समाचारं

यदा वित्तीयपट्टे अनुबन्धस्य पट्टेः अवधिः समाप्तः भवति तदा पट्टे कृतस्य सम्पत्तिः कस्य स्वामित्वं भवेत् ?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयपट्टे विश्वे गैर-बैङ्कवित्तस्य सर्वाधिकं सामान्यं मूलभूतं च रूपं भवति वित्तीयपट्टे ऋणं, पट्टे, क्रयविक्रयं च एकीकृत्य भवति एषा लेनदेनपद्धतिः अस्ति या वित्तपोषणं सम्पत्तिवित्तपोषणं च संयोजयति वित्तीयपट्टे अनुबन्धः एकः अनुबन्धः अस्ति यस्मिन् पट्टेदारः विक्रेतुः पट्टे कृतवस्तुनः च चयनस्य आधारेण विक्रेतुः पट्टे कृतं वस्तु क्रयति, पट्टेदाराय उपयोगाय प्रदाति, पट्टेदारः किरायां ददाति

नेटिजन परामर्शः : १.

यदा वित्तीयपट्टे अनुबन्धस्य पट्टेः अवधिः समाप्तः भवति तदा पट्टे कृतस्य सम्पत्तिः कस्य स्वामित्वं भवेत् ?

वकीलः ये ताओ उत्तरं दत्तवान् -

पट्टेदारेन विक्रेतुः पट्टेकृतसम्पत्त्याः च चयनस्य आधारेण पट्टेदारेन कृते विक्रयसन्धिषु विक्रेता सम्झौतेन अनुरूपं विषयं पट्टेदाराय वितरति, पट्टेदारः च क्रेतुः प्राप्तिसम्बद्धान् अधिकारान् भोक्ष्यति विषयः ।

पट्टेदारः पट्टेदारश्च पट्टे कृतस्य सम्पत्तिस्य स्वामित्वस्य विषये पट्टे अवधिसमाप्तेः अनन्तरं सहमतौ भवितुम् अर्हति । पक्षेषु सहमतिः आसीत् यत् पट्टे कृतस्य सम्पत्तिः पट्टेदारस्य स्वामित्वे भविष्यति, परन्तु शेषं किराया दातुं असमर्थः अस्ति, अतः पट्टेदारः अनुबन्धं समाप्तं करोति, पट्टे गृहीतं च पुनः गृह्णाति सम्पत्तिः पुनर्प्राप्तस्य पट्टे कृतस्य सम्पत्तिस्य मूल्यं पट्टेदारस्य अन्यस्य च ऋणं भवति यदि किमपि शुल्कं भवति तर्हि पट्टेदारः तदनुरूपं धनवापसीं याचयितुम् अर्हति। पक्षाः सहमताः यत् पट्टे कृतं सम्पत्तिः पट्टेदारस्य एव भविष्यति यदि पट्टे कृतं सम्पत्तिः क्षतिग्रस्तं, नष्टं, अन्यैः वस्तूभिः सह संलग्नं वा मिश्रितं वा भवति, यस्य परिणामेण पट्टेदारः तत् प्रत्यागन्तुं असमर्थः भवति पट्टेदारात् उचितक्षतिपूर्तिं याचयितुम् अधिकारः अस्ति।

यदि पट्टे कृतस्य वस्तुनः स्वामित्वविषये सम्झौता नास्ति अथवा सम्झौता स्पष्टा नास्ति, तथा च पूरकसम्झौतेः व्यवहाराचाराधारितं तस्य निर्धारणं कर्तुं न शक्यते तर्हि पट्टे कृतस्य वस्तुनः स्वामित्वं पट्टेदारस्य एव स्यात्