समाचारं

दक्षिण अमेरिकादेशस्य प्रथमविमानवाहकपोतानां निर्माणार्थं ब्राजील्देशेन नूतनं फ्रीगेट्-यानं प्रक्षेपितम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के ब्राजील्देशे प्रथमस्य तमण्डेर्-वर्गस्य फ्रीगेट्-विमानस्य प्रक्षेपणसमारोहः अभवत् ।

अद्यैव ब्राजीलस्य नौसेना प्रथमस्य ताम्माण्डरे-वर्गस्य फ्रीगेट् "तामाण्डरे" इत्यस्य प्रक्षेपणसमारोहं इटाजाई, सांता कैटरीना इत्यत्र शिपयार्ड् इत्यत्र आयोजितवती ब्राजीलस्य राष्ट्रपतिः लूला, रक्षामन्त्री, नौसेनापतिः च सहितः ५०० तः अधिकाः जनाः अस्मिन् कार्यक्रमे उपस्थिताः आसन् ।

ब्राजीलस्य तमण्डरे-वर्गस्य फ्रीगेट्-विमानानाम् परिकल्पना, निर्माणं च जर्मनी-देशस्य थिसेनक्रुप्-समुद्री-प्रणालीनां MEKO-श्रृङ्खला-फ्रीगेट्-विमानानाम् आधारेण कृतम् अस्ति । समाचारानुसारं "तमण्डरेई" इत्यस्य कुलदीर्घता १०७.२ मीटर्, विस्तारः १६ मीटर्, मसौदा ५.२ मीटर्, पूर्णभारविस्थापनं प्रायः ३,५०० टन, डीजल-डीजल-संयुक्त-प्रणोदन-प्रणाली च The maximum speed अस्ति २५.५ ग्रन्थिः, अधिकतमं ५,५०० समुद्रीमाइलपर्यन्तं, चालकदलस्य सदस्यानां संख्या १३० जनाः च अस्ति । जहाजस्य पृष्ठभागे उड्डयनस्थानकम् अस्ति, यत्र एकः एव अड्डा डिजाइनः अस्ति यस्मिन् मध्यमप्रमाणस्य पनडुब्बीविरोधी हेलिकॉप्टरस्य स्थापनं कर्तुं शक्यते ।

"Tamandaré" फ्रीगेटस्य प्रथमा इस्पातप्लेट् २०२२ तमस्य वर्षस्य सितम्बरमासे कटितः भविष्यति, कीलस्थापनसमारोहः च मार्च २०२३ तमे वर्षे भविष्यति ।२०२५ तमस्य वर्षस्य अन्ते ब्राजीलस्य नौसेनायाः कृते एतत् प्रदातुं योजना अस्ति द्वितीयक्रमाङ्कस्य जहाजः "अल्बुकर्क" नवम्बर् २०२३ तमे वर्षे प्रथमां इस्पातप्लेटं कटयिष्यति, २०२४ तमस्य वर्षस्य जूनमासे कीलस्थापनसमारोहं करिष्यति, २०२७ तमे वर्षे च वितरितुं निश्चितम् अस्ति अग्रिमौ जहाजौ क्रमशः जुलै २०२६ तमे वर्षे नवम्बर् २०२७ तमे वर्षे च प्रक्षेपितौ भविष्यतः, २०२८ तमे वर्षे २०२९ तमे वर्षे च सेवां प्रविशति । प्रक्षेपणसमारोहे ब्राजीलस्य नौसेना अस्याः फ्रीगेट्-विमानानाम् आदेशस्य परिमाणं अष्टपर्यन्तं वर्धयिष्यति इति घोषितवती ।

तमण्डे-वर्गस्य फ्रीगेट्-विमानानाम् रूप-विन्यासः, शक्ति-व्यवस्था च जर्मन-मेको-श्रृङ्खला-फ्रीगेट्-विमानैः सह सङ्गता अस्ति

जहाजस्य तोपस्य दृष्ट्या अस्य वर्गस्य जहाजस्य मुख्यबन्दूकः इटलीदेशस्य लियोनार्डो कम्पनीयाः ओटो मेलारा ७६ मि.मी -in defense weapon system इत्यत्र बेल्जियमदेशस्य FN Herstal इत्यनेन विकसिताः "Ocean Guardian" 12.7mm दूरनियन्त्रितशस्त्रस्थानकद्वयं समावेशितम् अस्ति । वायुरक्षाशस्त्रं जहाजस्य धनुषे मुख्यबन्दूकस्य पृष्ठतः स्थितम् अस्ति अस्मिन् यूरोपीयक्षेपणास्त्रसमूहस्य ब्रिटिशशाखायाः "सामान्यमॉड्यूलरवायुरक्षाक्षेपणास्त्रप्रणाली" (CAMM) इत्यस्य उपयोगः भवति "एकस्य गर्तस्य एकस्य बम्बस्य च", अधिकतमं २५ किलोमीटर् यावत् व्याप्तिः भवति ।

जहाजविरोधी शस्त्राणि जहाजानां मध्ये स्थापितानि जहाजविरोधी क्षेपणास्त्रप्रक्षेपकद्वयम् अस्ति । पनडुब्बीविरोधीशस्त्राणि ब्रिटिश-एसईए-कम्पनीयाः २ त्रिगुणित-३२४मि.मी.-टार्पीडो-प्रक्षेपणनलिकेभ्यः आगतानि सन्ति । डिकोय बम्ब प्रणाली डेनमार्ककम्पनी थेर्मा इत्यस्य ६-नली १३० मि.मी. स्पेनिश-कम्पनी इन्द्रस्य RIGEL एकीकृत-मस्तूल-प्रणाल्याः, जर्मन-एट्लास्-कम्पनीद्वारा प्रदत्तस्य सोनार-उपकरणस्य च सह मिलित्वा, एतादृशं जहाजं "समग्र-यूरोप-देशे सहकारी-जहाज-निर्माणस्य आदर्शम्" इति वक्तुं शक्यते, यत् ब्राजील-देशस्य अनेकेषां च कूटनीतिक-कूटनीतिक-सम्बन्धं प्रतिबिम्बयति यूरोपीयदेशाः रक्षाक्षेत्रे निकटसहकार्यम्।

ब्राजील् दक्षिण अमेरिकादेशस्य बृहत्तमः जनसंख्यायुक्तः च देशः अस्ति । समाचारानुसारं १९७२ तमे वर्षे अन्तिमनिटेरोइ-वर्गस्य फ्रीगेट्-इत्यस्य निर्माणात् ५० वर्षाणाम् अधिककालानन्तरं ब्राजील्-देशे निर्मितं प्रथमं नियमितं मुख्यं युद्धपोतं तमण्डरे-वर्गस्य फ्रीगेट् अस्ति ।अयं ब्राजील-नौसेनायाः पुनरुत्थानस्य आशां वहति भविष्ये ब्राजील् जर्मन-मेको-श्रृङ्खला-फ्रीगेट्-विमानानाम् ए४००-प्रकारस्य आधारेण नूतनप्रकारस्य बृहत्-परिमाणस्य वायु-रक्षा-फ्रीगेट्-इत्यस्य निर्माणं करिष्यति, दक्षिण-अमेरिकायां प्रथमं विमानवाहक-युद्धसमूहं च निर्मास्यति