2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ तमे दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं राष्ट्रिय-वायुयान-अन्तरिक्ष-प्रशासनेन (नासा) घोषितं यत्, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके मासद्वयाधिकं यावत् अटन्तौ अन्तरिक्षयात्रीद्वयं २०२५ तमस्य वर्षस्य फरवरी-मासे स्पेस-एक्स्-ड्रैगन-अन्तरिक्षयान-यानेन पुनः आगमिष्यति
नासा-संस्थायाः कथनमस्ति यत्, बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-विमानं अस्मिन् वर्षे सितम्बर-मासस्य आरम्भे मनुष्यान् विना पृथिव्यां पुनरागमनं न भविष्यति जोखिमाः।" नासा-संस्थायाः प्रशासकः बिल् नेल्सनः अवदत् यत् बोइङ्ग्-कम्पन्योः कैप्सूलं रिक्तं पृथिव्यां प्रत्यागन्तुं निर्णयः "सुरक्षाप्रतिबद्धतायाः कारणेन चालितः" इति ।
२४ दिनाङ्के आयोजिते नासा-संस्थायाः पत्रकारसम्मेलने बोइङ्ग्-कम्पनी भागं न गृहीतवान्, परन्तु एकं वक्तव्यं प्रकाशितवान् यत् -"बोइङ्ग् चालकदलस्य, अन्तरिक्षयानस्य च सुरक्षायाः विषये निरन्तरं ध्यानं ददाति।""कम्पनी उक्तवती यत् सा अन्तरिक्षयानस्य "सुरक्षितं सफलं च पुनरागमनस्य" सज्जतां कुर्वती अस्ति।
अमेरिकन-अन्तरिक्षयात्री विल्मोर्, विलियम्स च अस्मिन् वर्षे जून-मासस्य ५ दिनाङ्के बोइङ्ग् "स्टारलाइनर्"-विमानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नेतुम् प्रथमौ चालकदलस्य सदस्यौ अभवताम् हीलियमस्य लीक इत्यादीनां समस्यानां कृते पुनरागमनसमयः बहुवारं विलम्बितः अस्ति, अधुना यावत् ७९ दिवसान् यावत् अन्तरिक्षस्थानके अटत्
रायटर् इत्यनेन उक्तं यत् अन्तरिक्षव्यापारे बोइङ्ग्-संस्थायाः बृहत्तमं प्रतियोगिनं अन्तरिक्षयात्रिकान् पृथिव्यां प्रत्यागन्तुं दातुं नासा-संस्थायाः निर्णयः वर्षेषु एजन्सी-संस्थायाः कृतेषु महत्त्वपूर्णेषु निर्णयेषु अन्यतमः अस्ति एसोसिएटेड् प्रेस इत्यनेन २४ दिनाङ्के प्रकाशितं यत् नासा इत्यस्य निर्णयः बोइङ्ग् इत्यस्य कृते आघातः अस्ति तथा च कम्पनीं पीडयन्तः सुरक्षाविषयाः अधिकाः अभवन् । समाचारानुसारं बोइङ्ग्-संस्थायाः आशा आसीत् यत् "स्टारलाइनर्"-इत्यस्य प्रथमं मानवयुक्तं विमानं वर्षाणां यावत् विलम्बितस्य व्ययस्य च गुब्बारेण व्याप्तस्य व्याकुलस्य अन्तरिक्षयानकार्यक्रमस्य पुनः सजीवीकरणं करिष्यति इति
स्रोतः - ग्लोबल टाइम्स्