समाचारं

ज़ेलेन्स्की - भारतं युक्रेनशान्तिशिखरसम्मेलनस्य आतिथ्यं कर्तुं शक्नोति, परन्तु तत्र शर्ताः सन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्तदिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन तस्मिन् एव दिने उक्तं यत् भारतं द्वितीयस्य युक्रेन-शान्ति-शिखरसम्मेलनस्य आतिथ्यं कर्तुं शक्नोति इति तस्य विश्वासः अस्ति, परन्तु युक्रेन-देशस्य पूर्वशर्ता अस्ति यत् आयोजक-देशेन शिखरसम्मेलनस्य संयुक्तवक्तव्ये हस्ताक्षरं कर्तव्यम् इति

युक्रेनियन न्यू वॉयस् वेबसाइट् इत्यस्य पूर्वप्रतिवेदनानुसारं जूनमासे स्विट्ज़र्ल्याण्ड्देशे प्रथमं युक्रेनदेशस्य शान्तिशिखरसम्मेलनस्य आतिथ्यं कृत्वा भारतस्य विदेशमन्त्रालयेन देशस्य वीजा-अस्वीकारस्य कारणं व्याख्याय उक्तं यत् भारतस्य मतं यत् एतत् संयुक्तवक्तव्यं शान्तिं आनेतुं न शक्नोति .

रायटरस्य अनुसारं २५ अगस्तदिनाङ्के सामाजिकमञ्चेषु प्रकाशितेन भिडियोमध्ये ज्ञातं यत् ज़ेलेन्स्की इत्यनेन भारतीयसञ्चारकर्तुः साक्षात्कारे उक्तं यत् युक्रेनदेशः सऊदी अरब, कतार, तुर्की, स्विट्ज़र्ल्याण्ड् च देशैः सह द्वितीयस्य युक्रेनशान्तिशिखरसम्मेलनस्य आतिथ्यं कर्तुं वार्तालापं कुर्वन् अस्ति सः इदमपि प्रकटितवान् यत् सः भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै अवदत् यत् सः भारतस्य शिखरसम्मेलनस्य आतिथ्यं कर्तुं प्रयत्नस्य समर्थनं करिष्यति यतोहि युक्रेनदेशः आशास्ति यत् आयोजकदेशः "वैश्विकदक्षिण"देशस्य देशस्य भविष्यति इति।

युक्रेनदेशेन प्रस्तावितानां शर्तानाम् विषये वदन् ज़ेलेन्स्की अवदत् यत् "किन्तु अहं स्पष्टतया वक्तुम् इच्छामि यत् एतत् न केवलं भारते अपि प्रवर्तते, अपितु यस्मिन् देशे द्वितीयशिखरसम्मेलनस्य आतिथ्यं प्रति सकारात्मकदृष्टिकोणं वर्तते तस्मिन् अपि प्रवर्तते। वयं आतिथ्यं कर्तुं न शक्ष्यामः।" द्वितीयं शिखरसम्मेलनं।" यः देशः शान्तिशिखरसम्मेलनस्य संयुक्तवक्तव्ये हस्ताक्षरं न कृतवान् सः शान्तिशिखरसम्मेलनं करोति।”

युक्रेनदेशस्य राष्ट्रपतिः अपि अवदत् यत् सः २३ दिनाङ्के मोदी इत्यनेन सह मिलित्वा शिखरसम्मेलनस्य संयुक्तवक्तव्यस्य सर्वेषां प्रमुखविषयाणां विषये चर्चां कृतवान्, अन्तिमशान्तिशिखरसम्मेलनस्य च विषये चर्चां कृतवान्।

ब्रिटिश "डेली टेलिग्राफ" इत्यस्य पूर्वप्रतिवेदनानुसारम् अस्मिन् वर्षे जूनमासे स्विट्ज़र्ल्याण्ड्देशे आयोजिते द्विदिनात्मके युक्रेनशान्तिशिखरसम्मेलने ९२ भागं गृह्णन्तः देशेषु एकदर्जनाधिकाः तस्मिन् दस्तावेजे हस्ताक्षरं न कृतवन्तः यत् ज़ेलेन्स्की उत्प्रेरकत्वेन आशां करोति स्म शान्तिं कृते संयुक्तवक्तव्यम्। भारतं, ब्राजील्, दक्षिण आफ्रिका तथा ऊर्जा दिग्गजाः सऊदी अरबः, संयुक्त अरब अमीरात् च निम्नस्तरीयप्रतिनिधिमण्डलानि सभायां प्रेषयित्वा संयुक्तवक्तव्ये हस्ताक्षरं कर्तुं न अस्वीकृतवन्तः।

युक्रेनदेशस्य नवीनवाणीजालस्थले उक्तं यत् संयुक्तवक्तव्यं अङ्गीकृत्य भारतीयविदेशमन्त्रालयेन वक्तव्यं प्रकाशितं यत् युक्रेनशान्तिशिखरसम्मेलनस्य संयुक्तवक्तव्येन रूसदेशे "उभयपक्षस्य स्वीकार्यं" समाधानं भविष्यति इति भारतस्य विश्वासः नास्ति -युक्रेन-सङ्घर्षः, अतः युक्रेन-देशं शान्तिं आनयितुं न शक्तवान् । "अस्माकं मतं यत् केवलं परस्परं स्वीकार्यं समाधानं एव स्थायिशान्तिं जनयितुं शक्नोति। अस्मिन् क्रमे अस्माभिः अस्य संयुक्तवक्तव्यस्य अथवा अस्य शिखरसम्मेलनस्य परिणामतः अन्येन दस्तावेजेन सह किमपि सम्बन्धं परिहरितुं निर्णयः कृतः" इति वक्तव्ये पठितम्।