समाचारं

याङ्गत्से-नद्याः डेल्टा-देशः न्यून-उच्चतां कथं "प्राप्नोति" ?

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"संयुक्त" संचालनम्

    नगरविकाससंशोधकः दान झोङ्गकुई

याङ्गत्से-नद्याः डेल्टा-प्रदेशस्य "अल्प-उच्चता" व्यस्तता अस्ति ।

१० अगस्तदिनाङ्के शङ्घाई-नागरिकविमानन-लोङ्गहुआ-विमानस्थानकात् बी-७०एपी-हेलिकॉप्टरः उड्डीय शेङ्गसी-पुष्प-पक्षि-द्वीपं, झोउशान्, झेजियांग-नगरं प्रति उड्डीयत, १६ अगस्तदिनाङ्के फेक्सियान् (नान्टोङ्ग्)-वायु-एक्सप्रेस्-सेवा-अड्डाणात् हेलिकॉप्टरः उड्डीय गतः झेजियांग-प्रान्तस्य झोउशान्-नगरस्य शेङ्गसी-पुष्प-पक्षि-द्वीपः १८ अगस्त-दिनाङ्के अवतरत्, कुन्शान-नगरस्य टर्मिनल्-नगरात् द्वौ यात्रिकौ वहन् हेलिकॉप्टरः उड्डीय शङ्घाई-पुडोङ्ग-झिन्ग्ये-उड्डयन-अड्डे अवतरत् ।

कुन्शान्-शङ्घाई-पुडोङ्ग्-नगरे ३० निमेषाः, सुझोउ-नान्टोङ्ग्-नगरे २५ निमेषाः, सुझोउ-वुक्सी-नगरे १२ निमेषाः च भवन्ति । यथा यथा न्यून-उच्चता-वायुमार्गाः सघनतराः सघनतराः च भवन्ति तथा तथा शङ्घाई, जियाङ्गसु, झेजियांग्, अनहुइ च चत्वारः प्रान्ताः अधिकतया एकीकृताः अभवन्, येन अन्तर-प्रान्तीय-निम्न-उच्चता-आर्थिक-परिदृश्यानां मार्गः प्रशस्तः अभवत्

 

अद्यतनकाले नगरविकासस्य सिद्धान्तः बहुषु नगरेषु प्रविष्टः अस्ति ये न्यून-उच्चतायाः अर्थव्यवस्थायाः प्रचारं कुर्वन्ति अर्थव्यवस्था - दृश्य कर्षण।

उपभोगपरिदृश्यानां अन्वेषणं उपभोग-अभ्यासानां संवर्धनं च एतत् कुञ्जी अस्ति यत् विभिन्नेषु क्षेत्रेषु न्यून-उच्चता-अर्थव्यवस्थाः वाणिज्यिक-बन्द-पाशं भङ्गयितुं शक्नुवन्ति वा इति। १६ अगस्तदिनाङ्के शङ्घाईनगरसर्वकारस्य आधिकारिकजालस्थले "शङ्घाईनगरे न्यून-उच्चतायाः आर्थिक-उद्योगानाम् उच्चगुणवत्ता-विकासाय कार्ययोजना (२०२४-२०२७)" (अतः परं "शंघाई" इति उच्यते कार्यवाही"), याङ्गत्से नदी डेल्टायां देशस्य प्रथमं नगरस्य संयुक्तरूपेण निर्माणस्य प्रस्तावः कृतः। वयं न्यून-उच्चतायाः अन्तर-प्रान्तीय-नौकायान-नगरानां नामकरणं करिष्यामः, राष्ट्रिय-अग्रणी-निम्न-उच्चतायाः आर्थिक-औद्योगिक-व्यापक-प्रदर्शन-क्षेत्रस्य निर्माणं करिष्यामः, तथा च निर्माणे त्वरिततां करिष्यामः अन्तर्राष्ट्रीयप्रभावयुक्तस्य "आकाशे नगरस्य" ।

पूर्वं गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य तुलने याङ्गत्से-नद्याः डेल्टा-इत्यस्य न्यून-उच्चतायाः आर्थिक-क्षेत्रे दृष्टिकोणः किञ्चित् "बल्क" इति प्रतीयते स्म, उद्योग-परिमाणे, दृश्य-परिमाणे च एकः निश्चितः अन्तरः आसीत् परन्तु "नागरिकविमाननस्य प्रथमक्रमाङ्कस्य नगरं शङ्घाई-नगरेण याङ्गत्से-नद्याः डेल्टा-नगरस्य परितः नगराणि "आकाशे नगरं" निर्मातुं आह्वानं कृतम्, यत् न्यून- ऊर्ध्वता क्षेत्रम् ।

एतेन च याङ्गत्से-नद्याः डेल्टा-नगरस्य नगरेषु किं भविष्यति ?

1

प्रवृत्तिः - न्यूनमूल्यं जब्धतु

निम्न-उच्च-आर्थिक-उच्चभूमिं ग्रहीतुं प्रदेशानां मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् ।

अक्टोबर् २०२३ तमे वर्षे "हरितविमाननिर्माणविकासरूपरेखा (२०२३-२०३५)" इत्यनेन पर्ल् रिवर डेल्टा, याङ्गत्से नदी डेल्टा, बोहाई रिम्, चेङ्गडु तथा चोङ्गकिंग् इत्यादिषु लाभप्रदक्षेत्रेषु "अल्प-उच्चतायां आर्थिक-प्रदर्शनक्षेत्राणि" स्थापयितुं प्रोत्साहितम्, तथा चत्वारि प्रमुखाणि क्षेत्रीयकोरनगराणि अपि न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे मुख्यशक्तिः भूत्वा "आकाशे नगरम्" परितः स्पर्धा तीव्रा अभवत्

उद्यमसमुच्चयस्य चतुर्णां प्रमुखानां आयामानां, पूंजीगतक्रियाकलापस्य आरम्भं कृत्वा, शहरीविकाससिद्धान्तेन तथा अग्निपत्थरनिर्माणेन विमोचितस्य "शहरी-निम्न-उच्चता-आर्थिक-"लिङ्क-शक्ति" सूचकाङ्क-प्रतिवेदनस्य (२०२४)" (अतः परं "रिपोर्ट्" इति उच्यते) अनुसारम् , innovation agglomeration, and environmental friendliness, देशे सर्वत्र २७१ नगरानां मूल्याङ्कनार्थं न्यून-उच्चतायाः आर्थिक-"लिङ्क-शक्तिः" सूचकाङ्क-प्रतिरूपस्य निर्माणं कृतम्, येषु न्यून-उच्चता-आर्थिक-उद्योगाः सम्मिलिताः आसन्

नगरीयनिम्न-उच्चता-आर्थिक-"लिङ्क्-शक्ति"-सूचकाङ्के ३० नगरेषु याङ्गत्से-नद्याः डेल्टा-देशस्य ११ नगराणि (शाङ्घाई, नानजिङ्ग्, हाङ्गझौ, सुझोउ, वुक्सी, हेफेइ, चाङ्गझौ, वुहु, जूझौ, नान्टोङ्ग्, जियाक्सिङ्ग् च) सन्ति

परन्तु एशेलोनस्य दृष्ट्या बीजिंग-शेन्झेन्-देशः "अग्रणीहंसस्य" भूमिकां निर्वहन्ति, यत्र "लिङ्क् पावर"-सूचकाङ्कः क्रमशः ८३.४९, ७७.२८ च यावत् भवति, यदा तु शङ्घाई-देशः गुआङ्गझौ, क्षियान्, नानजिङ्ग्, चेङ्गडु च सह द्वितीयस्तरस्य अस्ति

"निम्नस्तरीय-आर्थिक-औद्योगिक-विकासस्य दृष्ट्या बीजिंग-नगरे वैज्ञानिक-संशोधन-उच्चभूमिः नीति-समर्थनं च अस्ति । गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-देशयोः लाभाः अधिक-विपण्य-उन्मुखेषु भागेषु प्रतिबिम्बिताः सन्ति, तथा च याङ्गत्ज़ी-नद्याः डेल्टा-देशः middle." Firestone Creation इत्यस्य CEO Yang Hongfei इत्यनेन पूर्वं Chengshu इत्यस्य विश्लेषणं कृतम्, Chang Triangle इत्यनेन च अद्यापि वास्तवतः स्वस्य शक्तिः न प्रयुक्ता, "अद्यापि औद्योगिकपरिमाणं न प्राप्तम्, अपि च अनेकेषु परिदृश्येषु विशेषतया बृहत्परिमाणं न प्राप्तम् " " .

गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य तुलने याङ्गत्से-नद्याः डेल्टा-नगरस्य नगराणि खलु किञ्चित् "बल्क" सन्ति । अस्मिन् वर्षे मेमासे गुआङ्गडोङ्ग-प्रान्ते "निम्न-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं गुआङ्गडोङ्ग-प्रान्तस्य कार्ययोजना (२०२४-२०२६)" जारीकृता, यत्र प्रस्तावः कृतः यत् २०२६ तमे वर्षे न्यून-उच्चता-अर्थव्यवस्थायाः परिमाणं ३०० अरब-युआन्-अधिकं भविष्यति , मूलतः गुआंगझौ, शेन्झेन्, ज़ुहाई इत्येतयोः त्रयः मूलक्षेत्राणि निर्माय सम्बद्धतायाः, बहुबिन्दुसमर्थनस्य, पूर्णविकासस्य च सह निम्नस्तरीयः आर्थिकः औद्योगिकः च प्रतिरूपः ।

शङ्घाईतः पूर्वं केवलं याङ्गत्से नदी डेल्टायां अनहुई इत्यनेन "अन्हुई प्रान्ते न्यून-उच्चतायाः अर्थव्यवस्थायाः संवर्धनस्य विकासस्य च त्वरिततायै कार्यान्वयनयोजना (२०२४-२०२७) तथा च अनेकाः उपायाः" प्रकाशिताः, यया प्रस्तावः कृतः यत् न्यून-उच्चतायाः अर्थव्यवस्थायाः परिमाणम् २०२५ तमे वर्षे ६० अरब युआन्-पर्यन्तं गन्तुं प्रयत्नः करणीयः, २०२७ तमे वर्षे च न्यून-उच्चतायाः अर्थव्यवस्थायाः निर्माणं कर्तव्यम् ।हेफेई, वुहु च न्यून-उच्चतायुक्तौ आर्थिक-कोरनगरौ स्तः । झेजियांग-जिआङ्गसु-इत्येतयोः प्रमुखयोः प्रान्तयोः अद्यापि न्यून-उच्चतायाः अर्थव्यवस्थायाः कृते विशेष-त्रिवर्षीय-कार्ययोजना न जारीकृता, तस्य स्थाने ते नानजिङ्ग्, सूझोउ, हाङ्गझौ, जियाक्सिङ्ग् इत्यादीनां नगरयोजनारूपेण प्रकटिताः सन्ति

नानजिंग् २०२६ तमवर्षपर्यन्तं न्यून-उच्चतायाः आर्थिकविकासे देशे प्रथमस्थानं प्राप्तुं प्रयतते, नगरस्य न्यून-उच्चतायाः आर्थिक-उद्योगस्य परिमाणं च ५० अरब युआन्-अधिकं भवति उद्योगशृङ्खलाया: गृहेण सह सम्बद्धान् ५०० उद्यमानाम् एकत्रीकरणाय प्रयतमानोऽपि औद्योगिकपरिमाणं ६० अरब युआन् यावत् भवति, हाङ्गझौ २०२७ तमे वर्षे देशस्य प्रमुखं न्यून-उच्चतायुक्तं आर्थिकनगरं भवितुं प्रस्तावति, औद्योगिकपरिमाणं ६० अरब युआन् अधिकं भवति।

"निम्न-उच्चतायां अर्थव्यवस्थायाः 'संयुक्तरूपेण' विकासाय शांघाई-देशस्य उपक्रमः चीनस्य (चेङ्गडु) निम्न-उच्चता-आर्थिक-अनुसन्धान-संस्थायाः अध्यक्षः, "निम्न-उच्चता-अर्थव्यवस्था - नवीन-गुणात्मक-क्रांति-परिदृश्यं च" इत्यस्य लेखकः झू केली-इत्यस्य महत्त्वपूर्णः मोड़ः अस्ति परिवर्तन" इत्यस्य मतं यत् पूर्वं जियांगसु, झेजियांग इत्यादिषु स्थानेषु क्षेत्रे मूलनगराणि मुख्यतया स्वकीयानां परिस्थितीनां आवश्यकतानां च आधारेण योजनां निर्मान्ति। लक्ष्येषु मार्गेषु च भेदाः सन्ति, ये तुल्यकालिकरूपेण "असङ्गठिताः" इति दृश्यन्ते तथापि, शङ्घाईस्य "संयुक्त" कार्याणि प्रशासनिकविभागस्य बाधां भङ्गयितुं साहाय्यं करिष्यन्ति तथा च संयुक्तरूपेण अन्वेषणं करिष्यन्ति न्यून-उच्चतायाः आर्थिकक्षेत्रे सहकार्यस्य एकं नूतनं प्रतिरूपम्।

2

परिदृश्यम् : अन्तर-प्रान्तीय-नौकायानम्

“नागरिकविमाननस्य प्रथमक्रमाङ्कनगरत्वेन” न्यूनोच्चतायाः आर्थिकक्षेत्रे शाङ्घाई-नगरस्य लक्ष्याणि अधिकाधिकं स्पष्टानि अभवन् । "शंघाई एक्शन" प्रस्तावति यत् २०२७ तमे वर्षे शङ्घाई-नगरं न्यून-उच्चतायाः आर्थिक-औद्योगिक-नवाचार-उच्चभूमिः, व्यावसायिक-अनुप्रयोग-उच्चभूमिः, परिचालन-सेवा-उच्चभूमिः च निर्मितः भविष्यति, यत्र मूल-उद्योग-परिमाणः ५० अरब-युआन्-तः अधिकं यावत् भविष्यति

त्रयाणां "उच्चभूमिनां" स्थितिं दृष्ट्वा शङ्घाई-नगरे न्यून-उच्च-आर्थिक-परिदृश्यानां निर्माणं नूतन-उच्चतां प्राप्तवान् । तस्मिन् एव काले शङ्घाई-नगरेण विशेषतया याङ्गत्से-नद्याः डेल्टा-नगरस्य नगरैः सह सहकार्यं कृत्वा देशस्य प्रथमस्य न्यून-उच्चतायाः अन्तर-प्रान्तीय-नौकायान-नगरानां निर्माणस्य, राष्ट्रिय-निम्न-उच्चतायाः आर्थिक-औद्योगिक-व्यापक-प्रदर्शनस्य, अग्रणी-क्षेत्रस्य च निर्माणस्य प्रस्तावः कृतः

झू केली इत्यस्य मतेन शङ्घाई-नगरे प्रथमवारं देशे न्यून-उच्चतायाः अन्तर-प्रान्तीय-नौकायान-नगरानां प्रथम-समूहस्य संयुक्तरूपेण निर्माणस्य प्रस्तावः कृतः, येन चीन-देशस्य आर्थिक-नेतृत्वस्य महत्त्वाकांक्षा दर्शिता राष्ट्रीयदृष्ट्या वर्तमानाः न्यून-उच्चता-आर्थिक-अनुप्रयोग-परिदृश्याः अद्यापि मुख्यतया नगरेषु प्रान्तेषु च सन्ति, ये मुख्यतया वायुक्षेत्र-प्रबन्धनम्, आधारभूत-संरचना-निर्माणम्, प्रौद्योगिकी-परिपक्वता, विपण्य-माङ्गं च इत्यादिभिः कारकैः सीमिताः सन्ति तथापि शङ्घाई-नगरे, याङ्गत्से-नद्याः च डेल्टानगराणि, एषा उपक्रमः एतां सीमां भङ्गयितुं सक्रियः अन्वेषणः अस्ति ।

शाङ्घाई-नगरस्य नेतृत्वे न्यून-उच्च-आर्थिकक्षेत्रे याङ्गत्से-नद्याः डेल्टा-देशस्य “आक्रमणस्य” आरम्भः अपि एषः एव । याङ्गत्से-नद्याः डेल्टा-प्रदेशस्य स्थायीजनसंख्या देशस्य कुलजनसंख्यायाः प्रायः १६.९% भागं भवति, तस्य सकलराष्ट्रीयउत्पादः देशस्य कुलजनसंख्यायाः प्रायः एकचतुर्थांशं भवति शङ्घाई झोङ्गचुआङ्ग औद्योगिक नवीनता अनुसन्धानसंस्थायाः वरिष्ठ उपाध्यक्षस्य डिङ्ग गुओजी इत्यस्य मते याङ्गत्से नदी डेल्टा क्षेत्रे उच्चजनसंख्या आर्थिकक्रियाकलापः च अस्ति, तथा च अन्तरनगरीयरसदस्य, व्यापारस्य पर्यटनस्य च प्रबलमागधा अस्ति, तथा च न्यून-उच्चतायाः अर्थव्यवस्थायाः व्यापक-अनुप्रयोग-संभावनाः सन्ति एतानि क्षेत्राणि ।

राष्ट्रियदृष्ट्या न्यून-उच्चतायाः अन्तर-प्रान्तीय-नौकायानम् अद्यापि प्रमुखा कठिनता अस्ति । निम्न-उच्चता-अर्थव्यवस्थायाः क्षेत्रे गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे गुआङ्गझौ, शेन्झेन्, झुहाई च इति मूलनगराणि प्रान्तस्य अन्तः नगरेषु श्रमविभागस्य, सहकार्यस्य च नमूनानि प्रददति, यदा तु... याङ्गत्से-नद्याः डेल्टा-नगरं पार-प्रान्तीय-सहकार्यस्य अनुभवस्य अन्वेषणार्थं अग्रणीत्वं गृह्णीयात् इति अपेक्षा अस्ति ।

"देशे न्यून-उच्चतायाः अन्तर-प्रान्तीय-नौकायान-नगरानां प्रथम-समूहस्य निर्माणेन न्यून-उच्चतायाः आर्थिक-उद्योग-शृङ्खलायाः एकीकरणं अनुकूलनं च त्वरितं भविष्यति, अधिकानि पूंजी, प्रौद्योगिकी, प्रतिभा च आकर्षयिष्यति, प्रासंगिकं प्रौद्योगिकी-नवीनीकरणं, व्यापार-प्रतिरूपं च प्रवर्धयिष्यति innovation.

तथा च एतत् स्पष्टतया परिपक्वानि न्यून-उच्चता-आर्थिक-उच्च-आवृत्ति-परिदृश्यानि टैप् कर्तुं साहाय्यं करिष्यति। वस्तुतः न्यून-उच्च-विमानानाम् अतिरिक्तं, न्यून-उच्च-परिदृश्येषु, तथैव मूलभूत-अल्प-उच्च-अन्तर्गत-अन्तर्गत-संरचनानां यथा मार्गाः, उड्डयन-अवरोहण-स्थानकानि च, एतानि अपि कुञ्जिकाः सन्ति न्यून-उच्चतायाः अर्थव्यवस्था वाणिज्यिक-बन्द-पाशं भङ्गयितुं समर्था भवति।

एकः अधिकः सामान्यः दृष्टिकोणः अस्ति यत् नगरप्रबन्धनविभागाः, परिवहनं, सांस्कृतिकपर्यटनसमूहाः अन्ये च सर्वकारीयविभागाः तथा च राज्यस्वामित्वयुक्ताः उद्यमाः नगरीयसर्वक्षणं मानचित्रणं च, नगरशासनं, यातायातनिरीक्षणं, सांस्कृतिकपर्यटनम् इत्यादिषु मार्गदर्शनार्थं स्वसंसाधनलाभानां उपरि अवलम्बन्ते and cultivate low-altitude economic scenarios , and attract low-altitude economic industry chain enterprises to gather in the upstream and downstream.

यथा, न्यून-उच्चता + सांस्कृतिकपर्यटनं, न्यून-उच्चता + नगर-शासनं, न्यून-उच्चता + चिकित्सा-सेवा, न्यून-उच्चता + रसद, निम्न-उच्चता + मानवयुक्त परिवहनम् अपि विभिन्नस्थानैः सक्रियरूपेण अन्वेषितानि कार्यान्वयन-परिदृश्यानि सन्ति

याङ्गत्से-नद्याः डेल्टा-देशे न्यून-उच्चतायाः आर्थिक-विकासस्य अपि एतत् केन्द्रम् अस्ति । बहुकालपूर्वं शङ्घाई-नगरस्य मेयरः गोङ्ग-झेङ्ग्-इत्यनेन सर्वेक्षणस्य समये सूचितं यत् न्यून-उच्चता-अर्थव्यवस्था क्रमेण खरब-स्तरीयः औद्योगिक-नील-महासागरः भवति, शङ्घाई-नगरस्य समर्थन-सुविधानां सेवा-क्षमतानां च सुधारं त्वरितुं, अनुप्रयोग-परिदृश्यानां उद्घाटनं शीघ्रं कर्तव्यम् | , व्यावसायिकपायलट्-बृहत्-परिमाणस्य अनुप्रयोगानाम् प्रचारं कुर्वन्ति, तथा च "कम-उच्चता+" नूतन-उपभोग-परिदृश्यस्य संवर्धनं कुर्वन्ति ।

किञ्चित्पर्यन्तं पूर्वं न्यून-उच्चता-आर्थिक-परिदृश्याः मुख्यतया नगरेषु प्रान्तेषु च केन्द्रीकृताः आसन्, येन वस्तुनिष्ठतया न्यून-उच्चता-अर्थव्यवस्थानां वास्तविक-माङ्गं निरुद्धं भवति स्म तथापि याङ्गत्ज़ी-नद्याः डेल्टायाः "सम्बद्धता" अपेक्षिता अस्ति न्यून-उच्चतायाः आर्थिक-परिदृश्यानां पार-प्रान्तीय-अन्वेषणस्य आरम्भः ।

3

स्थितिकरणम् : किं भेदः ?

"शङ्घाई-नगरस्य बृहत्-विमान-उद्योगस्य स्पिलओवर-प्रभावस्य लाभं लभत, नूतनानां न्यून-उच्चतायाः आर्थिक-उद्योगानाम् विन्यासे नवीनतां कुर्वन्तु, एकीकृत-औद्योगिक-शृङ्खलां, प्रतिभा-शृङ्खलां, सेवा-शृङ्खलां च निर्मायन्तु, तथा च राष्ट्रिय-क्षेत्रे 'प्रथम-नगरम्' इति शङ्घाई-नगरस्य लाभप्रद-स्थानं अधिकं सुदृढं कुर्वन्तु नागरिकविमानन उद्योगः।" एतत् "शंघाई" योजनायाः प्रचारस्य महत्त्वपूर्णप्रयोजनेषु अन्यतमम्।

वस्तुतः, स्वस्य सशक्तस्य नागरिकविमानन-उद्योगस्य आधारस्य उपरि अवलम्ब्य, शङ्घाई-नगरे औद्योगिकशृङ्खलायाः अपस्ट्रीम-अधः-प्रवाहयोः ६० तः अधिकाः नवीन-उद्यमाः प्रवर्तन्ते, येषु सम्पूर्णं विमान-अनुसन्धानं विकासं च, उन्नत-शक्तिः, संरचनात्मक-सामग्री, माउण्टेड्-नेविगेशनं, दृश्य-अनुप्रयोगाः च सन्ति "त्रिषु विद्युत्" (बैटरी, मोटर) तथा इलेक्ट्रॉनिकनियन्त्रणप्रणालीषु) सम्पूर्णा आपूर्तिशृङ्खला भवति ।

एतेन शङ्घाई-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायां प्रमुखकम्पनीनां तुल्यकालिकरूपेण अधिका एकाग्रता अपि अभवत्, विशेषतः eVTOL-नवीन-कम्पनीनां, येषां भागः देशस्य कुलस्य प्रायः ५०% भागः अस्ति फेङ्गफेइ एविएशन, शिस् टेक्नोलॉजी, युफेङ्ग फ्यूचर, वोलान्टे, पन्टुओ एविएशन इत्यादीनां प्रमुखाः वीटीओएल-कम्पनयः शङ्घाईनगरे एकत्रिताः अभवन्, तेषां नाम "eVTOL Five Little Dragons" इति अभवत्

चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी

अस्मिन् समये शङ्घाई-नगरेण विशेषतया शङ्घाई-नगरस्य बृहत्-विमान-उद्योगस्य स्पिलओवर-प्रभावस्य लाभः प्रस्तावितः, कोमाक् (चीन-विमानन-विकास-निगमः) च औद्योगिकशृङ्खलायाः उपरितः अधः च चालयितुं महती कल्पना अस्ति एतेन शाङ्घाई-नगरं न्यून-उच्च-आर्थिक-क्षेत्रे स्वस्य नेतृत्वं विकिरण-क्षमतां च अधिकं वर्धयितुं अपि साहाय्यं करिष्यति, तथा च याङ्गत्से-नद्याः डेल्टा-नगरस्य नगराणि न्यून-उच्चतायां "ब्रेकआउट्"-त्वरयितुं प्रेरयिष्यति

गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ीक्षेत्रं सन्दर्भार्थं उदाहरणम् अस्ति । "शेन्झेन् स्वस्य औद्योगिकपारिस्थितिकीलाभानां उपरि अवलम्ब्य 'बन्दपाशस्य' निर्माणे अग्रणीः अभवत्। झुहाई परिदृश्यान् अनुप्रयोगान् च उद्घाटयितुं अधिकप्रयत्नाः कुर्वन् अस्ति, यदा तु ग्वाङ्गझौ औद्योगिकपरिवर्तनं गहनतरस्तरेन कुर्वन् अस्ति तथा च ' pilot'." So says the "Report" न्यून-उच्चता-आर्थिकक्षेत्रे ग्रेटर-बे-क्षेत्रेण विमोचितस्य प्रदर्शन-प्रभावस्य वर्णनं कुरुत।

२०२३ तमे वर्षे शेन्झेन्-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः वार्षिकं उत्पादनमूल्यं ९० अरब-युआन्-अधिकं भविष्यति, वर्षे वर्षे २०% वृद्धिः भविष्यति; -वाहन-ड्रोन्-उड्डयनं सम्पन्नम् अस्ति, उड्डयन-परिमाणस्य दृष्ट्या देशे प्रथमस्थानं प्राप्तवान् २०,००० तः अधिकाः उड्डयनपरिमाणे देशस्य अग्रणीः अभवन् ।

याङ्ग होङ्गफेई इत्यस्य दृष्ट्या न्यून-उच्चतायाः आर्थिक-उद्योगानाम् परिमाणस्य दृष्ट्या शाङ्घाई-सहितस्य याङ्गत्से-नद्याः डेल्टा-नगरे अद्यापि महती सफलता न प्राप्ता, अतः वास्तविक-प्रयत्नस्य आवश्यकता वर्तते परन्तु याङ्गत्से-नद्याः डेल्टा औद्योगिकस्तरस्य सर्वदा तुल्यकालिकरूपेण उन्नतः अस्ति, विशेषतः यतोहि कम्पनीषु विशेषतया गन्धस्य तीव्रता वर्तते "विनिर्माणसहितः अस्य वैज्ञानिकसंशोधनभागः अद्यापि पर्याप्तसमृद्धः अस्ति

विभिन्नचिह्नानां आधारेण न्याय्यं चेत्, न्यून-उच्चतायां अर्थव्यवस्थायां श्रमविभागस्य समन्वयं कर्तुं तथा च संयुक्तरूपेण "आकाशे नगरम्" विस्तारयितुं याङ्गत्से-नद्याः डेल्टा-नगरस्य नगरान् चालयितुं शङ्घाई-नगरं सर्वथा सशक्तं कोरं भवितुमर्हति "शंघाई योजना" षट्-पक्षेषु केन्द्रीकृतानि २३ विशिष्टानि कार्याणि प्रस्तावयति: अग्रणी-उद्यमानां संवर्धनं, प्रमुख-समर्थन-आपूर्तिः, मृदु-कठिन-सुविधानां निर्माणं, अन्तरिक्ष-वाहकानां निर्माणं, प्रबन्धन-सेवानां सुधारः, व्यावसायिक-परिदृश्यानां प्रचारः च, येषां सर्वेषां कृते... न्यून-उच्चतायाः अर्थव्यवस्थायाः परिमाणं प्रभावं च सुदृढं कुर्वन्तु .

यथा, २०२७ तमवर्षपर्यन्तं वयं अनुसन्धानविकासे १० तः अधिकानां प्रमुखकम्पनीनां विकासाय तथा विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानानाम्, औद्योगिक-ड्रोन्-नवीन-ऊर्जा-सामान्य-विमानन-विमानानाम् निर्माणे च समर्थनं करिष्यामः, तथा च न्यून- ऊर्ध्वतासञ्चालनसेवाः इत्यादयः, येन न्यून-उच्चता-सञ्चालनेषु अस्माकं भूमिकां अधिका सुदृढा भविष्यति, यथा निर्माण-सञ्चालन-सेवासु मूलशृङ्खलासु।

झू केली इत्यस्य मतं यत् गुआङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ च स्वस्य अद्वितीयस्थानलाभानां, अग्रणीत्वस्य, पायलट्-प्रयोगस्य च नीति-लाभांशस्य कारणेन न्यून-उच्चतायां आर्थिकक्षेत्रे महतीं प्रगतिम् अकरोत् तथापि याङ्गत्से-नद्याः डेल्टा-देशः तस्य मार्गं ग्रहीतुं सम्भावनायाः विना नास्ति from behind.

"यद्यपि याङ्गत्से-नद्याः डेल्टा न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे आव्हानानां सामनां करोति तथापि तस्य अद्वितीयलाभाः क्षमता च उपेक्षितुं न शक्यन्ते। एतत् भविष्येन सह सम्बद्धं युद्धम् अस्ति, याङ्गत्से-नद्याः डेल्टा च गन्तुं सज्जा अस्ति।