समाचारं

ब्रिटिशसेना जीपीएस-हस्तक्षेपं निवारयितुं बृहत्-प्रमाणेन संकेत-हस्तक्षेप-परीक्षण-सुविधां निर्मास्यति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस् इत्यस्य २१ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रिटिशसैन्येन बुधवासरे ग्लोबल पोजिशनिंग् सिस्टम् (जीपीएस) सिग्नल् हस्तक्षेपस्य जोखिमस्य कृते स्वस्य उपकरणानि सज्जीकर्तुं यूरोपदेशस्य बृहत्तमेषु सुविधासु अन्यतमः इति दावान् कृत्वा एकस्याः सुविधायाः निर्माणस्य घोषणा कृता।

रक्षाविभागेन विज्ञप्तौ उक्तं यत्, "प्रतिध्वनिरहितपुस्तकालयः" विमानस्थानकस्य आकारः भविष्यति, तत्र स्थानीयवायुयानयानस्य कृते जोखिमं न जनयित्वा ड्रोन्, चिनोक् हेलिकॉप्टर अथवा एफ-३५ युद्धविमानानाम् परीक्षणं कर्तुं शक्यते।

£20 मिलियन अनुबन्धेन यूके-कम्पनी Canatic दक्षिणे इङ्ग्लैण्ड्-देशे स्वस्य Boscumdown-स्थले अधुना 2026 पर्यन्तं प्रतिध्वनि-रहितं पुस्तकालयं निर्मास्यति ।

एषा सुविधा "सैन्यसम्पत्त्याः वञ्चनाय वा हस्तक्षेपं वा कर्तुं विनिर्मितानां जाम-आदि-धमकीनां प्रति उपकरणानि कथं प्रतिक्रियां ददति इति परीक्षितुं विविधशत्रु-वातावरणानां अनुकरणं कर्तुं शक्नोति" इति रक्षाविभागेन स्पष्टीकृतम्

रक्षागोलाबारूदराज्यमन्त्री मारिया ईगल इत्यस्याः उद्धृत्य वक्तव्ये उक्तं यत्, “सैन्यसामग्रीणां भ्रमम् उत्पन्नं कर्तुं प्रतिद्वन्द्विनः जीपीएस-संकेतान् जाम-करणस्य धमकी ददति इति अधिकाधिकं सामान्यम् अस्ति” इति

सा अपि अवदत् यत्, "एषा अत्याधुनिकसुविधा अस्मान् दुर्बलतां निवारयितुं, अस्माकं राष्ट्रियसुरक्षायाः रक्षणं कर्तुं, अस्माकं सशस्त्रसेनानां कृते उत्तमं रक्षणं च प्रदास्यति यदा ते विश्वे परिनियोजनं कुर्वन्ति।