समाचारं

यदा अहं गृहं क्रीत्वा बंधकस्य आवेदनं कृतवान् तदा वस्तुतः अहं ५ ग्रामस्य सुवर्णपट्टिकां छूटरूपेण प्राप्तवान् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के सायं विपण्यवार्ता आसीत् यत् शङ्घाई-बैङ्किंग-सङ्घः शङ्घाई-बैङ्क-उद्योगस्य व्यक्तिगत-आवास-ऋण-व्यापारस्य आत्म-अनुशासनं अधिकं सुदृढं कर्तुं, आवास-ऋणेषु “छूटं” स्थगयितुं, विद्यमान-व्यापार-आवश्यकतानां च विषये सूचनां जारीकृतवान् ७ दिवसेषु सुधारः करणीयः।

"दैनिक आर्थिकवार्ता" इत्यस्य एकः संवाददाता पुष्टिं कृतवान् यत् शङ्घाईनगरस्य एकस्याः बैंकशाखायाः, सम्बन्धितविभागानाम् कर्मचारिणां च सूचना सत्यम् अस्ति, तथा च एकेन बैंकेन संवाददात्रे सूचनायाः प्राप्तेः पुष्टिः कृता अस्ति।

सूचनायां उक्तं यत् अगस्तमासस्य १६ दिनाङ्कात् आरभ्य सर्वासु सदस्य-एककेषु आवाससहकारीभ्यः इत्यादिभ्यः आयोगं दातुं सख्यं निषिद्धम् अस्ति, अस्य सूचनायाः निर्गमनात् एकसप्ताहस्य (७ प्राकृतिकदिनानां) अन्तः विद्यमानव्यापारस्य सुधारः करणीयः।

शङ्घाईनगरस्य मध्यस्थः झाओ यापिङ्ग (छद्मनाम) "दैनिक आर्थिकसमाचार" इति संवाददातारं प्रति प्रकटितवान् यत् अर्धवर्षात् अधिकं पूर्वं सर्वोच्चः "छूटः" १% (व्यावसायिकऋणस्य राशिः) यावत् अभवत्, तथा च अद्यतनः अनुपातः ४‰ , यस्य आधा भागः आवश्यकः चालानः बैंकखातात् मध्यस्थकम्पन्योः खाते निर्गतः भवति, यस्मिन् मध्यस्थकम्पनी तथा बैंकेन सम्झौते हस्ताक्षरं कर्तुं आवश्यकं भवति अन्यः अर्धः प्रत्यक्षतया बैंकस्य ऋणपदाधिकारिणा नगदरूपेण भुक्तः भवति

किं “छूटाः” वस्तुतः आयोगाः सन्ति ?

५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन एकदा विश्लेषणं कृत्वा सूचितं यत् "छूटम्" अनिवार्यतया एकप्रकारस्य आयोगरूपेण गणयितुं शक्यते, अर्थात् बंधकव्यापारे विपण्यभागस्य प्रतिस्पर्धां कर्तुं बङ्काः प्रासंगिकमध्यस्थेभ्यः शुल्कं ददति ये बंधकसेवाः प्रदास्यन्ति।

छूट-आयोगं दत्त्वा, बैंक-सञ्चालन-व्ययः वास्तवमेव वर्धते, परन्तु एतत् प्रभावीरूपेण आवास-ऋणानां कुल-राशिं वर्धयितुं शक्नोति विशेषतः आवास-ऋण-सदृशानां उच्च-गुणवत्ता-सम्पत्त्याः कृते, बङ्काः ऋणं दातुं महत्त्वपूर्णतया अधिकं इच्छन्ति |. अधिकऋणदबावयुक्तानां बङ्कानां कृते अस्याः पद्धतेः अल्पकालीनप्रभावशीलता स्पष्टा अस्ति ।

संवाददाता अनेकस्रोताभ्यां ज्ञातवान् यत् जियांग्सु-बैङ्किंग-सङ्घः अपि अस्मिन् मासे बंधक-ऋणेषु "छूटं" स्थगितवान् तथा च सर्वेषां बैंक-वित्तीय-संस्थानां कृते २०२४ तमस्य वर्षस्य जुलै-मासस्य समाप्तेः पूर्वं मध्यस्थैः सह सहकार्य-सम्झौतानां मानकीकरणं कर्तुं अपेक्षितम् तृतीयपक्षस्य संस्थायाः एकः व्यक्तिः पत्रकारैः अवदत् यत् जियांग्सु-बैङ्कानां निगम-निगम-आवास-ऋणानां “छूट”-अनुपातः ६‰ तः १०‰ पर्यन्तं भवति

एकस्य वाणिज्यिकबैङ्कस्य शेन्झेन्-शाखायाः ऋणविभागस्य प्रबन्धकः पूर्वं "दैनिक-आर्थिक-समाचार-पत्रिकायाः" संवाददातृणा सह साक्षात्कारे प्रकटितवान् यत् बंधक-ऋण-छूटस्य मञ्चनं भवति, यत्र सर्वाधिकं ६‰ (ऋणराशिः) भवति market is, यावत् अधिकं छूटः दीयते ( यावत् अधिकं छूटः भवति तथा तथा मार्केट् उत्तमः भविष्यति।

"छूट" घटना केवलं नूतनगृहऋणव्यापारे एव नास्ति "दैनिक आर्थिकसमाचारस्य" पूर्वप्रतिवेदनानुसारं शङ्घाईगृहक्रेता चेन् किङ्ग् (छद्मनाम) अस्मिन् वर्षे जूनमासे, द्वितीयहस्तगृहबन्धकव्यापारं कृतवान् । तथा वाणिज्यिकऋणस्य छूटं ५ ग्रामेण रियायतं दत्तम्।

न केवलं, केचन ऋणप्रबन्धकाः ये कार्यप्रदर्शनमूल्याङ्कनात् महता दबावेन भवन्ति, तेषां स्वधनस्य अपि उपयोगः ग्राहकानाम् "छूटं" दातुं भवति, तस्य धनस्य उपयोगः व्यापारं कर्तुं च भवति

बंधकस्य “छूटम्” किमर्थं दृश्यते ?

झाङ्ग बो इत्यनेन व्याख्यातं यत् बंधकऋणानां "छूटस्य" घटनायाः अनिवार्यतया द्वयोः शर्तयोः आवश्यकता भवति प्रथमं, अचलसम्पत्बाजारः तुल्यकालिकरूपेण न्यूनस्तरस्य एव अस्ति, तथा च प्राथमिकस्य द्वितीयहस्तस्य च लेनदेनस्य मात्रा निरन्तरं न्यूनीभवति, येन क बंधकऋणस्य परिमाणे निरन्तरं न्यूनता, द्वितीयं, ऋणव्याजदरेषु निरन्तरं न्यूनता भवति, तथा च बैंक-उद्योगस्य शुद्धव्याजदरस्य प्रसारः निरन्तरं न्यूनः भवति, ऋणदाबः च वर्धते

अनेन अपरम्परागतविधिना तु हानिः स्पष्टः ।

"एकतः ग्राहकानाम् आकर्षणार्थं केचन बङ्काः तर्कहीनतया 'छूट'-अनुपातं अत्यधिकं वर्धितवन्तः, येन विपण्यां सम्भाव्यजोखिमाः भवितुम् अर्हन्ति। तत्सह, उच्च-छूट-अनुपातस्य कारणात्, एतत् भविष्यति also directly squeeze the bank’s profit margin, resulting in a continuous reduction in the net interest margin, which is not connective to बैंकः दीर्घकालं यावत् व्यापारे अस्ति।”.

"अपरपक्षे, एतत् न निरस्तं यत् केचन मध्यस्थाः केचन अन्यायपूर्णाः उपायाः स्वीकुर्वन्ति, यथा ग्राहकानाम् सहायतां कृत्वा मिथ्यासामग्रीप्रदानं कुर्वन्ति, येन बैंकस्य बंधकजोखिमः वर्धते। बैंकः ऋणस्य गुणवत्तां नियन्त्रयितुं अपि उपेक्षां कर्तुं शक्नोति, येन वृद्धिः भवति अ-प्रदर्शन-ऋण-अनुपाते एतेन वित्तीय-जोखिमाः वर्धन्ते” इति झाङ्ग-बो व्याख्यातवान् ।

सम्प्रति, अचलसम्पत्विक्रयविपण्यं गहनसमायोजनस्य मध्ये अस्ति, नगराणि सामान्यतया उच्चैः नवीनगृहव्यवहारैः च सम्मुखीभवन्ति फलतः व्यक्तिगतगृहबन्धकऋणानां परिमाणं निरन्तरं संकुचति।

राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितं नवीनतमं तथ्यं दर्शयति यत् जनवरीतः जुलैपर्यन्तं अचलसम्पत्विकासकम्पनीभिः वितरितेषु धनेषु व्यक्तिगतबन्धकऋणं ८७४.८ अरब युआन् आसीत्, यत् ३७.३% न्यूनता अभवत्

बंधकपाईयां तीक्ष्णसंकोचनस्य सम्मुखे बङ्काः "छूट"समाप्तिबटनं दबावन्ति, यस्य अर्थः अस्ति यत् ते प्रतियोगितायाः नूतनपदे प्रविशन्ति इति

अस्मिन् विषये शङ्घाई यिजु रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिन् इत्यस्य मतं यत् बैंकानां कृते स्वस्य ऋणव्यापारस्य विस्तारस्य कुञ्जी सेवानां अनुकूलनं भवति। एषः प्रकारः कमीशन-देयता-विधिः एव अस्थायि-रूपेण भवति , परन्तु तस्य विकासे अपि बाधां जनयिष्यति, येन गृहक्रेतृणां कृते सम्भाव्यजोखिमाः अपि सृज्यन्ते।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया