समाचारं

उत्तमः हस्तः दुष्टतया क्रीड्यते! किम् अयं सिलिकॉन् कार्बाइड् दिग्गजः दिवालिया भविष्यति ?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये वुल्फस्पीड् इति प्रमुखः सिलिकॉन् कार्बाइड् वेफरनिर्माता अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं २०२४ तमस्य वर्षस्य चतुर्थ-त्रैमासिकस्य वित्तीयप्रतिवेदनस्य घोषणां कृतवान् FactSet आँकडानां विश्लेषणात् अपेक्षया लाभांशस्य पूर्वानुमानं $201.3 मिलियन;त्रैमासिकस्य हानिः १७४.९ मिलियन अमेरिकीडॉलर् आसीत्, यत् समायोजितं ईपीएस हानिः प्रतिशेयरं ८९ सेण्ट् आसीत्, यत् विश्लेषकैः अपेक्षितस्य ८५ सेण्ट् इत्यस्मात् अधिकम् आसीत्

२०२४ तमस्य वर्षस्य सम्पूर्णवित्तवर्षस्य समेकितराजस्वं प्रायः ८०७ मिलियन अमेरिकीडॉलर् अस्ति, यत् गतवर्षस्य समानकालस्य ७५९ मिलियन अमेरिकीडॉलर् इत्यस्मात् किञ्चित् वर्धितम् अस्ति । परन्तु GAAP सकललाभमार्जिनं 10% आसीत्, यत् गतवर्षस्य समानकालस्य 32% इत्यस्मात् दूरं न्यूनम् आसीत्, यत् गतवर्षस्य समानकालस्य 35% इत्यस्मात् अपि दूरं न्यूनम् आसीत्; पूर्णवर्षस्य हानिः ८६४.२ मिलियन अमेरिकीडॉलर् आसीत्, प्रतिशेयरस्य हानिः च प्रायः ६.८८ अमेरिकीडॉलर् आसीत् ।

यद्यपि समग्रं प्रदर्शनं अपेक्षितापेक्षया न्यूनं भवति तथापि वुल्फस्पीड् इत्यस्य अपेक्षा अस्ति यत् अस्मिन् त्रैमासिके विद्युत्वाहनविपण्यतः राजस्वं त्रिगुणं भविष्यति, तथा च समग्रव्यापारः एआइ-आँकडाकेन्द्रात् सौरक्षेत्रेभ्यः च माङ्गल्याः अपि उत्साहं प्राप्स्यति इति एषा वार्ता वुल्फस्पीड् इत्यस्य स्टॉकमूल्यं धक्कायति स्म to close on the 21st पश्चात् व्यापारे शेयर्स् प्रायः 6% वर्धमानाः $14.31 प्रतिशेयराः। परन्तु अस्मिन् वर्षे आरभ्य वुल्फस्पीड् इत्यस्य शेयरमूल्यं ६९% न्यूनीकृत्य फिलाडेल्फिया-अर्धचालकसूचकाङ्के सर्वाधिकं दुष्टं प्रदर्शनं कृतवान् ।

वुल्फस्पीडस्य मुख्यकार्यकारी ग्रेग् लोवे विश्लेषकसभायां अवदत् यत् वाहनस्य अर्धचालकानाम् माङ्गल्याः न्यूनतायाः अभावेऽपि विगत ५-७ वर्षेषु किञ्चित् विद्युत्वाहनस्य राजस्वस्य संचयस्य कारणेन कम्पनीयाः विद्युत्वाहनव्यापारस्य राजस्वं त्रीणि त्रैमासिकानि यावत् वर्धितम् अस्ति automotive chip designs इत्येतत् अधुना एव उत्पादनं वर्धयितुं आरब्धम् अस्ति ।

ग्रेग् लोवे इत्यनेन अपि उक्तं यत् अन्ये महत्त्वपूर्णाः उच्च-वोल्टेज-विद्युत्-उपकरण-उद्योगाः ऊर्जा-बाजाराः च, यथा ए.आइ सिलिकॉन कार्बाइड्" इति ।

कम्पनीयाः कार्यप्रदर्शनहानिविषये ग्रेग् लोवे अवदत् यत् -"अस्माकं प्राथमिकताद्वयं वर्तते: अस्माकं अल्पकालीन-दीर्घकालीन-पूञ्जी-संरचनायाः अनुकूलनं तथा च मोहॉक-उपत्यकायां अस्माकं अत्याधुनिक-200mm SiC-फैबस्य प्रदर्शने सुधारः, अस्मिन् त्रैमासिके एतयोः प्राथमिकतायोः विषये वयं एकं पदं अग्रे कृतवन्तः .""अस्माभिः जूनमासे अस्माकं Mohawk Valley fab इत्यत्र 20% उपयोगः प्राप्तः तथा च fab इत्यत्र सशक्तराजस्ववृद्धिः निरन्तरं दृश्यते, त्रैमासिकस्य कालखण्डे राजस्वस्य प्रायः $41 मिलियनं योगदानं दत्तम्। अस्माकं 200mm fab वर्तमानकाले अस्माकं 150mm fab इत्यस्मात् महत्त्वपूर्णतया न्यूनतया Solid प्रदर्शनं प्राप्नोति in Durham चतुर्थे त्रैमासिके प्रारम्भिकभट्ट्याः सक्रियीकरणं कृत्वा वयं जेपी इत्यस्य प्रथमस्य सिलिकॉन् कार्बाइड वेफरस्य बैचस्य संसाधनं भवन 10 इत्यनेन उत्पादितेनैव उच्चगुणवत्तायुक्तेन सामग्रीना कृतवन्तः।सुसंगतं।”.

"तस्मिन् एव काले वयं वित्तवर्षे २०२५ तमे वर्षे पूंजीव्ययस्य २० कोटि डॉलरं न्यूनीकर्तुं सक्रियपदं गृह्णामः तथा च परिचालनव्ययस्य न्यूनीकरणाय अस्माकं व्यवसाये क्षेत्राणां पहिचानं कुर्मः। वयं अनुदानस्य विषये अमेरिकी-वाणिज्यविभागस्य CHIP-अधिनियमस्य कार्यालयेन सह अपि कार्यं कुर्मः रचनात्मकवार्तालापानां कृते प्रारम्भिकशर्तानां ज्ञापनं, तदतिरिक्तं चिप् अधिनियमकार्यक्रमस्य कृते किमपि सम्भाव्यपूञ्जीअनुदानम्।अस्माकं दीर्घकालीनपूञ्जीव्यययोजना IRS इत्यस्य 48D कर-क्रेडिट्-तः $1 अरब-डॉलर्-अधिकं नकद-प्रतिदानं जनयिष्यति, यस्मात् अस्माभिः अस्माकं तुलनपत्रे प्रायः $640 मिलियन-रूप्यकाणि सञ्चितानि सन्ति |.” ग्रेग् लोवे अग्रे अवदत् ।

अस्य त्रैमासिकस्य (वित्तवर्षस्य २०२५ तमस्य वर्षस्य प्रथमवित्तत्रैमासिकस्य) प्रतीक्षया वुल्फस्पीड् प्रतिशेयरं १.७९ तः १.५४ अमेरिकीडॉलर् यावत् हानिः, १८५ मिलियन अमेरिकी डॉलरतः २१५ मिलियन अमेरिकी डॉलरपर्यन्तं राजस्वस्य अनुमानं च अपेक्षते FactSet इत्यनेन सर्वेक्षणं कृतवन्तः विश्लेषकाः प्रतिशेयरं १.१७ डॉलरस्य हानिः, २१ कोटि डॉलरस्य राजस्वस्य च अपेक्षां कृतवन्तः ।

वुल्फस्पीड् इत्यस्य दुर्बलवित्तीयप्रतिवेदनस्य विषये सुप्रसिद्धः विश्लेषकः लु क्षिंग्झी अवदत् यत्, "वुल्फ्स्पीड् इत्यस्य वित्तीयप्रतिवेदनस्य संख्यां दृष्ट्वा अहं अनुभवामि यत् एषा कम्पनी न जानाति यत् कदा दिवालियापनसंरक्षणं घोषयितुं वा सस्ते मूल्ये विक्रेतुं वा। पूर्वं एषः उत्तमः हस्तः आसीत्, परन्तु अधुना दुष्टहस्तः अभवत् अहं भविष्ये मया गृहीतं कम्पनीं कथं परिवर्तयितव्यम् इति न जानामि” इति ।

लु जिंग्झी इत्यनेन निम्नलिखितमुख्यविन्दून् अपि अग्रे स्थापिताः ।

1. वुल्फस्पीड् सिलिकॉन् कार्बाइड् वेफरं 10,000 अमेरिकीडॉलर् मूल्येन विक्रयति, तस्य कुलव्ययः च 17,000 अमेरिकीडॉलर् यावत् अधिकः भवति, यत् वास्तवतः पीपीटी-विजेता सहपाठिना सह सममूल्यम् अस्ति। गतवारं मया उक्तं यत् पीपीटी-विजेता छात्रः प्रत्येकं विक्रियमाणस्य US$10,000 वेफरस्य कृते US$6,550 हानिः भविष्यति, यस्य अर्थः अस्ति यत् प्रत्येकस्य वेफरस्य सम्पूर्णं मूल्यं US$16,550 अस्ति (TSMC प्रतिवेफरं US$10,000 अस्ति, तथापि US$4,350 अर्जितुं शक्नोति। US$s, अर्थात् प्रत्येकस्य वेफरस्य सम्पूर्णं निर्माणव्ययः US$5,650 भवति इति भासते यत् अमेरिकी अर्धचालकनिर्माणं केवलं Texas Instruments (TI), Microchip, ADI, On Semi इत्यनेन समर्थितं कर्तुं शक्यते

2. वुल्फस्पीड् इत्यस्य हस्ते सम्प्रति 2.2 अरब अमेरिकी डॉलरस्य नकदं भवति यदि राजस्वस्य त्रिगुणस्य पूंजीव्ययः अपरिवर्तितः भवति तर्हि प्रतित्रिमासे न्यूनातिन्यूनं 600 मिलियन अमेरिकी डॉलरं दहति। नगदस्य अभावात् कम्पनी दीर्घकालीनऋणस्य वृद्धिं निरन्तरं कुर्वती अस्ति वर्तमानं शुद्धऋणं तस्य इक्विटी इत्यस्य ४.५ गुणा अस्ति ।

3. Wolfspeed इत्यस्य हस्ते 6.7 मासानां सूची अस्ति यत् विपण्यमूल्यापेक्षया कति समाप्तपदार्थानाम् मूल्यं अधिकं भवति इति अज्ञातम्, भविष्ये मूल्यक्षयस्य हानिः च ज्ञास्यति।

4. वुल्फस्पीड् क्रमेण उच्चलाभस्य 6-इञ्च्-कारखानस्य स्थाने 8-इञ्च्-कारखानस्य योजनां करोति यस्य क्षमता-उपयोगस्य दरः वर्तमानकाले केवलं 20% अस्ति तथापि, एतत् अनुभवति यत् विपण्यां स्पष्टतया अति-आपूर्तिः अस्ति, विद्युत्-वाहन-उत्पादनस्य विस्तारः अमुख्यभूमिविपण्येषु मन्दं भवति, प्रतियोगिनः मूल्यानि निरन्तरं न्यूनीकुर्वन्ति .

5. Wolfspeed इत्यस्य मूल्यं शून्यं भवितुं प्रवृत्तम् अस्ति यत् निदेशकमण्डलेन CEO विरुद्धं कार्यवाही किमर्थं न कृता?