समाचारं

चेन् फेङ्ग इत्यादयः विनिमयद्वारा सार्वजनिकरूपेण निन्दिताः दण्डिताः च आसन्।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमे वर्षे दिवालियापनस्य पुनर्गठनस्य च समाप्तेः अनन्तरं एच्एनए-समूहस्य नाम क्रमेण क्षीणं जातम्, परन्तु शङ्घाई-स्टॉक-एक्सचेंज-द्वारा निर्गतस्य अनुशासनात्मक-निर्णयस्य कारणेन एतत् पुनः जनदृष्ट्या पुनः आगतं

शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः अद्यैव एच्एनए-समूहस्य कतिपयेभ्यः पूर्व-प्रमुखेभ्यः अनुशासनात्मकनिर्णयः जारीकृतः, यत्र चेन्-फेङ्ग-सहितस्य अनेककार्यकारीणां प्रासंगिक-उल्लङ्घनानां प्रकटीकरणं कृतम्, सार्वजनिकरूपेण च तेषां निन्दां कृत्वा दण्डः दत्तः

वर्षत्रयपूर्वं एच्एनए-समूहस्य दिवालियापनं पुनर्गठनं च सम्पन्नम्, यस्य कदाचित् खरब-सम्पत्तयः आसीत्, अधुना चतुर्षु विभक्तः अस्ति, समूहेन अवशिष्टानां कोटि-कोटि-ऋणानां परिशोधनम् अद्यापि प्रचलति

दशकशः कोटिनिधिषु अवैधकब्जा तथा तत्सम्बद्धप्रतिश्रुतिः

निर्णयपत्रे उक्तं यत् २०१८ तः २०२० पर्यन्तं एच्.एन.एएच एन ए होल्डिंग्स, एच् एन ए फाउण्डेशन, हैयुए ऊर्जा,आपूर्ति एवं विपणन संग्रहसः एच्एनए इन्वेस्टमेण्ट्, शौगाङ्ग् हेलिकॉप्टर्, एच्एनए कोल्ड् चेन्, यिहाङ्ग टेक्नोलॉजी, हैनन् ज़िन्शेङ्ग् इत्यादीनां ९ कम्पनीनां नियन्त्रणभागधारकः अस्ति ।

उपर्युक्तत्रयवर्षेषु एच्एनए समूहेन नवकम्पनीनां आयोजनं कृत्वा निर्देशः दत्तः यत् ते आवश्यकतानुसारं गैर-सञ्चालनसम्बद्धव्यवहारं प्रकटयितुं असफलाः भवेयुः उपर्युक्तकम्पनीनां सम्बन्धितपक्षैः कब्जितस्य धनस्य अधिकतमं शेषं ५५.०१२ अरब युआन् यावत् अभवत्

उपर्युक्ताः सम्बन्धितपक्षव्यवहाराः एच्एनए समूहस्य अनुरोधेन व्यवस्थायाः च कारणेन अभवन् तेषु कोऽपि व्यावसायिकः पदार्थः नास्ति तथा च धनस्य कब्जां भवति।

तदतिरिक्तं एचएनए समूहेन एच्एनए होल्डिङ्ग्स्, एच्एनए फाउण्डेशन, सप्लाई एण्ड् मार्केटिंग् ग्रुप्, एच्एनए इन्वेस्टमेण्ट्, शौगाङ्ग हेली शेङ्ग, यिहाङ्ग टेक्नोलॉजी इत्यादीनां षट् कम्पनीनां आयोजनं कृत्वा प्रेरणा कृता यत् ते आवश्यकतानुसारं सम्बन्धितपक्षस्य गारण्टीं प्रकटयितुं असफलाः भवेयुः कम्पनीषु विगतत्रिषु वर्षेषु सम्बन्धितपक्षप्रतिश्रुतिषु सर्वाधिकं शेषः आसीत् यत् ६४.९९ अरब युआन् यावत् अभवत् ।

उपर्युक्तानां अवैधकार्याणां विषये दण्डनिर्णये उक्तं यत् चेन् फेङ्गः, यः तस्मिन् समये कानूनीप्रतिनिधिः, संचालकमण्डलस्य अध्यक्षः, एच्एनए ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः च आसीत्, सः प्रत्यक्षतया प्रभारी व्यक्तिः आसीत् , तथा एडम् टैन्, यः तस्मिन् समये एच् एन ए समूहस्य उपाध्यक्षः मुख्यकार्यकारी च आसीत् (तान क्षियाङ्गडोङ्ग) प्रासंगिक अवैधक्रियाकलापानाम् विषये अवगतः आसीत् तथा च कार्यकारीस्तरस्य प्रभारी मुख्यः व्यक्तिः आसीत्। अतः निर्धारितं यत् चेन् फेङ्गः आजीवनं प्रतिभूतिनिर्गमकस्य निदेशकरूपेण, पर्यवेक्षकरूपेण, वरिष्ठप्रबन्धकरूपेण च सेवां कर्तुं अयोग्यः अस्ति, ADAMTAN (Tan Xiangdong) च सार्वजनिकरूपेण निदेशकरूपेण, पर्यवेक्षकरूपेण, वरिष्ठरूपेण वा सेवां कर्तुं अयोग्यः इति निर्धारितः एकस्य प्रतिभूतिनिर्गमकस्य प्रबन्धकः १० वर्षाणि यावत्, तौ च सार्वजनिकरूपेण निन्दितः ।

अन्ये एचएनए समूहस्य कार्यकारी DANIEL CHEN (Chen Xiaofeng), Zhang Ling, Bao Qifa, He Jiafu, Du Liang च प्रासंगिकाः अवैधक्रियाकलापानाम् विषये अवगताः आसन्, तेषां भागं च गृहीतवन्तः, तेषां सार्वजनिकरूपेण निन्दा अपि कृता

गतवर्षस्य अन्ते चीन-प्रतिभूति-नियामक-आयोगेन एच्एनए-समूहस्य तथा सम्बद्धानां उत्तरदायी-कर्मचारिणां कृते प्रशासनिक-दण्डनिर्णयः अपि जारीकृतः, यत्र एच्एनए-समूहस्य अवैध-सूचना-प्रकटीकरणस्य उल्लङ्घनस्य न्यायः कृतः, यत्र चेन्-फेङ्ग्-सहिताः सप्त पूर्व-वरिष्ठ-कार्यकारीणां निलम्बनं कृतम् कुलम् १८.७५ मिलियन युआन् दण्डः स्थापितः, एच् एन ए समूहे अपि ७ मिलियन युआन् दण्डः अपि कृतः ।

खरब ऋण चुकौती प्रगति

२०२१ तमस्य वर्षस्य सितम्बरमासस्य आरम्भे एव चेन् फेङ्ग्, तान् क्षियाङ्गडोङ्ग च अवैधअपराधस्य शङ्कायाः ​​कानूनानुसारं अनिवार्यपरिहारस्य अधीनौ आस्ताम् । २०२२ तमस्य वर्षस्य मार्चमासे बाओ किफा अपि पुलिसैः अपहृतः । चीन बिजनेस न्यूज इत्यस्य संवाददातुः अनुसारं त्रयाणां प्रकरणानाम् परीक्षणस्य परिणामः न घोषितः, एच्एनए समूहः दिवालियापनपुनर्गठनं सम्पन्नं कृत्वा चतुर्धा विभक्तः।

तेषु एच् एन ए होल्डिङ्ग्स् (६००२२१.एसएच) इत्यस्य वर्चस्वं विद्यमानं विमाननक्षेत्रं लिओनिङ्ग फाङ्गडा समूहेन नियन्त्रितम् अस्ति, एच्एनए समूह (६००५१५.एसएच) इत्यस्य वर्चस्वयुक्तं विमानस्थानकक्षेत्रं च हैनान् राज्यस्वामित्वस्य हाइफा होल्डिङ्ग्स् इत्यस्य स्वामित्वं कृतम् अस्ति एच् एन ए फाउण्डेशन इत्यस्य नाम अपि परिवर्तितम् अस्तिहैनान विमानस्थानकएचएनए समूहस्य अवशिष्टानि ३२१ कम्पनीसम्पत्तयः न्यासयोजनायां समाविष्टानि आसन् तथा च हैनान् एच्एनए नम्बर २ सूचनाप्रबन्धनसेवाकम्पनी लिमिटेड् (अतः "हैनान् सूचनाप्रबन्धनम्" इति उच्यते) इत्यस्मिन् इन्जेक्शनं कृतवन्तः

एचएनए सूचनाप्रबन्धन एचएनए समूहस्य खरब-डॉलर-ऋणस्य अपि महत्त्वपूर्णा पुनर्भुक्ति-संस्था अस्ति, यत् दिवालिया अभवत्, पुनर्गठितं च अस्ति, तस्य मूल-एचएनए-समूहस्य बहुविध-सम्पत्त्याः स्वामित्वं वर्तते, यत्रबोहाई लीजिंग, Bohai Trust, Bohai Life, Huaan Property & Casualty Insurance, Supply and Marketing Daji, Jinhai Intelligent Manufacturing, HNA Hotels, CWT and other domestic and oversees listed companies and entity operating enterprises, लगभग 100, प्रबन्धनाधीन सम्पत्तिः 200 अरब युआनतः अधिका अस्ति।

लेनदाराः न्यासस्य आयं तेषां धारितानां न्यासस्य भागानां अनुसारं साझां कुर्वन्ति अन्येषु शब्देषु, भविष्ये एचएनए सूचनाप्रबन्धनात् ऋणदातारः कियत् प्राप्तुं शक्नुवन्ति इति मुख्यतया एच्एनए सूचनाप्रबन्धनस्य सम्पत्तिनिस्तारणस्य, रणनीतिकनिवेशकानां अन्वेषणस्य, परिचालन-आयस्य च विशिष्टस्थितौ निर्भरं भवति तस्य सम्पत्तिभ्यः ।

तत्कालीनः हैनान् प्रान्तीय एचएनए समूहस्य संयुक्तकार्यसमूहस्य नेता तथा समूहपक्षसमितेः सचिवः गु गैङ्गः एकदा प्रकटितवान् यत् न्यासयोजनायां समाविष्टासु उपर्युक्तासु सम्पत्तिषु ३० अधिकानि होटलानि, ५ ए-शेयरसूचीकृतकम्पनयः, ७ वित्तीयाः च सन्ति अनुज्ञापत्रं प्राप्ताः संस्थाः अन्ये च उच्चगुणवत्तायुक्ताः इक्विटीः सम्पत्तिः च। सफलपुनर्गठनस्य अनन्तरं वयं ३२१ कम्पनीनां सम्पत्तिमूल्यानि सामान्यस्तरं प्रति आनयितुं वर्षद्वयस्य विकासस्य अनन्तरं विकासं प्रशंसाञ्च प्राप्तुं प्रयत्नशीलाः स्मः।

अधुना वर्षद्वयं गतं, एच्एनए इन्फॉर्मेशन मैनेजमेण्ट् इत्यनेन स्वस्य सम्पत्तिनां परिचालनस्य स्थितिः न प्रकटिता, परन्तु एसटी डाजी, एच्एनए फ्यूचर्स, ज़िन्शेङ्ग पेमेण्ट्, 2019 इत्यादीनि अनेकेषां सम्पत्तिनां कृते रणनीतिकनिवेशकान् अन्विष्यमाणा अस्ति ।पूर्वोत्तर विद्युतप्रतीक्षतु।

अस्मिन् वर्षे आरम्भे मूल एच् एन ए समूहस्य वाणिज्यिकक्षेत्रस्य व्यापारिकसंस्था एसटी दाजी इत्यस्य अपि अन्तिमस्वामित्वं आसीत्, तथा च वास्तविकं नियन्त्रकं एच्एनए सूचनाप्रबन्धनात् सर्वचीनआपूर्तिविपणनसहकारीरूपेण परिवर्तितम्

केवलं कतिपयदिनानि पूर्वं एच्एनए सूचनाप्रबन्धनेन बहुविधाः इक्विटीहस्तांतरणघोषणानि जारीकृतानि, येषु बीजिंग, शङ्घाई, हाइको, सान्या, बाओटिङ्ग्, चाङ्गचुन् इत्यादिषु नगरेषु सम्पत्तिः सम्मिलितवती

(अयं लेखः China Business News इत्यस्मात् आगतः)