समाचारं

किम जोङ्ग-उन् यूएवी-प्रदर्शनपरीक्षायाः मार्गदर्शनं करोति: विभिन्नमार्गेषु लक्ष्यं मारयति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ दिनाङ्के केसीएनए-प्रतिवेदनानुसारं २४ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं कोरियादेशस्य श्रमिकदलस्य महासचिवः राज्यपरिषदः अध्यक्षः किम जोङ्ग-उन् इत्यनेन ड्रोन्-प्रदर्शनपरीक्षणस्य स्थानीयकारखाननिर्माणस्य च स्थले एव मार्गदर्शनं कृतम् परियोजनानि।

२४ तमे दिनाङ्के किम जोङ्ग-उन् उत्तरकोरियादेशस्य रक्षाविज्ञान-अकादमीयाः यूएवी-संशोधनसंस्थायाः आयोजनानि विविधानि यूएवी-प्रदर्शनपरीक्षाणि स्थले एव निर्देशितवान् समाचारानुसारं एतेषां ड्रोन्-यानानां आक्रमणक्षेत्रं भिन्नं भवति, ते भूमौ समुद्रे च शत्रुस्य कस्यापि लक्ष्यस्य उपरि आक्रमणं कर्तुं शक्नुवन्ति । परीक्षणकाले विभिन्नानि ड्रोन्-यानानि भिन्न-भिन्न-निर्धारित-मार्गेषु उड्डीयन्ते स्म, प्रत्येकं लक्ष्यं सम्यक् चिन्तयित्वा प्रहारं कुर्वन्ति स्म ।

समाचारानुसारं किम जोङ्ग-उन् इत्यनेन उक्तं यत् विभिन्नप्रकारस्य ड्रोन्-विमानानाम् विकासः, तेषां युद्धप्रदर्शने निरन्तरं सुधारः च युद्धसज्जतायाः महत्त्वपूर्णः भागः अस्ति सः ड्रोन्-विमानानाम् अनुसन्धानं, विकासं, उत्पादनं, युद्ध-अनुप्रयोग-परीक्षणं च वर्धयितुं, यथाशीघ्रं सैनिकानाम् सज्जीकरणं च आह्वयत् ।

कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः अनुसारं किम जोङ्ग-उन् इत्यनेन २४, २५ दिनाङ्केषु स्थले एव केषाञ्चन स्थानीय औद्योगिककारखानानां निर्माणपरियोजनानां मार्गदर्शनं कृत्वा परियोजनानां प्रगतेः विषये सन्तुष्टिः प्रकटिता।

किम जोङ्ग-उन् इत्यनेन निरीक्षणं कृतं यत् परियोजनायाः निर्माणं डिजाइन-आवश्यकतानां अनुरूपं क्रियते वा इति, तथा च निर्माणं पूर्णं कर्तुं त्वरितरूपेण गुणवत्तासुधारस्य नीति-आवश्यकतानां अवहेलना न कर्तव्या इति च बोधितम्। सः निर्मातृणां कार्यस्य जीवनस्य च स्थितिं सुनिश्चितं कर्तुं, कच्चामालं सुनिश्चितं कर्तुं, प्रविधिज्ञानाम् अनुबन्धं कर्तुं च निर्देशं दत्तवान्, येन समाप्तेः तत्क्षणमेव कारखानम् उत्पादनं कर्तुं शक्यते।

कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः कथनमस्ति यत् किम जोङ्ग-उन् उत्तरकोरियादेशस्य विभिन्नस्थानानां विकासस्य व्यापकपुनरुत्थानस्य च "शीघ्रतया अधिकतया च एकत्रैव" आग्रहं कृतवान् सः अवदत् यत् स्थानीयविकासनीतयः केवलं लघुऔद्योगिककारखानानां निर्माणे एव सीमिताः न भवेयुः, अपितु स्वास्थ्यसेवा, वैज्ञानिकशिक्षा च सहितं व्यापकनीतिः भवितुमर्हति, स्थानीयजनानाम् भौतिकसांस्कृतिकजीवने यथार्थतया सुधारः, स्थानीयविकासदक्षता च सुधारः।