समाचारं

टेस्ला एफएसडी चीनदेशे प्रवेशं कर्तुं प्रवृत्ता अस्ति, पुनः स्थितिं बाधितं करिष्यति वा?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव विदेशीयमाध्यमेन उक्तं यत् टेस्ला-संस्थायाः FSD (Full-Self Driving, fully autonomous driving system) चीनदेशे प्रवेशे बाधाः भवितुम् अर्हन्ति इति । चीनस्य अनुमोदनाधिकारिणः अद्यापि टेस्ला-संस्थायाः नवीनतमं स्वयमेव चालन-प्रौद्योगिक्याः अनुमोदनं न कृतवन्तः यतः अमेरिका-देशे टेस्ला-सॉफ्टवेयर-कारणात् दुर्घटनानां विषये चिन्ता, आँकडा-सुरक्षा-विषयेषु च।

उपर्युक्तानां अफवानां विषये, टेस्ला एफएसडी इत्यस्य चीनदेशे प्रवेशस्य समयनोड् इत्यस्य विषये च टेस्ला चीन इत्यनेन चीन न्यूज वीकली इत्यस्य प्रतिक्रिया दत्ता यत् "अत्र कोऽपि प्रासंगिकः सूचना नास्ति" इति

अस्मिन् वर्षे एप्रिलमासे टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः चीनदेशे टेस्ला-संस्थायाः एफएसडी-प्रणाल्याः कार्यान्वयनस्य प्रचारस्य अभिप्रायेन "चीन-देशस्य विद्युत्-भ्रमणं" कृतवान् । द्वितीयत्रिमासे अर्जन-आह्वानस्य समये मस्कः अपि अवदत् यत् टेस्ला-संस्थायाः अस्मिन् वर्षे समाप्तेः पूर्वं यूरोप-चीन-इत्यादिषु अन्येषु विपण्येषु एफएसडी-अनुज्ञापत्रं प्राप्तुं शक्यते इति

"टेस्ला एफएसडी एकः परिवर्तनकारी प्रौद्योगिकी अस्ति तथा च उद्योगाय महत् प्रोत्साहनम् अस्ति।" तथापि ली केकियाङ्ग इत्यनेन इदमपि उक्तं यत् टेस्ला एफएसडी वस्तुतः अद्यापि उच्चस्तरीयसहायतायुक्तं वाहनचालनम् अस्ति, यत् "छायाविधिः" + "अन्ततः अन्तः बृहत् मॉडल्" अस्ति बृहत् मॉडलैः आवश्यकः सम्पूर्णः दत्तांशकोशः यथार्थतया, वाहन-मार्ग-मेघ-एकीकरणस्य प्राकृतिकाः लाभाः सन्ति । ली केकियाङ्ग् इत्यनेन उक्तं यत्, एफएसडी इत्यस्य नूतनपीढीयाः वाहनस्य, मार्गस्य, मेघस्य च एकीकरणस्य च मध्ये कोऽपि विरोधाभासः नास्ति ।

२०१९ तमे वर्षे टेस्ला चीनदेशे स्थानीयकृतं उत्पादनं साक्षात्कृतवान्, यत् घरेलुनवीनऊर्जावाहनानां विकासं प्रोत्साहयितुं कैटफिशः अभवत् । अधुना टेस्ला एफएसडी चीनदेशे प्रवेशं कर्तुं प्रवृत्ता अस्ति, पुनः एकवारं घरेलुबुद्धिमत्वाहनक्षेत्रस्य विकासाय उत्तेजितुं कैट्फिशः भवितुम् अर्हति

वृकः आगच्छति ? अवसराः, आव्हानानि च सह-अस्तित्वम् अस्ति

२०१६ तमे वर्षे एव मस्कः टेस्ला-स्वामिनः कृते उज्ज्वलं भविष्यं कल्पितवान् : यदा किमपि घटितं तदा जनान् दातुं स्वायत्ततया चालिताः काराः, यदा किमपि न घटते तदा कार्याणि ग्रहीतुं धनं प्राप्तुं च बहिः गच्छन्ति काराः च

अष्टवर्षं गतं, यद्यपि मस्केन कल्पितं भविष्यं अद्यापि यथार्थतया न आगतं तथापि बुद्धिमान् वाहनचालनम् उद्योगाय यत् कल्पनाक्षेत्रं आनयति तत् निरन्तरं विकसितं वर्धमानं च वर्तते

चित्रस्य स्रोतः : टेस्ला

"वाहनं, मार्गं, मेघं च एकीकृत्य जटिलप्रणाल्याः सहितं बुद्धिमान् वाहनचालनं बृहत्-स्तरीय-अनुप्रयोगस्य चरणे प्रवेशं कर्तुं प्रवृत्तः अस्ति।" बुद्धिमान् वाहनचालनसहायताप्रणाल्याः स्थापना कृता अस्ति, तथा च L3 स्तराः विपण्यां प्रवेशं प्राप्नुयुः इति अपेक्षा अस्ति L4 स्तरस्य प्रदर्शनव्याप्तिः सहितं व्यावसायिकीकरणस्य चरणस्य विस्तारः क्रियते।

टोङ्गजी विश्वविद्यालयस्य आटोमोटिव् विद्यालयस्य प्राध्यापकः झू ज़िचान् अवदत् यत् – “टेस्ला इत्यस्य अन्तः अन्तः कृत्रिमबुद्धिः च स्वायत्तवाहनचालनं अधिकं सम्भवं करोति यत् टेस्ला इत्यनेन लोकप्रियं कृतम् अस्ति, तथा च घरेलुकारकम्पनयः अन्त्य-अन्तस्य विषये चर्चां कुर्वन्ति to-end. "एक्सपेङ्ग मोटर्स् इत्यस्य एआइ कम्प्यूटिंग् शक्तिः चीनदेशे तुल्यकालिकरूपेण शक्तिशाली अस्ति, परन्तु टेस्ला इत्यस्मात् दर्जनशः गुणाधिका अस्ति।"

चीनीयविपण्ये टेस्ला एफएसडी इत्यस्य आसन्नप्रवेशस्य विषये बीएआईसी ब्लू वैली इत्यस्य बोर्डसचिवः झाओ जी इत्यनेन चीन न्यूज वीकली इत्यस्मै उक्तं यत्, “यत् आगमिष्यति तत् आगमिष्यति, तथा च एषा अपि घरेलुकम्पनीनां तकनीकीबलस्य अन्यत् परीक्षा भविष्यति अस्मिन् वर्षे वुहान् गाजरधावनेन बहु ध्यानं आकृष्टम्, जिहुः अपि किञ्चित् ध्यानं प्राप्तवान् । अस्मिन् वर्षे जूनमासे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन प्रकाशित-घोषणायां जिहू-आटोमोबाइल-इत्येतत् प्रवेशं प्राप्तानां स्मार्ट-सम्बद्धानां वाहनानां प्रथम-समूहेषु अन्यतमम् आसीत्, सड-पायलट्-सूचौ च आसीत् "सम्प्रति जिहू स्मार्टकाकपिट् तथा स्मार्टड्राइविंग् क्षेत्रे होङ्गमेङ्ग ओएस स्मार्टकाकपिट् तथा हुवावे चालनसहायताप्रणाल्याः सुसज्जितः अस्ति, तथा च वाहन-उद्योगस्य बुद्धिमान् परिवर्तनस्य सामना कर्तुं सशक्तैः सह कार्यं कुर्वन् अस्ति।

Neusoft Reach इत्यस्य अध्यक्षः CTO च Du Qiang इत्यनेन China News Weekly इत्यस्मै उक्तं यत् "Tesla FSD इत्यस्य प्रवेशः एकः कैटफिशप्रभावः अस्ति, यः अस्माकं सम्पूर्णस्य घरेलुस्वायत्तवाहनस्य कृते एकः चुनौती अस्ति, अपि च एतत् प्रोत्साहनम् अपि अस्ति। दीर्घकालीनरूपेण, एतत् सम्पूर्णस्य स्वायत्तवाहनचालन-उद्योगस्य कृते आव्हानं भविष्यति।" इदं भवतः वाहनचालनक्षमतां वर्धयितुं महान् अवसरः अस्ति।”

"चुनौत्यस्य सम्मुखे विभिन्नानां कारकम्पनीनां भिन्नाः तान्त्रिकमार्गाः सन्ति। केचन टेस्ला-सदृशाः सन्ति, विशुद्धरूपेण दृश्यसमाधानं निर्माय अन्ततः अन्तः समाधानं प्रति गच्छन्ति। अस्य मार्गस्य चुनौती अस्ति यत् एतादृशं बृहत्-परिमाणं आँकडा-केन्द्रं कथं निर्मातव्यम् केचन कारकम्पनयः स्वक्षमतानां विकासाय उच्चलाभयुक्तानां लिडारस्य आग्रहं कुर्वन्ति।“ डु किआङ्ग् इत्यनेन विशेषतया चेरोड् क्लाउड् एकीकरणस्य चीनीययोजनायाः उल्लेखः कृतः, “टेस्ला सायकल इंटेलिजेंस + क्लाउड् कम्प्यूटिंग पावर इत्यस्य आधारेण अस्ति, चेरोड् क्लाउड् एकीकृतसमाधानं केषाञ्चन अधिकं उपयोगं करोति सूचनां उपकरणं च मार्गस्य अन्ते तत् पूर्णं कर्तुं, तथा च प्रमुखनगरेषु, प्रमुखेषु धमनीराजमार्गेषु, मार्गस्य अन्ते तुल्यकालिकरूपेण उत्तमकवरेजयुक्तेषु द्रुतमार्गेषु च स्वायत्तवाहनचालनस्य बृहत्परिमाणानुप्रयोगानाम् साक्षात्कारं कर्तुं शक्नोति

FSD “वाहन-मार्ग-मेघ-एकीकरणस्य” विरोधं न करोति ।

स्वायत्तवाहनचालनं प्राप्तुं सामान्यतया मन्यते यत् द्वौ तान्त्रिकमार्गौ स्तः, एकः FSD, अपरः "वाहन-मार्ग-मेघ-एकीकरणम्" इति उच्यते, परन्तु तौ सर्वथा विपरीतौ न स्तः

सरलतया वक्तुं शक्यते यत् टेस्ला एफएसडी कारस्य उपरि नेत्राणि स्थापयित्वा, कारमध्ये मस्तिष्कं स्थापयित्वा, एआइ इत्येतत् नेत्रेण मार्गं दृष्ट्वा चालनं शिक्षितुं ददाति च स्वायत्तवाहनचालनस्य साक्षात्कारं करोति वाहन-मार्ग-मेघ-एकीकरणं क्रमशः कार-पार्श्वे मार्ग-पार्श्वे च संकेत-संप्रेषक-यन्त्राणि सन्ति इति अवगन्तुं शक्यते, ये ततः एकत्र मेघं प्रति प्रसारिताः भवन्ति, मेघस्य उपयोगः स्वायत्त-वाहनार्थं वाहनानां, चौराहानां च आज्ञां दातुं भवति

ली केकियाङ्ग् इत्यनेन उक्तं यत् एफएसडी विविधमार्गेषु सहायकवाहनचालनविधाने प्रवेशं कर्तुं शक्नोति, परन्तु सीमितपरिदृश्यानां, धारणायां अन्धस्थानानां, क्षितिजात् परं धारणायां सीमानां च कारणात् नगरीय-एमपीआइ (टेकओवर-माइलेज) अद्यापि लघुः अस्ति, तथा च अस्ति वस्तुतः उच्चस्तरीयसहायकवाहनचालनम्।

ली केकियाङ्ग इत्यस्य मतं यत् टेस्ला एफएसडी "छायाविधिः" + "अन्ततः अन्तः बृहत् मॉडलः" अस्ति, यत् कार-मेघसहकार्यस्य अनुप्रयोगप्रतिरूपम् अस्ति तथा च पारम्परिकं सायकलबुद्धिः नास्ति यदा FSD निर्णयनिर्माणं चालकस्य निर्णयनिर्माणेन सह असङ्गतं भवति तदा FSD प्रशिक्षणार्थं आँकडा पुनः मेघं प्रति प्रेष्यते, प्रशिक्षणपरिणामाः अनुकूलिताः भवन्ति तथा च वाहनपक्षे OTA परिनियोजिताः भवन्ति, येन चालनस्तरः निरन्तरं समीपं गच्छति मानवीय स्तर।

ली केकियाङ्गस्य दृष्ट्या एकस्यैव कारकम्पन्योः बृहत्माडलस्य प्रशिक्षणदत्तांशस्य निहिताः दोषाः सन्ति । प्रथमं, दत्तांशस्य मात्रा सीमितं भवति तथा च विशालप्रशिक्षणदत्तांशं प्राप्तुं असम्भवं भवति द्वितीयं, दत्तांशप्रकाराः अपूर्णाः सन्ति तथा च प्रशिक्षणदत्तांशस्य पूर्णतायाः गारण्टी न दातुं शक्यते वाहन-मार्ग-मेघ-एकीकृत-प्रणाली वाहनैः स्वायत्त-रिपोर्टिङ्गस्य आँकडा-अधिग्रहण-विधिं एकीकृत्य मार्ग-पार्श्व-संवेदनस्य एकीकृत-सङ्ग्रहं च करोति अस्य व्यापकं कवरेजं, अधिकजटिल-यातायात-परिदृश्यानि, अधिक-पूर्ण-दत्तांश-प्रकाराः च सन्ति, यस्य प्राकृतिकाः लाभाः सन्ति

कृत्रिमबुद्धेः सूचनासञ्चारप्रौद्योगिक्याः नवीनपीढीयाः कारणात् वाहन-उद्योगस्य परिवर्तनं त्वरितम् अभवत्, मम देशः "वाहन-मार्ग-मेघ-एकीकरण" बुद्धिमान् सम्बद्धानां वाहनानां अभिनव-विकास-मार्गस्य प्रस्तावने अग्रणीः अभवत् | नीतयः नियमाः च शीर्षस्तरीयाः परिकल्पनाः, निर्माणं च देशस्य सर्वेषु नगरेषु परीक्षणं प्रदर्शनं च सशक्ततया क्रियते मम देशे।

चित्रस्य स्रोतः : Neusoft Reichi

Neusoft Reach इत्यस्य मतं यत् स्वायत्तवाहनचालन-उद्योगः वर्तमानकाले L2 तः L3 स्तरपर्यन्तं द्रुतगत्या लोकप्रियतां प्राप्नोति मार्केट्-प्रतिस्पर्धा मुख्यतया संवेदकविन्यासस्य चिप् कम्प्यूटिंग्-शक्तिं च परितः परिभ्रमति, तथा च कार्यक्षमतायाः हार्डवेयर-व्ययस्य च अड़चनानां सामना भवति अस्मिन् सन्दर्भे कारकम्पनयः मेघबृहत्माडलानाम्, एज कम्प्यूटिङ्ग् इत्यस्य संचारमूलस्य च संयोजनेन भविष्ये वाहनानां बुद्धिमान् उन्नयनस्य साकारीकरणाय अभिनवविकासमार्गः अभवन्, तथैव मार्गपार्श्वसंवेदनं, वास्तविकसमयगतिशीलदत्तांशविश्लेषणं च भविष्ये स्मार्टकारानाम् निरन्तरविकासस्य सामनां कुर्वन्, Neusoft Reach इत्यस्य कार-मेघस्य एकीकृतः पूर्ण-ढेर-उत्पादः कार-कम्पनीभ्यः कार-अन्त-उत्पाद-तकनीकी-क्षमतानां निर्माणस्य माध्यमेन तथा च क्लाउड्-मञ्च-क्षमतानां परिनियोजनस्य माध्यमेन बुद्धिमान्, कुशलतया, निरन्तरं च नवीनतां कर्तुं सशक्तं करोति, तथा च एकस्मिन् समये बुद्धिमान् संजालसमाधानं प्रदाति सम्बद्धकारानाम् बृहत्-परिमाणस्य अनुप्रयोगाय अग्रे-दृष्टि-तकनीकी-समर्थनं प्रदाति।

“चेलु मेघ्” व्यावसायिकीकरणं कथं प्राप्नोति ?

"बुद्धिमान् सम्बद्धकाराः उच्चप्रौद्योगिकीयुक्तं उत्पादं भवति, उच्चप्रौद्योगिकीयुक्तं औद्योगीकरणं च तान्त्रिकबन्दपाशः व्यावसायिकबन्दपाशः च इति द्वे शर्तौ पूर्तयेत्। यदि तकनीकीबन्दपाशः अस्ति तर्हि वाणिज्यिकबन्दपाशः न भवितुम् अर्हति, परन्तु क technical closed loop, व्यावसायिकं closed loop न भविष्यति।" ली केकियाङ्ग व्याख्यायते।

ली केकियाङ्गस्य दृष्ट्या सम्बद्धं बुद्धिमान् वाहनचालनं अद्यापि वाणिज्यिकं बन्दं पाशं न निर्मितवान् प्रथमं, वर्तमानं वाहन-मार्ग-मेघ-एकीकरणस्य अनुसन्धानं विकासं च प्रदर्शनं च अद्यापि स्वतन्त्रतया आधारितम् अस्ति द्विचक्रिकबुद्धिविषये, तथा च कारकम्पनीदत्तांशः अद्यापि न विकसितः द्वितीयः, वर्तमानस्य अधिकांशस्य वाहन-मार्ग-मेघ-एकीकृत-प्रणाल्याः अद्यापि चिमनी-प्रकारस्य वास्तुकला अस्ति तथा च श्रेणीबद्ध-वियुग्मनं पार-डोमेन-साझेदारी च न साक्षात्कृतम् सः आशास्ति यत् प्रदर्शनानुप्रयोगाः उभयसमस्यायाः समाधानं कर्तुं शक्नुवन्ति।

वाहन-मार्ग-मेघ-एकीकृत-स्वायत्त-वाहन-कम्पनीरूपेण मोमोगु ऑटोलिङ्क्-संस्थायाः विगतवर्षद्वये देशस्य एकदर्जनाधिकप्रान्तेषु नगरेषु च बुद्धिमान् संजाल-सम्बद्धाः वाहन-मार्ग-मेघ-एकीकरण-परियोजनाः सन्ति मशरूम ऑटोलिङ्क् इत्यस्य सीटीओ गुओ ज़िंग्रोङ्ग् इत्यनेन चाइना न्यूज वीकली इत्यस्मै उक्तं यत् चेलुयुन् इत्यस्य कार्यान्वयनकाले ये समस्याः सम्मुखीकृताः तेषां बहवः कारणानि सन्ति।

चित्रस्रोतः : चीनविद्युत्वाहनसमितिः १००

प्रथमं अस्मिन् विषये सर्वेषां स्थितिः निर्णयश्च किं वयं मार्गपार्श्वे स्थितं आधारभूतसंरचनं बुद्धिमान् जालस्य सेवां च सार्वजनिकमूलसंरचनारूपेण मन्यामहे, अथवा तत् परिसमाप्तुं शक्यते इति सम्पत्तिरूपेण निर्मामः वा?

तदतिरिक्तं, किं प्रदर्शनपरियोजनारूपेण बुद्धिमान् संजालसंयोजनम् इत्यादीनां वाहन-मार्ग-एकीकरण-परियोजनानां अन्वेषणं करणीयम्, अथवा बृहत्-परिमाणस्य अनुप्रयोगस्य रूपेण व्यवहारः करणीयः वा।

"प्रारम्भिकपदे बहु लघुनिर्माणं कृतम्, यथा दशकिलोमीटर् पञ्चकिलोमीटर् वा मार्गस्य निर्माणं, दशवर्गकिलोमीटर् वा विंशतिवर्गकिलोमीटर् वा क्षेत्रस्य सीमानिर्धारणम्। यद्यपि लघुनिर्माणं अनुकूलम् अस्ति controlling input costs, from now on पश्यन्तु, लघु-स्तरीय-प्रदर्शनानि कार-कम्पनीनां उपयोक्तृणां च आवश्यकतां पूरयितुं न शक्नुवन्ति, तथैव उद्योगस्य भविष्यस्य विकास-आवश्यकतानां पूर्तिं कर्तुं न शक्नुवन्ति, "गुओ Xingrong अवदत्, "कार-कम्पनीनां सामान्या आवश्यकता अस्ति यत् एनओए इत्यादीनां कारानाम् चालनं राष्ट्रव्यापिरूपेण कर्तुं शक्यते ।

"उद्योगविकासाय अपि तथैव। अस्य उद्योगस्य द्रुतविकासाय स्केलस्य प्रभावः आवश्यकः भवितुमर्हति। स्केलस्य अनन्तरं एकतः व्ययः द्रुतगत्या न्यूनीकर्तुं शक्यते, अपरतः सम्पूर्णः उद्योगः चालितः भविष्यति। गुओ ज़िंग्रोङ्गः अवदत्।

तृतीयम्, चीनदेशः पूर्वं पारम्परिकमूलसंरचनानां निर्माणे तुल्यकालिकरूपेण उत्तमः अस्ति, यथा मार्गाणां, सेतुनां, अचलसम्पत्त्याः च विकासः, निर्माणं च अस्य आधारेण नूतनानां व्यापारिक-अथवा तकनीकी-प्रतिमानानाम् उपरि आरोपणं कृतम् अस्ति, येषु नूतनानां प्रौद्योगिकी-सञ्चालकानां आवश्यकता भवति संचालनं कर्तुं केचन जनाः इदानीं तान् “नवगुणवत्तायुक्ताः संचालकाः” इति वदन्ति । एकतः "नवगुणवत्तायुक्तानां संचालकानाम्" सम्पूर्णे नगरे मार्गपार्श्वे परिवहनसुविधानां चयनस्य, विन्यासस्य च योजना, मेघमञ्चानां निर्माणं, मार्गस्य मेघदत्तांशस्य च माध्यमेन स्वायत्तवाहनचालनस्य बुद्धिमान् सम्बद्धानां च वाहनानां सशक्तिकरणस्य आवश्यकता वर्तते स्थानीयतया विविधाः स्वयमेव चालिताः काराः, अतः अनेकेषां उच्चप्रौद्योगिकीयुक्तानां कम्पनीनां सहभागिता आवश्यकी भवति । तदतिरिक्तं, एकस्य संचालकस्य आवश्यकता अस्ति यस्य मार्गपार्श्वे अनुभवः, मेघानुभवः, कारस्य अनुभवः च भवति यत् सः कारस्य, मार्गस्य, मेघस्य च त्रयाणां टर्मिनलानां दत्तांशं यथार्थतया एकीकृतं करोति “सञ्चालनं विना निर्माणेन अन्तिमप्रभावः न भविष्यति।”

"वाहनस्य, मार्गस्य, मेघस्य च एकीकृतविकासः प्रौद्योगिक्याः उद्योगस्य च विकासप्रवृत्त्या सह सङ्गतः अस्ति, अस्माभिः रणनीतिकं ध्यानं निर्वाहयितुम्, प्रौद्योगिक्याः कार्यान्वयनस्य प्रचारं च निरन्तरं कर्तव्यम् इति ली केकियाङ्गः अवदत् यत् अस्माभिः समस्याः वस्तुनिष्ठरूपेण, पूर्णतया अवलोकितव्याः वर्तमानसमस्याः अवगच्छन्ति येषां समाधानं करणीयम्, तथा च उत्पद्यमानानां समस्यानां समाधानं कुर्वन्तु, उच्चगुणवत्तायुक्तसमाधानं निर्मातुं योजनाः व्यवस्थितरूपेण प्रवर्तन्ते। "अस्माभिः विकासमार्गे सहमतिः निर्मातव्या, विकासस्य खिडकीकालस्य ग्रहणं कर्तव्यम्, पुनरावर्तनीयनिवेशः निरन्तरं कर्तव्यः, नूतनराष्ट्रीयव्यवस्थायाः लाभाय पूर्णं क्रीडां दातव्यं, समग्रसमन्वयद्वारा निवेशं अधिकं वर्धयितव्यं, समस्यानां समाधानं कर्तव्यं, बृहत्परिमाणस्य औद्योगीकरणस्य लक्ष्याणि च प्राप्तव्यानि यथाशीघ्रं।" ली केकियाङ्गः अवदत्।

लेखकः लियू शानशान

प्रतिवेदन/प्रतिक्रिया