समाचारं

८ दिवसाः ८ मासेषु परिणताः, नासा-संस्था बोइङ्ग्-इत्यस्य “त्यागं” कर्तुं निश्चयं कृतवती

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के स्थानीयसमये नेशनल् एरोनॉटिक्स एण्ड् स्पेस एडमिनिस्ट्रेशन (नासा) इत्यनेन तस्मिन् दिने अन्तिमनिर्णयस्य घोषणा कृता company SpaceX. "ड्रैगन" अन्तरिक्षयानं आगामिवर्षे फरवरीमासे निर्धारितं पृथिव्यां पुनः आगच्छति, तयोः मूल अष्टदिवसीयं अन्तरिक्षयात्रा न्यूनातिन्यूनं अष्टमासान् यावत् विस्तारिता भविष्यति।

यथा प्रोपेलरविफलता पूर्वयोः अन्तरिक्षयात्रिकयोः अन्तरिक्षविफलता च ।हीलियम लीकअन्यसमस्यानां सामनां कृतवान् "स्टारलाइनर" अस्मिन् वर्षे सेप्टेम्बरमासस्य आरम्भे मनुष्याणां विना पृथिव्यां पुनरागमिष्यति इति अपेक्षा अस्ति यत् अस्य अर्थः अस्ति यत् नासा, बोइङ्ग् च अन्तरिक्षयात्रिकाणां पुनरागमनं नियन्त्रयितुं शक्नुवन्ति इति मूलपरीक्षणलक्ष्यं त्यक्तवन्तौ अन्तरिक्षयानम् । नासा-संस्थायाः प्रशासकः बिल् नेल्सनः २४ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् एषः निर्णयः "सुरक्षाप्रतिबद्धतायाः कारणात्" कृतः ।

अमेरिकन-अन्तरिक्षयात्रिकाः बैरी विल्मोर् (वामभागे) सुनीता विलियम्सः च अन्तरिक्षस्थानके "अवरोधितौ" अभवन्

यतो हि अद्यापि "स्टारलाइनर" इत्यस्य कति थ्रस्टर्-इत्येतत् सामान्यरूपेण कार्यं कर्तुं शक्नुवन्ति इति मॉडल्-माध्यमेन समीचीनतया पूर्वानुमानं कर्तुं न शक्यते, अतः नासा-संस्थायाः चिन्ता अस्ति यत् तस्य पुनरागमनस्य समये अतितापः भवितुम् अर्हति, येन सुरक्षा-संकटाः उत्पद्यन्ते नासा-संस्थायाः वाणिज्यिक-दल-कार्यक्रम-प्रबन्धकः स्टीव स्टिच्-इत्यनेन स्वीकृतं यत् यदा शोध-दलेन एकेन चालकदलेन सह थ्रस्टर-इत्यस्य सम्भाव्य-विफलतायाः आँकडा-सहितं प्रासंगिक-आँकडानां अवलोकनं कृतम्, तदा "जोखिमः केवलं अतीव महत् आसीत्

नासा-संस्थायाः विमानसञ्चालनस्य उपप्रशासकः नॉर्म् नाइट् इत्यनेन उक्तं यत् सः २४ दिनाङ्के अन्तरिक्षयात्रिकद्वयेन सह भाषितवान्, तेषां पुनरागमनं स्थगयितुं निर्णयस्य पूर्णसमर्थनं च कृतवान्। परन्तु एसोसिएटेड् प्रेस इत्यनेन सूचितं यत् अन्तरिक्षयात्रिकद्वयस्य वस्तुतः अधिकाः विकल्पाः नास्ति इति

इदं ज्ञातं यत् स्पेसएक्स् इत्यस्य "ड्रैगन" इति अन्तरिक्षयानं मूलतः सेप्टेम्बरमासे क्रियमाणस्य Crew-9 मिशनस्य कृते सज्जीकृतम् आसीत् अधुना तस्य परिवर्तनं "Interstellarliner" इत्यस्य आवश्यकतानुसारं भविष्यति । अन्तरिक्षयात्रिकाणां कृते, तथा च केवलं २ प्रेषिताः भविष्यन्ति, मनुष्याणां कृते स्थानं मुक्तं कर्तुं मालवस्तु पुनः विन्यस्तं भविष्यति यत् ते अधिकं मालम्, व्यक्तिगतवस्तूनि, स्टारलाइनर-युगलस्य कृते ड्रैगन-अन्तरिक्षसूट् च वहन्ति।

२४ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं तस्मिन् प्रातःकाले ह्यूस्टन्-नगरे एकस्मिन् सत्रे नासा-संस्थायाः अनेके वरिष्ठाः अधिकारिणः, बोइङ्ग्-प्रतिनिधिभिः च उपर्युक्तं निर्णयं कृतम् नासा-संस्थायाः अन्तरिक्षसञ्चालनस्य सहायकप्रशासकः केन् बावर्सॉक्सः अवदत् यत् नासा-अधिकारिणः सर्वसम्मत्या मतदानं कृतवन्तः यत् ड्रैगन-अन्तरिक्षयानेन अन्तरिक्षयात्रिकान् पुनः पृथिव्यां आनेतुं अनुमतिः दत्ता। बोइङ्ग् इत्यनेन तस्य उत्पादः सुरक्षितः इति तर्कयन् स्टारलाइनर् इत्यस्मै मतदानं कृतम् ।

पश्चात् सम्मेलने भागं ग्रहीतुं बोइङ्ग्-कम्पनी प्रतिनिधिं न प्रेषितवान् । बोइङ्ग्-संस्थायाः स्टारलाइनर्-कार्यक्रम-प्रबन्धकः मार्क-नप्पी-इत्यनेन ईमेल-पत्रेण स्वीकृतं यत् "एषः निर्णयः अस्माभिः आशासितः नासीत्" इति, परन्तु नासा-निर्णयस्य समर्थनार्थं आवश्यकानि कार्याणि कर्तुं सः सज्जः भविष्यति इति अवदत् बोइङ्ग् इत्यनेन २४ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् "वयं प्रथमं चालकदलस्य अन्तरिक्षयानस्य च सुरक्षायां ध्यानं दास्यामः... वयं चालकदलस्य विना अन्तरिक्षयानस्य सुरक्षिततया सफलतया च पुनरागमनस्य सज्जतां कुर्मः।

नेल्सन इत्यनेन २४ दिनाङ्के पत्रकारसम्मेलनं कृत्वा एसोसिएटेड् प्रेस इत्यस्य विषये अन्तिमनिर्णयस्य घोषणा कृता

बोइङ्ग्-कम्पन्योः "स्टारलाइनर्"-अन्तरिक्षयानस्य प्रथमं मानवयुक्तं परीक्षणविमानं एतादृशरीत्या समाप्तम् । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् बोइङ्ग् इत्यनेन वर्षाणां विलम्बस्य, व्ययस्य महङ्गानि च कृत्वा स्वस्य परेशानस्य अन्तरिक्षयानकार्यक्रमस्य पुनरुत्थानाय स्टारलाइनरस्य प्रथमे चालकदलयुक्ते परीक्षणविमानस्य आशाः स्थापिताः।

यद्यपि नेल्सनः २४ दिनाङ्के अजोडत् यत् सः "शतप्रतिशतम्" निश्चिन्तः अस्ति यत् स्टारलाइनर् पुनः नासा-अन्तरिक्षयात्रिकान् वहति इति, तथापि नासा-अधिकारिणः अवदन् यत् ते निश्चिताः न सन्ति यत् ते नियमित-मिशनं कर्तुं अन्तरिक्षयानस्य प्रमाणीकरणात् पूर्वं बोइङ्ग्-इत्यनेन अन्यत् परीक्षण-उड्डयनस्य आवश्यकता भविष्यति वा इति सीएनएन इत्यनेन सूचितं यत् यदि "स्टारलाइनर्" इत्यस्य प्रमाणीकरणं अङ्गीकृतं भवति तर्हि पुनः बोइङ्ग् इत्यस्य पूर्वमेव भृशं क्षतिग्रस्तं प्रतिष्ठां प्रहारं करिष्यति। लक्ष्यं न पूरयितुं बोइङ्ग् इत्यस्य कोटिकोटिहानिः भवितुम् अर्हति - पूर्ववित्तीयप्रतिवेदनानां आधारेण बोइङ्ग् इत्यस्य "स्टारलाइनर्" परियोजनायाः बजटं प्रायः १.५ अरब डॉलरं अतिक्रान्तम् अस्ति

नेल्सनः २४ दिनाङ्के पुनः अवदत् यत् नासा इत्यनेन बोइङ्ग् इत्यनेन सह "नियतमूल्येन अनुबन्धः" कृतः, यस्य अर्थः अस्ति यत् अनुबन्धः एकवारं भुक्तिः अस्ति, अन्येषां अनुबन्धानां इव विस्तारेण सह भुक्तिः न वर्धते इति नेल्सनः अपि अवदत् यत् अतिरिक्तविमानपरीक्षणार्थं बोइङ्ग्-कम्पनी कियत् दास्यति इति विषये बोइङ्ग्-कम्पनीभिः सह वार्तालापस्य व्याप्तेः बहिः अस्ति इति नेल्सनः अवदत् .

एयरोस्पेस् तथा रक्षासंशोधनविशेषज्ञः RAND Corporation इत्यस्य वरिष्ठः अभियंता Jan Osburg इत्यस्य मतं यत् अन्ततः नासा इत्यनेन सम्यक् विकल्पः कृतः, परन्तु एषा घटना अद्यापि अमेरिकादेशं "लज्जितं" (मुखे अण्डं कृत्वा अवशिष्टं) करिष्यति यतोहि Starliner इत्यस्य डिजाइनसमस्याः सन्ति "पूर्वं आविष्कृतं भवितुम् अर्हति स्म।"

जूनमासस्य ५ दिनाङ्के बोइङ्ग् "स्टारलाइनर्" इति विमानं संयुक्तराज्यसंस्थायाः फ्लोरिडा-नगरस्य केप्-कनावेराल्-अन्तरिक्षबल-अड्डात् संयुक्त-प्रक्षेपण-गठबन्धनस्य एट्लास्-५-रॉकेट्-इत्यनेन उड्डीय अमेरिकन-अन्तरिक्षयात्री बैरी-विल्मोर्-सुनीता-विलियम्स-इत्येतयोः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गतवान् अन्तरिक्षयानं ६ जून दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तम्, मूलतः अन्तरिक्ष-स्थानकं त्यक्त्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत् ।किन्तु प्रोपेलर-विफलता, हीलियम-लीकेज-इत्यादीनां समस्यानां कारणात् पुनरागमनसमयः पुनः पुनः स्थगितः

पश्चात् विल्मोर् एकस्मिन् संक्षिप्तसमारोहे स्मरणं कृतवान् यत् यदा सः जूनमासस्य ६ दिनाङ्के अन्तरिक्षस्थानकस्य समीपं गन्तुं अन्तरिक्षयानं हस्तचलितरूपेण नियन्त्रितवान् तदा सः "चोदनस्य न्यूनतां अनुभवितुं शक्नोति स्म" परन्तु अनुभवः अद्यापि "प्रभावशाली" आसीत् रायटर् इत्यनेन उक्तं यत् अन्तरिक्षस्थानकेन सह गोदीं कर्तुं पूर्वं "स्टारलाइनर" इत्यस्य २८ थ्रस्टर्-मध्ये ५ विकृताः अभवन् (अन्तिम-४ कार्याय पुनः आगताः), १ थ्रस्टर-कपाटः सम्यक् न बन्दः, यस्य उपयोगः हीलियम-थ्रस्टर-इत्यस्य दबावं दातुं कृतम् आसीत् also ५ गैस लीक्स्।

स्रोतः पर्यवेक्षकजालम्

प्रतिवेदन/प्रतिक्रिया