समाचारं

फिलिपिन्स्-देशस्य जहाजः पुनः चीन-तट-रक्षकं प्रेरितवान् : सम्पूर्णे प्रक्रियायां तत् स्थगितम्, पर्यवेक्षणेन च प्रेषितम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनतटरक्षकदलेन २५ दिनाङ्के घोषितं यत् तस्य दिवसस्य अपराह्णे फिलिपिन्स्-देशस्य एकः जहाजः सामान्यकानूनप्रवर्तनं कुर्वन्ती चीनीयतटरक्षक-नौकायाः ​​२१५५१-इत्यनेन सह जानी-बुझकर टकरावं कृतवान्, यस्य परिणामेण टकरावः अभवत्, तस्य उत्तरदायित्वं च पूर्णतया फिलिपिन्स्-देशस्य अस्ति अगस्तमासस्य १९ दिनाङ्के फिलिपिन्स्-देशस्य जहाजेन चीन-तट-रक्षक-जहाजं जानी-बुझकर प्रहारस्य एकसप्ताहस्य अनन्तरमेव एषा घटना अभवत् ।

चीनतटरक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् २५ तमे दिनाङ्के चीनस्य नान्शाद्वीपे क्षियान्बिन्-रीफ्-समीपे फिलिपिन्स्-देशस्य जहाजः ३००२ क्रमाङ्कः चीन-सर्वकारस्य अनुमतिं विना अवैधरूपेण प्रविष्टः विधिना सह । १४:१२ वादने फिलिपिन्स्-जहाजः ३००२ चीनस्य गम्भीर-चेतावनीम् अवहेलयित्वा सामान्य-कानून-प्रवर्तनं कुर्वतीं चीन-देशस्य तट-रक्षक-नौकां २१५५१ इति अव्यावसायिकरूपेण खतरनाकरूपेण च जानी-बुझकर प्रहारं कृतवान् "वयं फिलिपिन्स्-देशं वदामः यत् तत्क्षणमेव उल्लङ्घनं, उत्तेजनं च स्थगयन्तु, अन्यथा फिलिपिन्स्-देशः सर्वान् परिणामान् वहति" इति गन् यू अवदत् ।

तस्मिन् दिने पश्चात् चीनतटरक्षकदलेन अन्यत् वक्तव्यं प्रकाशितम् यत् दुर्घटनायां सम्मिलितं फिलिपिन्स्-देशस्य जहाजं अपि अनुसरणं कर्तुं चित्रं ग्रहीतुं च मीडिया-सञ्चारकर्तृन् वहति स्म, तथ्यं विकृत्य प्रचारं च प्रेरयति स्म चीनी तट रक्षकदलः सम्पूर्णप्रक्रियायां घटनायां सम्बद्धस्य फिलिपिन्स्-देशस्य पोतस्य अनुसरणं कृत्वा तस्य निरीक्षणं कृत्वा दृढतया अवरुद्ध्य निष्कासितवान् स्थले कार्याणि व्यावसायिकानि, मानकीकृतानि, उचिताः, कानूनी च आसन्

अद्यतनकाले फिलिपिन्सदेशः नान्शाद्वीपस्य क्षियान्बिन्-प्रस्तरस्य समीपे जलस्य उत्तेजककार्यं निरन्तरं कुर्वन् अस्ति । १९ अगस्त दिनाङ्के चीनस्य नान्शाद्वीपेषु क्षियान्बिन्-रीफ्-समीपस्थेषु जलेषु चीन-सर्वकारस्य अनुमतिं विना फिलिपिन्स्-देशस्य तट रक्षक-जहाजाः ४४१०, ४४११ च अवैधरूपेण आक्रमणं कृतवन्तः . तस्य तट रक्षकस्य जहाजः क्रमाङ्कः ४४१० चीनस्य पुनः पुनः चेतावनीनां मार्गनियन्त्रणानां च अवहेलनां कृत्वा, अतिक्रमणकार्यं कर्तुं चीनस्य रेन्’आइ-रीफ्-जलं प्रति गतवान् अस्मिन् काले फिलिपिन्स्-देशस्य ४४१० क्रमाङ्कस्य जहाजः सामान्याधिकारसंरक्षणं कानूनप्रवर्तनं च कुर्वन्तः २१५५१ क्रमाङ्कस्य चीनदेशस्य जहाजेन सह जानी-बुझकर टकरावं कृतवान्, यस्य परिणामेण टकरावः अभवत् तदनन्तरं फिलिपिन्स्-देशस्य मीडिया-माध्यमेषु फिलिपिन्स्-देशस्य तट-रक्षक-नौकाद्वयं क्षतिग्रस्तं जातम् इति ज्ञापितम् ।

तदतिरिक्तं जनमतस्य दबावं जनयितुं चीनदेशस्य "खतरनाककर्मणां" प्रचारार्थं फिलिपिन्स्-देशेन बहुवारं प्रचारः कृतः अस्ति । फिलिपिन्सस्य दक्षिणचीनसागरकार्यदलेन २४ तमे दिनाङ्के दावितं यत् यदा फिलिपिन्स्-देशस्य मत्स्य-जलसंसाधन-ब्यूरो-विमानं २२ तमे दिनाङ्के “नियमितगस्त्य-विमानं चालयति स्म” तदा चीन-देशेन सुबी-रीफ-तः फिलिपिन्स्-देशस्य गस्ती-विमानं प्रति ज्वालामुखी-प्रहारः कृतः १९ तमे दिनाङ्के फिलिपिन्स्-देशस्य सैन्यविमानेन स्कारबोरो-शोल्-नगरे आक्रमणं कृतम् ।

पूर्वं अगस्तमासस्य १० दिनाङ्के फिलिपिन्स्-सैन्येन जनमुक्तिसेनायाः उपरि आरोपः कृतः यत् सः हुआङ्ग्यान्-द्वीपस्य वायुक्षेत्रे स्वस्य सैन्यविमानस्य गस्ती-कार्यक्रमे हस्तक्षेपं करोति इति दक्षिणचीनसागरस्य उपरि "खतरनाकक्रियाः" कर्तुं विमानम्। जनमुक्तिसेनायाः दक्षिणनाट्यकमाण्डेन तत्क्षणमेव तथ्यस्य खण्डनं कृतम् यत् फिलिपिन्स्-देशस्य सैन्यविमानेन हुआङ्ग्यान्-द्वीपस्य वायुक्षेत्रे अवैधरूपेण प्रवेशः कृतः, जनमुक्तिसेना च चेतावनीम् अयच्छत्, कानूनानुसारं तान् निष्कासितवान् च

गन् यू २५ दिनाङ्के अवदत् यत् अन्तिमेषु दिनेषु फिलिपिन्स्-देशेन अत्यन्तं नीचप्रकृतिः, चीनस्य प्रादेशिकसार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृत्वा, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः गम्भीररूपेण उल्लङ्घनं कृतम्, तथा क्षेत्रीयशान्तिं स्थिरतां च गम्भीररूपेण क्षतिं कुर्वन्ति। सः फिलिपिन्स्-देशं तत्क्षणमेव उल्लङ्घनं, उत्तेजनं, स्मीयरं, प्रचारं च स्थगयितुं आग्रहं कृतवान् ।