समाचारं

(आर्थिकपर्यवेक्षकः) चीनस्य पायलट् आवासपेंशनव्यवस्थायाः विषये के विचाराः सन्ति?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २६ अगस्त (फेङ्ग लिङ्ग्लिंग्) चीनस्य आवासस्य नगरीय-ग्रामीणविकासस्य च मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन अद्यैव पत्रकारसम्मेलने उल्लेखः कृतः यत् आवासस्य शारीरिकपरीक्षा, आवासपेंशनस्य स्थापनायाः विषये शोधं क्रियते , तथा पूर्णजीवनचक्रस्य आवासव्यवस्थायाः निर्माणार्थं आवासबीमाव्यवस्था। तेषु गृहपेंशनस्य विषये व्यापकं ध्यानं प्राप्तम् अस्ति । “वृद्धावस्थायाः” कृते गृहस्य उपयोगः किमर्थं आवश्यकः ? इदं "पेंशन" कुतः आगच्छति ?

आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य सम्बन्धित-विभाग-ब्यूरो-प्रमुखेन २६-दिनाङ्के सायं मीडिया-सञ्चारमाध्यमेभ्यः एतां नीतिं व्याख्याय, आवास-पेन्शन-व्यवस्थायाः स्थापना नगरनवीकरणस्य अवधिः, जनानां तात्कालिक-कठिन-चिन्तापूर्ण-समस्यानां समाधानार्थं प्रयत्नः करणीयः, विद्यमान-गृहानां सुरक्षा-प्रबन्धनं च सुदृढं कर्तुं, महत्त्वपूर्णेषु साधनेषु अन्यतमं, एतत् मूलभूतं दीर्घकालं च आच्छादयति आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन केषुचित् नगरेषु पायलट्-आवास-पेंशन-व्यवस्थाः आरब्धाः, सम्प्रति प्रासंगिकनगराणि सक्रियरूपेण एतस्य अन्वेषणं कुर्वन्ति

सांख्यिकी दर्शयति यत् २०२२ तमस्य वर्षस्य अन्ते चीनस्य नगरेषु नगरेषु च विद्यमानानाम् प्रायः २०% गृहाणि ३० वर्षाणाम् अधिककालपूर्वं निर्मिताः भविष्यन्ति इति अपेक्षा अस्ति यत् २०४० तमे वर्षे प्रायः ८०% गृहाणि "पुराणसमुदायाः" भविष्यन्ति , तथा च पुरातनगृहाणां संख्या यस्य परिपालनं नवीनीकरणं च आवश्यकं भविष्यति स्केलः न्यूनीकर्तुं न शक्यते। शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिन् चीन न्यूज सर्विस इत्यस्मै विश्लेषणं कृतवान् यत् आवासपेंशनं आवासस्य सर्वतोमुखप्रबन्धनार्थं वित्तीयसमर्थनम् अस्ति।

अतः पूर्वं चीनदेशे गृहानाम् अनुरक्षणाय, नवीनीकरणाय च विद्यमानः “आवासीयविशेषरक्षणकोषः” इति प्रणाली आसीत् । अयं कोषः विशेषतया गृहस्य सामान्यभागानाम्, सामान्यसुविधानां, उपकरणानां च परिपालनाय, नवीकरणाय, नवीनीकरणाय च उपयुज्यते, वारण्टीकालस्य समाप्तेः अनन्तरं यदा निवासिनः गृहं क्रियन्ते तदा तस्य भुक्तिः कृता अस्ति २००४ तमे वर्षात् विशेषावासीयरक्षणनिधिः शुल्कं भवति यत् सम्पत्तिस्वामित्वप्रमाणपत्रार्थं आवेदनं कुर्वन् दातव्यः ।

परन्तु यान् युएजिन् इत्यनेन उक्तं यत् विशेषावासरक्षणनिधिव्यवस्थायाः वास्तविकसञ्चालनप्रक्रियायां काश्चन नवीनसमस्याः उत्पन्नाः, यथा आवासरक्षणनिधिसङ्ग्रहे प्रबन्धने च मानकीकरणस्य अभावः। यथा यथा विद्यमानस्य आवासस्य भण्डारस्य आकारः वर्धते तथा आवासस्य आयुः दीर्घः भवति तथा तथा आवासस्य अनुरक्षणस्य प्रबन्धनस्य च कृते नूतनतरस्य, अधिकव्यवस्थितस्य, अधिकव्यापकस्य च वित्तपोषणस्य गारण्टीव्यवस्थायाः आवश्यकता भवति, विशेषतः सर्वकारीयस्तरस्य सार्वजनिकरक्षणनिधिषु।