समाचारं

मया एप् अनइन्स्टॉल कृतम् किन्तु अद्यापि चार्ज क्रियते? झीहुः प्रश्नः क्रियते!उपभोक्तृसर्चलाइट्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु “ज्ञानस्य भुक्तिः” अधिकाधिकं लोकप्रियः अभवत् । बहवः जनाः "ज्ञानस्य" कृते वास्तविकं धनं दातुं इच्छन्ति । चीनदेशे एकः प्रसिद्धः ज्ञान-भुगतान-मञ्चः इति नाम्ना, ज़िहू-महोदयस्य प्रथमत्रिमासे २०२४ तमे वर्षे कार्यप्रदर्शन-प्रतिवेदने ज्ञायते यत् सशुल्क-पठन-व्यापारस्य राजस्व-भागः ४६.८% यावत् वर्धितः, आयस्य बृहत्तमः स्रोतः अभवत् परन्तु याङ्गचेङ्ग इवनिङ्ग् न्यूज् इत्यस्य एकः संवाददाता अवलोकितवान् यत् केवलं ब्लैक कैट् शिकायतमञ्चे "झिहु" इति कीवर्डयुक्तानि १३,००० तः अधिकाः शिकायतां सन्ति, येषु अधिकांशेषु "उपयोक्तुः ज्ञानं" विना स्वचालितकटौतीः सन्ति “झिहू इत्यस्य विस्थापनस्य समये झीहुः स्वयमेव मम १३ मासस्य सदस्यताशुल्कं कटौतीं कृतवान् यत् मां न सूचितवान्।” भवान् कटौती अभिलेखान् पश्यतु।
झीहुस्य स्वचालितनवीकरणेन विवादः उत्पद्यते
सार्वजनिकसूचनाः दर्शयति यत् Zhihu एकः चीनीयः प्रश्नोत्तरसमुदायः अस्ति यस्य स्वामित्वं बीजिंग Zhizhe Tianxia Technology Co., Ltd. २०२१ तमे वर्षे अमेरिकादेशस्य न्यूयॉर्क-स्टॉक-एक्सचेंजे सूचीकृतं भविष्यति, एकवर्षेण अनन्तरं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे द्वय-सूचीकरणं च प्राप्स्यति । यांक्सुआन् सदस्यता झीहु इत्यनेन आरब्धा सशुल्कसदस्यतासेवा अस्ति । भुक्तिं कृत्वा मञ्चे सदस्यमात्रसामग्री द्रष्टुं शक्नुवन्ति ।
एषा एतादृशी सामान्यसदस्यतासेवा अस्ति या झीहु-नगरं बहु राजस्वं आनयति तथा च बहवः उपयोक्तृशिकायतां अपि आकर्षयति । "अस्मिन् मासे अलिपे-बिले झीहु-सदस्यस्य भुक्ति-अभिलेखं दृष्टवान्, ततः अहं अवगच्छामि यत् मम झीहु-सदस्यता स्वयमेव वर्षद्वयाधिकं यावत् नवीनीकरणं जातम् अस्ति।" after taking a closer look at the bill , यतः प्रथमा Huyanxuan सदस्यता फरवरी 2022 तमे वर्षे आरब्धा, तस्य खातं स्वयमेव नवीनीकरणं कृतम्, यस्य सञ्चितशुल्कं 500 युआनतः अधिकं भवति। शाओमहोदया अवदत् यत् मासिकनवीकरणात् पूर्वं नवीकरणस्मरणं न प्राप्तवती। सदस्यतायाः नवीकरणं कृत्वा झीहुतः कटौतीपाठसन्देशः न प्राप्तः । “यतो हि अहं मन्ये यत् झीहु इत्यस्य सामग्रीयाः गुणवत्ता अन्तिमेषु वर्षेषु न्यूनीभूता अस्ति तथा च बहुविज्ञापनाः सन्ति, अतः अहं दुर्लभतया एव तत् पश्यामि” इति शाओ महोदया अवदत् ।
अन्यः झीहु-उपयोक्ता आक्रोशितवान् यत् यदा सः अस्मिन् वर्षे जुलै-मासे स्वस्य अलिपे-बिलस्य जाँचं कृतवान् तदा सः पश्यति यत् २०२० तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य झीहुः स्वयमेव अलिपे-माध्यमेन प्रतिमासं १९ युआन्-रूप्यकाणि कटयति स्म, कुलम् ४५ मासान् यावत्, कुलम् ८५५ युआन्-रूप्यकाणि उपयोक्ता अवदत् यत् Zhihu App चिरकालात् विस्थापितम् अस्ति, परन्तु स्वचालितं नवीकरणम् अद्यापि निरन्तरं वर्तते। सः मन्यते स्म यत् एषः व्यवहारः उपयोक्तुः ज्ञातुं चयनस्य च अधिकारस्य उल्लङ्घनं करोति ।
ज्ञातव्यं यत् बहवः उपयोक्तारः अवदन् यत् ते निरन्तरं कटौतीकाले झीहुस्य उपयोगं न कृतवन्तः, तथा च झीहुस्य सदस्यतासेवाः न आनन्दितवन्तः यतः ते “चिरकालपूर्वं तत् विस्थापितवन्तः” इति Black Cat शिकायतमञ्चस्य माध्यमेन अन्वेषणं कृत्वा, Zhihu इत्यस्य विस्थापनानन्तरं अद्यापि शुल्कानां कटौतीनां विषये ४०० तः अधिकाः शिकायतां सन्ति ।
स्मरणदायित्वं पूर्णं जातम् इति संशयः
कटौतीयाः समस्यां ज्ञात्वा सुश्री शाओ झीहु मञ्चग्राहकसेवायाम् सम्पर्कं कृतवती । “झिहु उपयोक्तृभ्यः मासिकनवीकरणस्य स्मरणं न करोति” इति सुश्री शाओ इत्यस्याः सुझावस्य विषये ग्राहकसेवा प्रतिवदति यत् सम्प्रति साइट् उपयोक्तृभ्यः निजीसन्देशद्वारा ५ दिवसपूर्वं सूचयति भवान् Zhihu App मुखपृष्ठे प्रासंगिकं निजीसन्देशं द्रष्टुं शक्नोति - उपरि दक्षिणकोणे घण्टी - सन्देशाः - आधिकारिकखातासन्देशाः - Zhihu Yanxuan सदस्यचैनलः।
सुश्री शाओ मन्यते यत् एतादृशः स्मारकः स्पष्टः नास्ति "ग्राहकसेवा अवदत् यत् साइट् मध्ये द्रष्टुं सदस्यलवणचयनविभागे गन्तव्यम्। एतावत् गुप्तम् अस्ति, अहं अपि न जानामि स्म यत् एतादृशः अस्ति।" channel."
यदि भवान् स्वस्य Zhihu खाते प्रवेशं न करोति तर्हि साइट् मध्ये सन्देशस्मरणं कथं द्रष्टुं शक्नोति? सुश्री शाओ इत्यस्याः प्रश्नस्य विषये ग्राहकसेवा प्रतिवदति स्म यत् "उपयोगस्य अभिलेखाः उपयोक्तुः व्यक्तिगतगोपनीयतायाः सन्ति, ते बटलरेण द्रष्टुं न शक्यन्ते" इति
साक्षात्कारे शाओमहोदया स्पष्टतया अवदत् यत् "मम विचारेण झीहुः प्रमुखं स्मारकं दातुं स्वस्य दायित्वं न पूरितवान्, तथा च ज्ञानस्य मूल्यं दत्तवन्तः अभौतिक-अनलाईन-उत्पादानाम् प्रबन्धनं बहु उत्तमं नास्ति।
तया प्रदत्तस्य वार्तालापस्य स्क्रीनशॉट् इत्यस्य अनुसारं संवाददाता इदमपि दृष्टवती यत् ग्राहकसेवा अवदत् यत् झीहू इत्यस्य सशुल्कव्यापारस्य सदस्यतां गृह्णन्तः उपयोक्तारः मानकसदस्यताप्रक्रिया अस्ति येषां कृते निरन्तरसदस्यता उद्घाटिता अस्ति, तेषां कृते निरन्तरसदस्यताकार्यं अवरम्भयितुं आवश्यकम् the third-party payment account (or system) , अन्यथा सदस्यता अद्यापि वैधः अस्ति तथा च शुल्कं निरन्तरं कटौती भविष्यति।
उपरि उल्लिखितस्य अन्यस्य उपयोक्तुः शिकायतया विषये Zhihu ग्राहकसेवा सदस्यस्य सक्रियीकरणसमयः अतीव दीर्घः इति कारणेन धनवापसीनुरोधं अङ्गीकृतवती।
संवाददातुः अन्वेषणेन ज्ञातं यत् शुल्कस्य कटौतीं कर्तुं पूर्वं एकमात्रं "साइट् सन्देश" स्मरणविधिः केषुचित् झीहु-उपयोक्तृषु असन्तुष्टिः उत्पन्ना अस्ति ।
संवाददाता Zhihu इत्यस्य मैनुअल् ग्राहकसेवासङ्ख्यां उपयोक्तृरूपेण आहूतवान्, ग्राहकसेवा च अवदत् यत् “Yanxuan सदस्यतायाः नवीकरणात् पञ्चदिनानि पूर्वं साइट् इत्यत्र आधिकारिकसन्देशानां माध्यमेन नवीकरणसूचना प्रेषिता भविष्यति उपयोक्तारः आधिकारिकपृष्ठे गन्तुं शक्नुवन्ति प्रॉम्प्ट्स् द्रष्टुं एप्।”
"यदि अहं Zhihu इत्यत्र प्रवेशं न करोमि वा अनइन्स्टॉल न करोमि तर्हि साइट् मध्ये सन्देशस्मरणं न द्रष्टुं शक्नोमि। किं सूचयितुं अन्यः कोऽपि उपायः नास्ति? अथवा अहं उपयोक्तृभ्यः सूचयितुं पाठसन्देशान् प्रेषयितुं न शक्नोमि?" पृष्ट। ग्राहकसेवा प्रतिक्रियाम् अददात् यत् "सम्प्रति एतादृशं कार्यं नास्ति। उपयोक्तृभ्यः ज़िहु-स्थले पृष्ठस्य माध्यमेन स्मरणं क्रियते।"
"सदस्यत्वेन पञ्जीकरणं कुर्वन् अहं मम दूरभाषसङ्ख्यां त्यक्तवान् एव। शुल्कं कटौति चेत् पाठसन्देशस्मरणं किमर्थं न प्रेषयितुं शक्नोमि?" प्रतिमासे स्वचालितं नवीकरणम्, Baidu Netdisk मञ्चः पाठसन्देशं स्मरणं प्रेषयिष्यति। यथा, तया प्रदत्ता सूचना दर्शितवती यत् "भवतः सुपर सदस्यता समाप्तुं प्रवृत्ता अस्ति। वयं स्वयमेव Alipay मार्गेण भवतः कृते नवीकरणं करिष्यामः यदा तस्य अवधिः समाप्तः भविष्यति। नवीकरणस्य राशिः 25 युआन् अस्ति। यदि भवान् स्वचालितसदस्यता नवीकरणं रद्दं कृतवान् तर्हि कृपया एतत् अवहेलयतु।" सन्देशः।"
स्वचालितनवीकरणस्य विषये नित्यं शिकायतां
केचन उपयोक्तारः अवदन् यत् तेषां कृते ज़िहु-सदस्यतायाः प्रक्रियायाः सावधानीपूर्वकं समीक्षा कृता अस्ति तथा च खलु ज्ञातं यत् निरन्तरमासिकसदस्यतां चयनं कुर्वन् तेषां निम्नलिखित-लघु-अक्षरस्य सहमतिः भवितुमर्हति: "मया "निरन्तर-सदस्यता-सेवा-सम्झौता" पठिता, सहमतश्च सदस्य सेवा सम्झौता" तथा "झिहु" भुगतान सम्झौता"।
अन्येषु शब्देषु, यदा अधिकांशः उपयोक्तारः प्रथमवारं स्वचालितनवीकरणं सक्रियं कुर्वन्ति तदा ते प्रासंगिकविषयेषु क्लिक् कृत्वा सहमताः भवेयुः । अतः, किमर्थं बहवः उपयोक्तारः दावान् कुर्वन्ति यत् तेभ्यः अज्ञाय निरन्तरं शुल्कं गृहीतम् इति?
झीहु-उपयोक्तृणां चेन्-महोदयस्य मतेन, “एकमासपर्यन्तं सक्रियीकरणात् निरन्तरं मासिकसदस्यतां सक्रियीकरणं सस्तां यतः बहुवारं अहं सामग्रीयाः भागं द्रष्टुम् इच्छामि, परन्तु ततः स्वचालितनवीकरणं निष्क्रियं कर्तुं विस्मरामि Zhihu’s feecuduction reminder पाठसन्देशद्वारा स्मारकं विना इदं न ज्ञात्वा शुल्कं ग्रहीतुं सुलभम्।”
केचन उपयोक्तारः अवदन् यत् तेषां निरन्तरं कटौतीकाले झीहुस्य उपयोगः न कृतः, न च तेषां कस्यापि झीहुसदस्यतासेवायाः आनन्दः न प्राप्तः । केचन उपयोक्तारः अवदन् यत् यदा ते समस्यां ज्ञात्वा धनवापसीं याचन्ते तदा Zhihu ग्राहकसेवा "एप् मध्ये निजीसन्देशसूचना अस्ति" अथवा "कटौती सफला अस्ति तथा च धनवापसी समर्थिता नास्ति" इति आधारेण उपयोक्तुः अनुरोधं अङ्गीकुर्यात् झीहुस्य मतेन स्मारकदायित्वं पूर्णं जातम् । उपयोक्तारः मन्यन्ते यत् ज़िहुः प्रासंगिककानूनीप्रावधानानाम् अनुपालने असफलः अभवत् तथा च स्वचालितनवीकरणात् पूर्वं स्वस्य अधिसूचनादायित्वं स्पष्टरूपेण निर्वहति स्म
वस्तुतः एषा समस्या नूतना घटना नास्ति । २०२२ तमे वर्षे अनेके मीडिया-माध्यमेन "उपयोक्तुः ज्ञानं विना ज़िहु-यान्क्सुआन्-सदस्यता स्वयमेव दीर्घकालं यावत् नवीनीकरणं कृतम् अस्ति, झीहु-एप्-मध्ये स्वचालित-नवीकरण-तन्त्रं 'प्रायः विफलं भवति', तथा च झीहु-ग्राहकसेवा-वृत्तिः दुर्बलः" इत्यादीनि विषयाणि उजागरितानि .
अङ्कीयवस्तूनाम् धनवापसीयां कष्टम्
२०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य झीहु इत्यस्य कार्यप्रदर्शनप्रतिवेदनानुसारं उपयोक्तृणां संख्यायां न्यूनता अभवत्, येन २०२१ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अनन्तरं न्यूनतमः अभिलेखः स्थापितः । एतस्याः प्रवृत्तेः सम्मुखे झीहुः अवदत् यत् तस्य भविष्यस्य योजनाः शुद्धबाजारस्य उपयोक्तृवृद्धेः अपेक्षया मूलप्रयोक्तृअनुभवे अधिकं केन्द्रीभवन्ति।
परन्तु यान्क्सुआन्-सङ्घस्य पूर्वसदस्याः कतिपये पत्रकारैः सह अवदन् यत् इदानीं सदस्यतायाः सदस्यतां न गृह्णन्ति इति मुख्यकारणं "उत्तराणां गुणवत्ता पूर्वापेक्षया बहु दुर्गता" इति
संवाददाता “स्वचालितनवीकरणस्मरणतन्त्रम्” इत्यादिषु विषयेषु झीहुस्य जनसम्पर्कविभागस्य साक्षात्कारं कृतवान् । विभागस्य कर्मचारिणः प्रतिवदन्ति यत् सदस्येभ्यः स्वयमेव कटौतीं कर्तुं मानकसूचनाप्रक्रिया अस्ति, तथा च एतादृशी स्थितिः नास्ति यत्र उपयोक्तारः अज्ञात्वा कटौतीं कुर्वन्ति। सः इदमपि अवदत् यत् यदि सदस्यताव्यापारः निरन्तरं सदस्यतां सक्रियं करोति तर्हि झीहु नवीकरणात् ५ दिवसपूर्वं निजीसन्देशान्, पुश स्मरणपत्राणि (पुशस्मरणानि) प्रेषयिष्यति। एतत् Zhihu ग्राहकसेवा यत् उक्तवती तस्य सङ्गतम् अस्ति यत् “उपयोक्तृभ्यः नवीकरणात् ५ दिवसपूर्वं साइट् मार्गेण स्मरणं भविष्यति।”
यथा लवणचयनसदस्यता किमर्थं धनवापसीं न समर्थयति? ज़िहु इत्यनेन दत्तं आधिकारिकं व्याख्यानं अस्ति यत् “यतो हि लवणचयनसदस्यता एकः अङ्कीयः उत्पादः अस्ति, अन्तर्जालसेवानां विशेषतायाः प्रासंगिकराष्ट्रीयप्रबन्धनविनियमानाञ्च आधारेण, यदि उपभोक्ता गलत् क्रयणं करोति अथवा व्यक्तिगतकारणात् सामान्यतया सदस्यतायाः अधिकारं भोक्तुं असमर्थः भवति, झीहुः तत्सम्बद्धं सदस्यताशुल्कं वा न समर्थयति।”
"अपर्याप्तकटौतिस्मरणपत्राणि" इति विषये उपयोक्तृप्रतिक्रियायाः प्रतिक्रियारूपेण, भविष्ये कटौतीभ्यः पूर्वं एसएमएसस्मारकानि झीहुः वर्धयिष्यति वा? अस्मिन् विषये झीहु-कर्मचारिणः अवदन् यत् ज़िहुः सर्वदा उपयोक्तृ-प्रोम्प्ट्-परिचय-दक्षतायाः विषये महत् ध्यानं दत्तवान्, एकदा च पाठ-सन्देश-स्मारक-कार्यं प्रारब्धवान्, परन्तु पहुँचः, स्वागत-परिणामः च उत्तमः नासीत्, अतः अस्थायीरूपेण अफलाइनः आसीत् भविष्ये वयं प्रतिक्रियायाः कार्यक्षमतां वर्धयितुं उत्तमप्रतिक्रियाविधीनां अन्वेषणं निरन्तरं करिष्यामः।
झीहू इत्यस्य प्रतिक्रियायाः विषये उपयोक्ता चेन् महोदयेन स्वस्य भ्रमः प्रकटितः यत् "एसएमएस सामान्यतया प्रयुक्ता प्रत्यक्षसञ्चारपद्धतिः अस्ति। मञ्चः किमर्थं मन्यते यत् तस्य व्याप्तिः उत्तमः नास्ति?" उपयोक्तृणां ज्ञातुं अधिकारं अधिकतया रक्षन्तु तथा च सुनिश्चितं कुर्वन्तु यत् उपयोक्तारः कटौतीपूर्वं वा कटौतीकाले वा स्पष्टस्मारकानि प्राप्नुवन्ति।
वकिलस्य कथनम्
स्वचालितं नवीकरणं मोबाईलफोनपाठसन्देशेन स्मर्तव्यम्
अन्तिमेषु वर्षेषु एप्स् मध्ये स्वचालितनवीकरणसेवानां व्यापकरूपेण उपयोगः भवति सम्बन्धितविषयेषु संवाददाता शङ्घाई किन्बिङ्ग् (बीजिंग) लॉ फर्मस्य वकिलस्य लियू सिन्युआन् इत्यस्य साक्षात्कारं कृतवान्।
लियू ज़िन्युआन् इत्यनेन उल्लेखः कृतः यत् "चीनगणराज्यस्य उपभोक्तृअधिकारसंरक्षणकानूनम्" तथा "चीनगणराज्यस्य उपभोक्तृअधिकारसंरक्षणकानूनस्य कार्यान्वयनविनियमाः" इति द्वयोः अपि संचालकानाम् कृते स्पष्टानि आवश्यकतानि सन्ति, स्वचालितनवीकरणेन च स्पष्टतया ज्ञानं प्राप्तव्यम् उपभोक्तृणां सहमतिः च। "यदि कश्चन व्यापारी ध्यानं दातुं स्वस्य दायित्वं न निर्वहति तर्हि उपभोक्तृअधिकारस्य उल्लङ्घनस्य शङ्का भवति, यत् उल्लङ्घनम् अस्ति। प्रशासनिकदण्डस्य दृष्ट्या तस्य चेतावनी, अवैधलाभस्य जब्धः, गम्भीरप्रकरणेषु च भवितुम् अर्हति व्यावसायिक-अनुज्ञापत्राणां सुधारणाय निरस्तीकरणाय च व्यापारस्य निलम्बनस्य सामनां कर्तुं शक्नोति" इति लियू सिन्युआन् व्याख्यातवान् ।
अधुना एव शङ्घाई मार्केट् सुपरविजन ब्यूरो इत्यनेन एतादृशाः दण्डप्रकरणाः घोषिताः । शङ्घाई-प्रौद्योगिकी-कम्पनीद्वारा विक्रीयमाणायाः सदस्यता-सेवायाः स्वचालित-नवीकरण-कार्यं भवति, परन्तु नवीकरणात् पञ्चदिनानि पूर्वं उपयोक्तृभ्यः प्रमुखतया स्मरणं न करोति । कम्पनीं तत्क्षणमेव स्वस्य अवैधव्यवहारं सम्यक् कर्तुं आदेशः दत्तः, कानूनानुसारं प्रशासनिकदण्डस्य च अधीनः आसीत् ।
किं ज़िहुः मोबाईलफोनपाठसन्देशद्वारा शुल्ककटौतिस्मरणं प्रदातव्यं वा इति प्रश्नस्य विषये लियू सिन्युआन् अवदत् यत् "स्वचालितनवीकरणं उपभोक्तृषु महत्त्वपूर्णं प्रभावं जनयति उपभोक्तृणां दायित्वं उत्तरदायित्वं च। ज़िहुः सूचयितुं स्वस्य व्यापकं पूर्णं च दायित्वं निर्वहतु। एतत् पूर्णबाध्यता, अस्मिन् पञ्जीकृतमोबाईलफोनसङ्ख्याभिः सह पाठसन्देशस्मारकानि, अथवा दूरभाषकौलानि अपि समाविष्टानि भवेयुः यदि उपयोक्ता विस्थापनं करोति तर्हि उपभोक्तृभ्यः स्मरणं कर्तुं कोऽपि स्पष्टः उपायः न भविष्यति, ते च प्रतिवेदनं कर्तुं शक्नुवन्ति their complaints to the merchant , भवान् अपि शिकायतुं शक्नोति, प्रत्यक्षतया सम्बद्धं विपण्यपरिवेक्षणं प्रबन्धनविभागं च प्रतिवेदयितुं शक्नोति।”
स्वचालितनवीनीकरणस्मरणस्य विषये लियू झिन्युआन् इत्यनेन सुझावः दत्तः यत् "उपभोक्तृणां ध्यानं आकर्षयितुं स्पष्टमार्गाणां" प्रदर्शनार्थं विस्तृतसूचीआवश्यकताः करणीयाः येन व्यापारिणः स्वस्य कार्यैः सह "स्पष्टमार्गाणां" दुर्व्याख्यां न कुर्वन्ति, मनमाना व्याख्यां च न कुर्वन्ति एतेन व्यापारिणः कानूनीदायित्वपरिहारं निवारयितुं साहाय्यं कुर्वन्ति तथा च उपभोक्तृणां ज्ञातुं चयनस्य च अधिकाराः यथार्थतया साकाराः भवन्ति इति सुनिश्चितं भवति ।
तदतिरिक्तं, लियू ज़िन्युआन् उपभोक्तृभ्यः अपि स्मरणं कृतवान् यत् ते कस्यापि स्वचालितनवीकरणसेवायाः सदस्यतां गृह्णन्ते सति प्रासंगिकशर्ताः सावधानीपूर्वकं पठन्तु, प्रासंगिकसाक्ष्यं रक्षन्तु, नियमितरूपेण च स्वखातानां भुक्ति-अभिलेखानां च जाँचं कुर्वन्तु येन समये एव असामान्यतानां ज्ञापनं भवति तथा च स्वस्य अधिकारानां हितानाञ्च रक्षणं भवति।
पाठ |. संवाददाता झान शुझेन तथा वू शानचित्र |
प्रतिवेदन/प्रतिक्रिया