति किन्तु तत् व्ययितुं समयः नास्ति" इति अवदन् ।

ब्लूमबर्ग् न्यूज् इत्यनेन १० एनवीडिया कर्मचारिणां साक्षात्कारः कृतः ये नाम न प्रकाशयितुं अनुरोधं कृतवन्तः केचन अवदन् यत् एनवीडिया संस्थापकः मुख्यकार्यकारी च हुआङ्ग जेन्सेन् इत्यनेन एतादृशी अपेक्षा स्थापिता यत् परिश्रमं अतिकार्यं च प्रवर्धयति, एकस्य प्रबन्धकस्य च दर्जनशः डायरेक्ट् रिपोर्ट् अपि भवितुम् अर्हन्ति। हुआङ्ग् इत्यनेन पूर्वं उक्तं यत् सः स्वप्रतियोगिनां इव कर्मचारिणः निष्कासनं न कृत्वा "यावत् ते उत्तमाः न भवन्ति तावत् यावत् तान् यातनाम् अकरोत्" इति ।

एकः पूर्वकर्मचारिणः यः निगमग्राहकानाम् तकनीकीसमर्थने कार्यं करोति स्म सः अवदत् यत् सप्ताहे सप्तदिनानि कार्यं कर्तव्यम्, प्रायः प्रातः १ वा २ वादनपर्यन्तं। सः अवदत् यत् पूर्वसहकारिणः बहवः विशेषतः अभियांत्रिकीदलस्य सदस्याः दीर्घकालं कार्यं कुर्वन्ति। सः कार्यवातावरणं प्रेशरकुकर इव वर्णितवान्, परन्तु उदारवेतनपैकेजेन तस्य गमनं कठिनं जातम् । सः मेमासे प्रस्थितवान्, नाम न प्रकाशयितुं च आग्रहं कृतवान् यत् सः कम्पनीविषये निष्कपटतया वक्तुं शक्नोति।

२०२२ तमे वर्षे गता अन्यः पूर्वविपणनकर्मचारिणः अवदत् यत् सा प्रायः प्रतिदिनं ७ तः १० यावत् सभासु उपस्थिता भवति, प्रत्येकस्मिन् ३० अधिकाः जनाः उपस्थिताः भवन्ति, सभासु प्रायः विवादाः, उद्घोषाः च भवन्ति स्म परन्तु सा अवदत् यत् सा वर्षद्वयं यावत् तत् सहते स्म, यतः अपि वेतनं उत्तमम् आसीत्।

एनवीडिया अस्याः कथायाः विषये किमपि वक्तुं अनागतवान् ।

एनवीडिया इत्यस्य अन्तिमेषु वर्षेषु कर्मचारिणः धारणं कर्तुं बहु कष्टं न अभवत्, यतोहि तस्य स्टॉकपुरस्काराः सामान्यतया चतुर्वर्षेषु एव निहिताः भवन्ति, येन कर्मचारिणां कृते स्थातुं प्रोत्साहनं प्राप्यते, तेषां पूर्णवेतनसङ्कुलं प्राप्तुं च। एनवीडिया इत्यस्य २०२४ तमे वर्षे स्थायित्वप्रतिवेदनानुसारं २०२३ तमे वर्षे कम्पनीयाः कर्मचारिणां कारोबारस्य दरः ५.३% आसीत्, परन्तु कम्पनीयाः विपण्यमूल्यं १ खरब अमेरिकीडॉलर् अतिक्रान्तस्य अनन्तरं एषा कारोबारस्य दरः प्रायः आर्धेन २.७% यावत् अभवत् तुलने समग्ररूपेण अर्धचालक-उद्योगे १७.७% इति कर्मचारी-परिवर्तनस्य दरः बहु अधिकः अस्ति ।

विश्लेषकाः मन्यन्ते यत् "लेयिंग् बैक् तथा स्टॉक्स् परिपक्वतायाः प्रतीक्षा" इति घटना प्रौद्योगिकी-उद्योगे अतीव सामान्या अस्ति, परन्तु एनवीडिया-मध्ये एषा घटना नास्ति एकः वर्तमानः कर्मचारी अवदत् यत् समानभागेषु मृषावादस्य परिपक्वः उपायः कर्मचारिणः कम्पनीयां अन्यैः सह असङ्गततां अनुभवितुं शक्नोति, ये च तत् कर्तुं प्रयतन्ते ते आन्तरिकसमालोचनस्य लक्ष्यं भवन्ति

एकस्य पूर्वकर्मचारिणः मते गतवर्षस्य अन्ते कर्मचारिणां सभायां कर्मचारिणः हुआङ्ग् इत्यस्मै शिकायतुं प्रवृत्ताः यत् केचन सहकारिणः "अर्धनिवृत्ताः" अवस्थायां सन्ति इति।

एकः पूर्वः अभियांत्रिकीकर्मचारिणः अवदत् यत् ये प्रायः दशकं यावत् कम्पनीयाः सह सन्ति तेषां निवृत्त्यर्थं पर्याप्तं धनं सञ्चितव्यम् आसीत् । तथापि बहवः जनाः एतत् न कुर्वन्ति यतोहि अग्रिमस्य स्टॉक-पुरस्कारस्य अवधिः समाप्तः भवति चेत् अद्यापि तेषां प्रतीक्षमाणाः कोटि-कोटि-रूप्यकाणि सन्ति ।

मीडिया-समाचार-अनुसारं हुआङ्ग-महोदयस्य ६० प्रत्यक्ष-रिपोर्ट्-पत्राणि सन्ति, तस्य च लालफीताशालायाः, विस्तृत-पावरपॉइण्ट्-प्रस्तुतानां, एक-एक-समागमस्य वा समयः नास्ति । सः व्यक्तिगतरूपेण तुच्छप्रतीतनिर्णयेषु संलग्नः भवति, यथा विपणन-अभियानस्य फोटो-चयनम् । जेन्-ह्सुन् हुआङ्ग् इत्यनेन प्रसिद्धतया एन्विडिया-कर्मचारिभ्यः पृष्टं यत् ते नियमितरूपेण पञ्च-वस्तूनाम् सूचीं केन्द्रीकृत-मेलबॉक्स्-मध्ये प्रेषयन्तु । हुआङ्गः कदाचित् एतेषां ईमेल-पत्राणां प्रत्यक्षं प्रतिक्रियां ददाति स्म, अधिकविवरणं याचन् अथवा निर्देशान् निर्गच्छति स्म ।

हुआङ्ग् इत्यनेन उक्तं यत् एनवीडिया इत्यस्य संचालनस्य त्रयः दशकाः यावत् "वास्तविकदुःखस्य" सामना कृत्वा तस्य नेतृत्वशैली प्रभाविता अस्ति । सः स्वकर्मचारिभ्यः अवदत् यत् सः तान् जीवनस्य कार्यं कर्तुं धक्कायति इति। “यदि त्वं किमपि असाधारणं कर्तुम् इच्छसि तर्हि तत् सुलभं न भवेत्।”

अधिकांशः कर्मचारी हुआङ्गस्य असामान्यं नेतृत्वशैलीं ज्ञायते इव । कार्यसन्धानसाइट् ग्लासडोर इत्यत्र हुआङ्गस्य अनुमोदनरेटिंग् ९७% अस्ति, यत् सहपाठिनां अल्फाबेट् इन्क (९४%), एप्पल् इन्क (८७%), मेटा प्लेटफॉर्म्स् इन्क (६६%), अमेजन डॉट कॉम इन्क (५४%) इत्येतयोः अपेक्षया अधिकम् अस्ति .

वालस्ट्रीट् न्यूज इत्यस्मिन् पूर्वस्मिन् लेखे उक्तं यत् एनवीडिया अगस्तमासस्य २८ दिनाङ्के पूर्वसमये (२९ दिनाङ्के बीजिंगसमये) द्वितीयवित्तत्रिमासिकपरिणामानां घोषणां करिष्यति प्रौद्योगिकी उद्योगः बहुवर्षेषु।

विश्लेषकाः सामान्यतया अपेक्षां कुर्वन्ति यत् कम्पनीयाः नूतनत्रिमासे राजस्वं २८.६७ अरब अमेरिकीडॉलर् भविष्यति, यत् वर्षे वर्षे ११२.२% वृद्धिः अस्ति यद्यपि गतवर्षस्य समानकालस्य २५०% अधिकस्य विकासस्य दरस्य तुलने एषा मन्दतां प्राप्तवती अस्ति, तथापि वृद्धिः अस्ति अद्यापि दृढं, प्रतिशेयरं च अर्जनं ०.६४ अमेरिकीडॉलर् भविष्यति इति अपेक्षा अस्ति ।

यद्यपि एआइ निवेशस्य उत्साहः अधुना शीतलः अभवत् तथापि वेड्बुशः अद्यापि एनवीडिया विषये दृढतया आशावादी अस्ति । एजन्सी इत्यस्य विश्लेषकः मैट् ब्रायसनः अवदत् यत् पूर्वं सः पूर्वानुमानं कृतवान् कृत्रिमबुद्धिव्ययस्य १ खरब डॉलरस्य "तरङ्गः" प्रचलति तथा च प्रौद्योगिकीकम्पनयः अद्यापि कृत्रिमबुद्धिहार्डवेयरमध्ये निवेशस्य प्रारम्भिकपदे एव सन्ति इति।

एच् एसबीसी एनवीडिया इत्यत्र अपि वृषभं करोति। अगस्तमासस्य २१ दिनाङ्के एच् एस बी सी विश्लेषकः फ्रैङ्क् ली इत्यनेन एनविडिया इत्यस्य लक्ष्यमूल्यं १३५ डॉलरतः १४५ डॉलरपर्यन्तं वर्धयित्वा क्रयणमूल्याङ्कनं निर्वाहितवान् । ली इत्यस्य मतं यत् एआइ जीपीयू इत्यस्य निरन्तरं प्रबलमागधायाः कारणेन एनवीडिया इत्यस्य वृद्धिः निरन्तरं भविष्यति, तथा च "उत्पादस्य मार्गचित्रविलम्बेन अर्जनस्य उपरि सीमितः प्रभावः भविष्यति" इति

एचएसबीसी इत्यस्य अपेक्षा अस्ति यत् एनवीडिया इत्यस्य द्वितीयत्रिमासे विक्रयः ३० अरब डॉलरं यावत् भविष्यति, यत् कम्पनीमार्गदर्शनं तथा च मार्केट्-सहमति-अनुमानं २८ अरब डॉलरं २८.६ अरब डॉलरं च अतिक्रमति