समाचारं

चौकी |.कर्तव्ये असफलः "केजीबी" दोषं च गृहीतवती रूसीसेना

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोर फीड

1. रूसस्य अपूर्णः "ग्लोनास्" नाटो-संस्थायाः विशाल-उपग्रह-प्रणाल्याः तुलने पूर्वमेव हानिः अस्ति, तथा च रूसी-सैन्य-कमाण्ड-संरचनायाः तृणमूल-एककानां युद्धक्षेत्र-सूचना-संग्रहण-विश्लेषण-क्षमतायाः प्रबलाः आवश्यकताः सन्ति अतः न्यूना सूचनाप्रवेशयुक्ता रूसीसेना युक्रेनसेनायाः कुर्स्क्-नगरे आक्रमणस्य विषये किमपि न जानाति इति न आश्चर्यम्

2. कुर्स्कक्षेत्रे बृहत्जनसंख्याकेन्द्राणां अभावः अस्ति तथा च एकमात्रे बृहत् प्राकृतिकवायुसुविधायां अनेकेषां यूरोपीय-युक्रेन-ऊर्जा-दिग्गजानां हितं सम्मिलितम् अस्ति रूसीसेना अस्मिन् विषये सर्वदा अवसरं गृहीतवती, स्वाभाविकतया च सावधानीपूर्वकं रक्षणं न करिष्यति।

3. प्रिगोझिन् "विद्रोह"-घटनायाः अनन्तरं कुर्स्क-नगरे वैगनरस्य पूर्वसीमारक्षायाः, मिलिशिया-प्रशिक्षणस्य च कार्यं स्थगितम् अभवत्, निर्माणाधीनदुर्गाणां च बहूनां संख्या असमाप्तवती यदा युक्रेनदेशः कुर्स्क्-नगरे आक्रमणं कृतवान् तदा तस्मिन् क्षेत्रे न मुख्यबलं न च वैग्नर्-सैनिकदलम् आसीत् ।

लेख |.मेजर जनरल यूजीन, फीनिक्स डॉट कॉम के विशेष सैन्य लेखक

२०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के युक्रेन-सेना ६ ब्रिगेड्-सहितं कुर्स्क-नगरे आक्रमणं कृतवती । तदनन्तरं युक्रेन-सेना निर्जनदेशे इव आसीत्, कुर्स्क-प्रान्तस्य नैर्ऋत्यभागे अल्पकाले एव विशालं क्षेत्रं गृहीतवती

चित्रे युक्रेनदेशस्य टी-७२बी३ मुख्ययुद्धटङ्कः रक्षात्मकछतयुक्तः कुर्स्क् ओब्लास्ट् प्रति शीघ्रं गच्छति इति दृश्यते ।

अग्रपङ्क्तौ बहिः युक्रेनस्य साइबरयुद्धं, सूचनायुद्धं, प्रचारविभागाः सर्वेषु सिलिण्डरेषु गोलीकाण्डं कुर्वन्ति, मिथ्यावार्ताः प्रकाशयन्ति, यथा: रूसीसेना औपचारिकरूपेण आत्मसमर्पणं कृतवती, युक्रेनसेना कुर्स्कपरमाणुविद्युत्संस्थाने कब्जां कृतवती, कुर्स्क औद्योगिकं च गृहीतवती क्षेत्रम् ।

एकतः एतासां वार्तानां कारणेन क्षेत्रे बहु अराजकता उत्पन्ना सावधानता भूसमर्थनस्य समर्थनं कर्तुं, परन्तु रूसीभूसैनिकानाम् सुदृढीकरणाय अपि नेतृत्वं कृतवान् सङ्घर्षेषु प्रतिक्रियावेगः गम्भीररूपेण मन्दः भवति । अपरपक्षे युक्रेनदेशस्य प्रचारविभागस्य परिश्रमेण पाश्चात्यदेशानां विश्वासः बहु प्रेरितः, युक्रेनदेशः च महतीं साहाय्यं प्राप्तवान्

अगस्तमासस्य १७ दिनाङ्के रूसीसेना कुर्स्क्-नगरस्य तत्कालं सुदृढीकरणाय ११ बटालियन् प्रेषितवती ।

अवश्यं जालसूचनायाः तुलने यत् अधिकं ध्यानं अर्हति तत् युद्धक्षेत्रस्य स्थितिः एव । युक्रेन-सैन्य-आक्रमणस्य कृते रूस-देशस्य सज्जता किमर्थं नासीत् ? किमर्थम् अत्र रूसीसेनायाः एतावत् विरलतया नियुक्तिः अभवत् ?

"GLONASS" बनाम नाटो उपग्रह प्रणाली

कुर्स्क-आक्रमणस्य विषये सर्वाधिकं आश्चर्यजनकं वस्तु तस्य आकस्मिकता आसीत् । युक्रेन-सेनायाः सुमुई-प्रान्ते आक्रमणं कर्तुं पूर्वं रूसीसेनायाः स्थानीयरक्षाबलानाम् केवलं सीमारक्षा-रेजिमेण्ट्, १४४ तमे मोटरयुक्त-पदाति-ब्रिगेड् च आसीत्, उत्तरं च मुख्यतया राज्यस्य दक्षिणभागे उत्तरराजधानीयां च विमानस्थानके स्थितम् आसीत् क्षेत्र। द्रष्टुं शक्यते यत् रूसीसेनायाः आगामि-आक्रमणस्य विषये प्रायः किमपि ज्ञानं नासीत्, तस्याः सैनिकाः, शस्त्राणि, उपकरणानि च अत्यन्तं हानिम् अकुर्वन्, येन युद्धस्य आरम्भात् परसप्ताहे ते अतीव निष्क्रियाः आसन्

चित्रे कुर्स्क्-प्रदेशे गृहीताः रूसीसैनिकाः दृश्यन्ते

अनेके जनाः एतत् GLONASS-प्रणाल्याः अक्षमतायाः दोषं ददति, परन्तु अस्माभिः प्रथमं उपग्रहप्रणाल्याः कार्याणि, वर्तमानकाले तया प्रदत्तानि सेवानि च अवगन्तुं आवश्यकम् यद्यपि "GLONASS" इति डिजाइनरूपेण वैश्विकस्थाननिर्धारणप्रणाली अस्ति तथापि तस्य प्रक्षेपितानां कक्षायां च उपग्रहाणां संख्या वस्तुतः अत्यन्तं सीमितं वर्तते, अमेरिकनजीपीएसप्रणाल्याः अपेक्षया दूरं न्यूना

चित्रे रूसस्य नवीनतमः "GLONASS"-K2 नेविगेशन उपग्रहः दृश्यते

GLONASS यस्मिन् परिधिः प्रभावीरूपेण उच्चसटीकस्थानसूचनाः आच्छादयितुं प्रदातुं च शक्नोति, सः मूलतः दक्षिणदिशि मिस्रदेशात्, पश्चिमदिशि मध्यजर्मनीतः, पूर्वदिशि बेरिङ्गजलसन्धितः च विस्तृते अण्डाकारक्षेत्रे सीमितः अस्ति

रूसी T-90M मुख्ययुद्धटङ्कं "GLONASS" प्रणाल्यां अनुकूलितुं शक्यते (चित्रे T-90M टङ्कस्य अन्तःभागः अस्ति)

अपि च, रूसीसेनायाः सूचनाकरणं केवलं सैन्यसुधारस्य अनन्तरं नवविकसितशस्त्राणि उपकरणानि च प्रसृतानि, यथा नवस्थापिता ब्रिगेड् कमाण्ड प्रणाली, टी-७२बी३, टी-९०एम मुख्ययुद्धटङ्काः, २एस१९एम तथा २एस३५ स्वचालित तोपखाना च . परन्तु द्वन्द्वस्य प्रारम्भानन्तरं ये पुरातनशस्त्राणि, कमाण्ड्-वाहनानि, अन्ये च उपकरणानि बहुधा पूरितानि आसन्, ते मूलतः "GLONASS"-प्रणाल्याः अनुकूलाः न सन्ति

रूसीसैन्यकमाण्डसंरचना तृणमूल-एककानां युद्धक्षेत्र-सूचना-संग्रहण-विश्लेषण-क्षमतायाः अपि महतीं माङ्गं स्थापयति । अस्मिन् परिस्थितौ सीमारक्षकाः, येषां स्वयमेव "GLONASS"-व्यवस्थायाः अभावः अस्ति, सीमातः दूरं स्थितः १४४ ब्रिगेड् च आक्रमणस्य विषये किमपि न जानन्ति इति न आश्चर्यम्

चित्रे युक्रेन-सेनाद्वारा सुसज्जितं "स्टारलिङ्क्" इति टर्मिनल् दृश्यते

अवश्यं, उज्बेक-सेनायाः प्रत्यक्ष-आक्रमण-रणनीतिः, तोप-विमान-समर्थनस्य च अल्प-सज्जता, अनुवर्तन-सैनिक-संसाधन-पुनर्पूरणस्य विषये विचारं विना, खलु रक्षकान् सहजतया अप्रत्याशितरूपेण गृहीतुं शक्नोति

रूसस्य विपरीतम्, तस्य पृष्ठतः युक्रेन-सेना, नाटो-सङ्घस्य च गुप्तचर-सङ्ग्रहणस्य, संसाधनस्य च प्रबल-क्षमता अस्ति । नाटोदेशेषु दर्जनशः उपग्रहव्यवस्थाः निर्णयकर्तृभ्यः सम्पूर्णसैन्यसूचनाः दातुं शक्नुवन्ति, एताः प्रणाल्याः सैन्यत्वमपि न भवति इति अनिवार्यम्

यूरोपीय "गैलिलियो" उपग्रहमार्गदर्शन-स्थाननिर्धारण-प्रणाल्यां ३० उपग्रहाः सन्ति, येषु २४ कार्यरताः उपग्रहाः, ६ बैकअप-उपग्रहाः च सन्ति ।

एकः विशिष्टः प्रकरणः अस्ति यत् संघर्षस्य प्रारम्भिकपदेषु युक्रेन-सेना वनक्षेत्रे रूसीतोप-एककानां स्थानं ज्ञातुं नाटो-अग्निनिरीक्षण-उपग्रहानां बहुवारं उपयोगं कृतवती, तथा च "हैमास्"-रॉकेट-प्रक्षेपकानाम् उपयोगेन आक्रमणं कर्तुं, येन जनानां महती हानिः अभवत् रूसी सेना। तदतिरिक्तं युक्रेनदेशस्य साइबरयुद्धक्षमतां न्यूनीकर्तुं न अर्हति इति युक्रेनसेनाद्वारा घोषितपरिणामानां आधारेण ते कुर्स्क्-नगरे अनेकेषु आवासीयक्षेत्रेषु, रेलमार्गेषु, नगरनिगरानीव्यवस्थासु च सफलतया हैक कृतवन्तः, मुख्यमार्गेषु गच्छन्तीनां रूसीसैनिकानाम् अपि लक्ष्यं कृतवन्तः तथा तेषां सैन्यदलस्थानानि प्रायः ज्ञातानि सन्ति।

विशालबाह्यसमर्थनेन युक्रेनदेशः सामरिकपरिशोधनार्थं ड्रोन्-यानानां निरन्तरं उपभोगं कर्तुं अपि शक्नोति । तदपेक्षया रूसीसेनायाः स्थितिः अत्यन्तं निष्क्रियः अस्ति, अल्पकालीनरूपेण एतत् गुप्तचरहानिः सर्वथा परिवर्तयितुं न शक्यते ।

सामरिक लापरवाही तथा भाग्य

यदि गुप्तचरहानिः अस्ति चेदपि रूसीसेनायाः एतादृशी स्थितिः न भवितुमर्हति यत्र सीमाराज्ये उपलब्धाः सैनिकाः ५,००० तः न्यूनाः सन्ति एतत् जनानां कृते गैरजिम्मेदारिकं भवति, कारणं च रूसीनिर्णयकानां भाग्यं एव .

चित्रे "Beixi" 1 तथा "Beixi" 2 प्राकृतिकवायुपाइपलाइनस्य मार्गनक्शा दृश्यते

२०२२ तमे वर्षे द्वन्द्वस्य प्रारम्भात् पूर्वं रूसतः यूरोपं प्रति प्राकृतिकवायुधमनीद्वयेषु एकः "नॉर्ड स्ट्रीम २" इति, अपरः च कुर्स्कतः आरभ्य युक्रेनमार्गेण पूर्वीययूरोपं प्रति गच्छन्ती पाइप् लाइन् अस्ति

अस्याः पाइपलाइनस्य अस्तित्वेन कुर्स्क्-प्रदेशे बहवः यूरोपीयव्यापाराः, कार्यालयाः च आतिथ्यं कर्तुं शक्नुवन्ति । नोर्ड् स्ट्रीम् २ इत्यस्य विनाशानन्तरं रूस-तुर्की-पाइप्-लाइन्-इत्येतत् विहाय यूरोप-रूस-योः मध्ये एषा एकमात्रं प्रभावी प्राकृतिक-वायु-पाइप्-लाइन् अस्ति ।

जर्मनीदेशस्य डेर् स्पीगेल्-जालपुटे अगस्तमासस्य ९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सेना कुर्स्क-प्रदेशस्य सुजा-नगरस्य गैज्प्रोम्-सुविधायाः नियन्त्रणं गृहीतवती इति उक्तवती

आर्थिक-राजनैतिक-युद्धोत्तर-हितस्य दृष्ट्या यूरोपः युक्रेन-सेनायाः एतस्य पाइपलाइनस्य नाशं कर्तुं वा धमकीम् अयच्छति इति संभावना नास्ति, युक्रेन-देशस्य ऊर्जा-दिग्गजाः च स्पष्टतया सेनायाः भविष्यस्य लाभाय धमकी न दास्यन्ति |.

चित्रे युक्रेन-सेनायाः सुजा-नगरे कब्जां कृत्वा युक्रेन-देशस्य ध्वजः उत्थापितः इति दृश्यते

यतो हि सुविधायाः कृते सहजतया खतरा न भवति तथा च समीपे बृहत् जनसंख्यासमागमस्थानं नास्ति (एकसप्ताहे युक्रेन-सेना कुर्स्क-नगरे यत् "रणनीतिकं स्थानं" सुजा गृहीतवती तत् केवलं लघुनगरं आसीत् यस्य स्थायिजनसंख्या ५,००० तः न्यूना आसीत्), स्वाभाविकतया, रूसीसेना सावधानीपूर्वकं रक्षणं न करिष्यति।

अतः २०२३ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य स्थानीय-सैनिकाः केवलं एतानि सैनिकाः एव सन्ति, अधिकतया एकं वा द्वौ वा परिचालन-ब्रिगेड्, रसद-अथवा चिकित्सा-एककौ प्रेषिताः भविष्यन्ति ।

गुप्तसंकटानाम् जन्म प्रकोपः च

परन्तु कुर्स्कस्य रक्षा सर्वदा तावत् प्रमादपूर्णा नासीत् । २०२२ तमे वर्षे २०२३ तमे वर्षे च कुर्स्क्-सीमाक्षेत्रे दुर्गक्षेत्राणि, तोप-बङ्कर्-स्थानानि च निर्मिताः, उत्खनिताः च, परन्तु युक्रेन-सेनायाः भग्नाः सति तेषां सैन्यदलः सर्वथा नासीत्, तेषु अधिकांशः अपि न सम्पन्नः

चित्रे कुर्स्कक्षेत्रे रूसीखातयः दृश्यन्ते

अस्याः स्थितिः कारणं गतवर्षस्य "रोस्टोव्-ओन्-डॉन्-घटना" आसीत्, अर्थात् "प्रिगो सैनिकरूपेण नियुक्तः" इति ।

२०२३ तमे वर्षे बहमुट्-युद्धस्य अनन्तरं वैग्नर्-भाडे-सङ्घस्य बलस्य महती हानिः अभवत् । अस्मिन् काले वैगनर-कम्पनीयाः मुख्यव्यापारः सीमादुर्गनिर्माणस्य निरीक्षणं, सीमासैनिकदलानां प्रशिक्षणं, स्टेशनरक्षायाः संचालनं च आसीत्

परन्तु २०२३ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के प्रिगोझिन् इत्यनेन आरब्धस्य "विद्रोहस्य" कारणेन विभिन्नेषु स्थानेषु वैग्नर्-एककानां सैन्यमिशनं स्थगितम् । वैग्नर् इत्यस्य स्थानान्तरणं कृत्वा बेलारूस्-देशे नियोजितः, तस्य पूर्वसीमासज्जीकरणस्य सैन्यप्रशिक्षणस्य च कार्यम् अपि निष्फलम् अभवत् ।

चित्रे वैग्नर् इत्यनेन प्रशिक्षिताः कुर्स्क् मिलिशिया-एककाः प्रिगोझिन्-उत्किन्-योः स्मरणं कुर्वन्तः दृश्यन्ते

यतः रूसीसर्वकारस्य आशङ्का आसीत् यत् एतादृशाः विद्रोहाः निरन्तरं भविष्यन्ति, तस्मात् वैग्नर्-प्रशिक्षितानां बहूनां मिलिशिया-रक्षा-एककानां विघटनं अथवा अ-गम्भीरक्षेत्रेषु नियोजितम् अतः मुख्यबलं वा वैग्नर्-सैनिकदलं वा न रक्षितम् अस्ति, अतः कुर्स्क-सीमा स्वाभाविकतया निर्जनः, लूपहोल्-पूर्णः च अस्ति ।

तदतिरिक्तं युक्रेन-सेना रॉकेट्-प्रक्षेपकानाम्, सामरिक-क्षेपणानां च उपयोगेन परिचालन-प्रशिक्षण-शिबिरेषु आक्रमणं कृतवती, येन सैनिकानाम् मध्ये बहवः क्षतिः अभवत्

२०२३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिनाङ्के युक्रेन-सेना मकायेव्का-नगरे यत्र रूसीसेना नूतनानां भर्तॄणां प्रशिक्षणं दत्तवती तस्मिन् शिबिरे आक्रमणं कृत्वा शतशः जनाः मृताः ।

पुनः एतादृशानि अयुद्धात्मकानि क्षतिः न भवेत् इति कृत्वा रूसीसेना परिचालनप्रशिक्षणसुविधाः निवासस्थानानि च अन्तःस्थं स्थानान्तरयितुं आरब्धा यद्यपि एतेन अ-अग्रयुद्धेषु क्षतिः परिहर्तुं शक्यते तथापि सीमातः दूरं स्थितानां नूतनानां सैनिकानाम् अपि बहूनां परिणामः भवति, येन अग्रपङ्क्तौ वास्तविकसमये समर्थनं दातुं असम्भवं भवति समर्थनार्थं अग्रपङ्क्तौ गच्छन्तीभिः उपग्रहैः निगरानीयप्रणालीभिः च पूर्णतया निरीक्षिताः भवेयुः, मार्गे च नष्टाः भवन्ति ।

सर्वेषां पक्षेभ्यः विडियो-आँकडानां अनुसारं कुर्स्क-युद्धक्षेत्रं प्रति गच्छन्तीषु न्यूनातिन्यूनं द्वौ मोटरयुक्तौ पदाति-कम्पनौ, रूसीसेनायाः एकः मिश्रितः पलटनः च गम्भीर-क्षेपणास्त्र-दीर्घदूर-रॉकेट-आक्रमणानां कारणेन गम्भीर-हानिः, उपकरण-हानिः च अभवत्, अतः तत् कर्तव्यम् आसीत् युद्धात् निवृत्ताः भवन्ति।

चित्रे दृश्यते यत् रूसीसैन्यकाफिलः कुर्स्क-अग्ररेखायाः समर्थनाय कुर्स्क-अग्रपङ्क्तौ गच्छति स्म, युक्रेन-सेनायाः "हैमास्"-रॉकेट-प्रक्षेपकेन आक्रमणं कृत्वा महतीं क्षतिं प्राप्नोत्

विडम्बना अस्ति यत् पूर्वं वैग्नर् इत्यनेन प्रशिक्षिताः मिलिशिया-सदस्याः स्थापितेभ्यः रक्षाक्षेत्रेभ्यः दूरं स्थित्वा अपि प्रमुखा भूमिकां निर्वहन्ति स्म । सुजा-नगरे ७०० तः न्यूनाः वैग्नर्-सैनिकाः युक्रेन-सेनायाः आक्रमणे चतुर्दिनानि यावत् स्थगितवन्तः, ततः पूर्वं तेषां निष्कासनं कर्तव्यम् आसीत्, तत्र च बन्दीनां, मृतानां वा बहूनां संख्या नासीत्

कुर्स्क्-प्रदेशस्य दक्षिण-निरीक्षण-स्थाने स्थिताः मिलिशिया-सैनिकाः सीमारक्षकैः, पुलिसैः च सहकार्यं कृत्वा युक्रेन-सेनायाः अग्रणीं सफलतया पराजितवन्तः, येन उत्तरार्द्धैः रूसी-सेनायाः परिमाणस्य दुर्विचारः कृतः, ततः कुर्स्क-सैन्यस्य धमकीम् अथवा ग्रहणस्य क्षमता अपि नष्टा परमाणुशक्तिः तस्याः वेगेन सह उपकरणसुविधाभिः सह सम्भवः।

चित्रे कुर्स्क-सैनिकेन गृहीतः युक्रेन-सेना-अधिकारी दृश्यते (दक्षिणे) ।

तदतिरिक्तं विभिन्नस्थानेषु विकीर्णानां बहूनां मिलिशियासदस्यानां अपि स्वस्वबस्तयः परितः युक्रेनसेनायाः लघु-अग्निशामक-एककेषु आक्रमणानि अभवन्, येन युक्रेन-सेनायाः प्रमुखसैनिकानाम् कतिपयानि क्षतिः, विघ्नाः च अभवन्, येन अवसरः प्राप्तः अन्यैः सुदृढीकरणैः सह युद्धाय अग्रे गन्तुं १४४ तमे ब्रिगेड् ।

सारांशतः, कुर्स्क-प्रान्तस्य दक्षिणपश्चिमप्रदेशस्य बृहत्-प्रमाणेन कब्जायाः कारणं रूसीसेनायाः क्षमता न, अपितु रूस-सर्वकारस्य शीर्ष-पीतले सामरिक-दुर्विचारः, वैग्नर्-विद्रोहस्य अनन्तरं अवशिष्टः "गडबडः" च अस्ति .

रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य २० दिनाङ्के त्रीणि नूतनानि सेनानि निर्मातुं घोषितानि। रूसस्य रक्षामन्त्री बेलोसोव् इत्यनेन उक्तं यत् एतेषु त्रयेषु प्रदेशेषु भूमिस्य जनानां च रक्षणस्य दायित्वं "कुर्स्क्", "बेल्गोरोड्", "ब्रायन्स्क्" इति त्रयः सेनाः भविष्यन्ति। (चित्रे रूसस्य रक्षामन्त्री बेलोसोवः दृश्यते)

अनेके भाष्यकाराः नूतनस्य रक्षामन्त्री बेलोसोवस्य, जनरल् स्टाफ्-प्रमुखस्य गेरासिमोवस्य च उपरि अङ्गुलीं दर्शितवन्तः, परन्तु स्पष्टं यत् पश्चिमस्य दुर्विचारः एतयोः जनाभ्यां न, अपितु क्रेमलिन-राज्य-डुमा-नगरात् च आगच्छति |. अवश्यं, तेषां कृते वैगनर-प्रकरणस्य अनन्तरं रूसीसेनायाः असमाप्त-कुर्स्क-रक्षा-रेखायाः उत्तरदायी भवितुम् आवश्यकम् अस्ति तथा च अत्यन्तं दूरं युद्धसैनिकानाम् नियोजनम्। परन्तु एतेषां तुलने वर्तमानस्य रूसीसेनायाः कृते सूचनायुद्धक्षमतायाः गम्भीरस्य अभावस्य समाधानं कथं करणीयम् तथा च शोइगुस्य सैन्यसुधारः सर्वासु समस्यासु सर्वोच्चप्राथमिकता अस्ति