समाचारं

अमेरिकी-डॉलरस्य नियतनिक्षेपाः प्रायः ५% व्याजदरेण सह लोकप्रियाः अभवन्, अद्यापि च निवेशकाः सन्ति येषां ५,००० युआन्-अधिकं हानिः अभवत्! विनिमयदरेषु व्याजदरेषु च द्विगुणहत्यायाः सावधानाः भवन्तु

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वीकली लेखकः झोउ मेङ्गमेई

अमेरिकी-डॉलर-निक्षेपाः, अमेरिकी-डॉलर-वित्तीय-उत्पादाः च, ये पूर्वं किञ्चित्कालं यावत् "उष्ण-केक्" इति गण्यन्ते, ते विनिमय-दरैः प्रभाविताः सन्ति

जुलाईमासात् आरभ्य स्थले तथा...अपतटीय रेन्मिनबिअमेरिकीडॉलरस्य विरुद्धं विनिमयदरः तीव्ररूपेण पुनः उत्थापितः । १९ अगस्त दिनाङ्के अमेरिकीडॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमयदरः एकदा ७.१३ पूर्णाङ्कस्य चिह्नं पुनः प्राप्तवान् । विगतत्रिदिनेषु अपतटीय-आरएमबी-विनिमयदरः ६०० आधारबिन्दुभ्यः अधिकेन वर्धितः ।

यथा यथा आरएमबी-विनिमयदरः वर्धते तथा तथा अमेरिकी-डॉलर-वित्तीय-उत्पादानाम् विनिमय-दर-जोखिमाः अपि निवेशकानां कृते उजागरिताः भवन्ति । केचन निवेशकाः ये पूर्वं उच्च-अमेरिकन-डॉलर-स्तरस्य अमेरिकी-डॉलर-निक्षेपं क्रीतवन्तः, तेषां कृते एकमासात् न्यूनेन समये ५,००० युआन्-अधिकं हानिः अभवत् ।

"अमेरिकन-डॉलर-निक्षेपस्य सर्वाधिकं जोखिमं विनिमयदर-जोखिमम् अस्ति।" उच्चतरं उत्पादप्रतिफलं आनन्दयन् अमेरिकीडॉलरवित्तीयप्रबन्धनधारकाः अपि महत्त्वपूर्णविनिमयदरलाभः प्राप्तः । परन्तु अद्यतनकाले यथा यथा फेडरल रिजर्व् द्वारा व्याजदरेषु कटौतीः भविष्यन्ति तथा तथा अमेरिकीबाजारव्याजदरेषु न्यूनतायाः सम्भावना वर्तते, तथा च अमेरिकीडॉलरस्य निक्षेपं वा अमेरिकीडॉलरवित्तीयनिवेशकानां आरएमबी-विरुद्धं किञ्चित् अवनतिः अभवत् उत्पादानाम् विनिमयदरहानिः अधिका भवति ।

स्रोतः - तु चोङ्ग क्रिएटिव

अमेरिकी-डॉलर-वित्तीय-प्रबन्धनं शान्ततया लोकप्रियं भवति

अस्मिन् वर्षे एप्रिलमासे हे मिङ्ग् (छद्मनाम) इत्यनेन विदेशीयबैङ्कात् अर्धवर्षीयं अमेरिकी-डॉलर्-निक्षेपं क्रीतवन् नूतनग्राहकलाभानां आनन्दस्य आधारेण वार्षिकव्याजदरः ५.३% आसीत् सः मिङ्ग् अवदत् यत् विगतवर्षद्वये निधिहानिः अनुभवित्वा सः स्थिरवित्तीयपदार्थानाम् क्रेतुं अधिकं इच्छुकः अस्ति। माधुर्यस्य स्वादनं कृत्वा हे मिङ्ग् इत्यनेन बीजिंग-नगरस्य एकस्मिन् बैंके ५% वार्षिकव्याजदरेण एकवर्षीयं अमेरिकी-डॉलर्-निक्षेपं क्रीतवन् ।

अस्मिन् वर्षे आरम्भात् आरएमबी-निक्षेपाणां सूचीकृतव्याजदराणि पुनः पुनः पतन्ति, परन्तु केचन अमेरिकी-डॉलर-निक्षेप-उत्पादाः उच्चव्याजदरेण बहवः निवेशकानां ध्यानं आकर्षितवन्तः

He Ming इत्यादयः बहवः निवेशकाः सन्ति ते RMB इत्येतत् U.S.$ मध्ये परिवर्तयितुं चयनं कुर्वन्ति ततः U.S. "अमेरिकन-डॉलर-निक्षेपाणां क्रयणार्थं मार्गदर्शिकाः", "कस्मिन् बैंके सर्वाधिकं अमेरिकी-डॉलर-निक्षेप-प्रतिफलनं भवति?", "किं अमेरिकी-डॉलर-वित्तीय-प्रबन्धन-प्रतिफलनं स्थिरम् अस्ति?"

अमेरिकी-डॉलर-वित्तीय-प्रबन्धन-उत्पादानाम् अपि परिमाणं उच्चं वर्तते ।

वित्तीयदत्तांशमञ्चः पुयी मानकदत्तांशः दर्शयति यत् १८ जुलैपर्यन्तं अमेरिकीडॉलरवित्तीयप्रबन्धनस्य विद्यमानपरिमाणं २३३.९४१ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते ६६.६८% वृद्धिः अभवत् बङ्काः अन्ये च संस्थाः अपि अमेरिकी-डॉलर-निक्षेप-उत्पादानाम् विकासं सक्रियरूपेण कुर्वन्ति । अगस्तमासस्य ८ दिनाङ्कपर्यन्तं विद्यमानानाम् अमेरिकी-डॉलर-वित्तीय-प्रबन्धन-उत्पादानाम् संख्या २,२९० आसीत्, यत् गतवर्षस्य अन्ते तुलने १५५८ अधिकम् आसीत्, यत् २ गुणाधिकं वृद्धिः अभवत्

अमेरिकी-डॉलर-निक्षेपस्य, वित्तीय-प्रबन्धनस्य च लोकप्रियतायाः पृष्ठतः अस्ति यत् तेषां उपजस्य समानप्रकारस्य आरएमबी-वित्तीय-उत्पादानाम् अपेक्षया केचन लाभाः सन्ति

अस्मिन् वर्षे जुलै-मासस्य २५ दिनाङ्के षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः सामूहिकरूपेण सूचीकृतनिक्षेपव्याजदराणि न्यूनीकृतवन्तः, यत्र द्विवर्षीयस्य, त्रिवर्षीयस्य, पञ्चवर्षीयस्य च एकमुष्टिनिक्षेपस्य सूचीकृतव्याजदराणि १.४५%, १.७५%, २. तथा क्रमशः १.८% । २०२२ तमस्य वर्षस्य सितम्बरमासस्य अनन्तरं पञ्चमवारं यत् कश्चन प्रमुखः राज्यस्वामित्वयुक्तः बैंकः सूचीकृतनिक्षेपव्याजदरं न्यूनीकृतवान् ।

लघु-मध्यम-आकारस्य बङ्काः अपि तस्य अनुसरणं कृत्वा अधोगति-समायोजनं कृतवन्तः । Rong360 डिजिटल टेक्नोलॉजी रिसर्च इन्स्टिट्यूट् इत्यनेन निरीक्षितानां आँकडानां अनुसारम् अस्मिन् वर्षे जुलैमासे बैंक् एकमुष्टिनिक्षेपस्य औसतं 5 वर्षीयं व्याजदरं 2.295% आसीत्, यत् 2.3% तः न्यूनं जातम्, अन्यपदानां औसतव्याजदराणि पुनः नूतनं न्यूनं स्थापितवन्तः were also lower than 6. मासे पतितम्।

तदनुरूपं अमेरिकी-डॉलर-निक्षेपव्याजदराणि उच्चस्तरस्य सन्ति ।

चोङ्गकिङ्ग्-नगरस्य एकस्य बैंकस्य आधिकारिक-वीचैट्-खातेः अनुसारं अगस्त-मासस्य २१ दिनाङ्के अनेकेषां अमेरिकी-डॉलर्-निक्षेप-उत्पादानाम् प्रचार-सूचनाः प्रकाशिताः । तेषु ३ मासस्य ६ मासस्य च अमेरिकी-डॉलर-नियत-निक्षेप-व्याज-दराः ५% इत्येव उच्चाः सन्ति, तथा च १-वर्षीय-अमेरिकी-डॉलर-नियत-निक्षेप-व्याज-दरः ४.९% यावत् भवति, तस्मिन् एव दिने उत्पादस्य सूचना हेङ्गफेङ्गबैङ्कस्य शाखाद्वारा प्रकाशितेन ज्ञातं यत् बैंकस्य १ वर्षीयः अमेरिकीडॉलरस्य नियतनिक्षेपव्याजदरः नियतनिक्षेपव्याजदरः अपि ४.९% अस्ति

उपर्युक्तस्य विदेशीयबैङ्कस्य खाताप्रबन्धकः लियू ज़िंग् (छद्मनाम) टाइम्स् वीकली-पत्रिकायाः ​​संवाददात्रे अवदत् यत् यदि एषः नूतनः खाताग्राहकः अस्ति तर्हि अगस्तमासे क्रीतः ६ मासस्य, १ वर्षीयस्य अमेरिकी-डॉलरस्य नियतनिक्षेपस्य व्याजदरः ५% अस्ति, परन्तु तस्य कृते २०,००० आवश्यकं न्यूनतमं निक्षेपं USD अस्ति ।

विनिमयदरस्य उतार-चढावस्य मध्यं अमेरिकी-डॉलरस्य वित्तीयप्रबन्धनस्य उपजः तीव्ररूपेण संकुचितः अस्ति

यद्यपि अमेरिकीडॉलरनिक्षेपाणां वित्तीयप्रबन्धनस्य च व्याजदराणि "उत्तमानि" सन्ति तथापि विनिमयदरजोखिमानां विषये विचारः करणीयः ।

अधुना बहवः निवेशकाः अवदन् यत् तेषां क्रीतानाम् अमेरिकी-डॉलर-उत्पादानाम् वास्तविकं उपजं विनिमयदरस्य उतार-चढावस्य कारणेन महतीं संकुचितं जातम्

"प्रायः ९ मासानां होल्डिंग् अवधिः ५% अपेक्षितवार्षिकप्रतिफलं च कृत्वा अमेरिकी-डॉलर-वित्तीय-प्रबन्धनं आरएमबी-विनिमय-दरस्य हाले एव वृद्ध्या प्रतिकूलं जातम्, अन्तिम-प्रतिफलं च निवेशकः लिन् हुई (छद्मनाम) यावत् संकुचितः अभवत् उक्तवान्‌।

लिन् हुई इत्यस्य मते सा यत् क्रीतवती तत् एकस्य बैंकस्य वित्तीयप्रबन्धनशाखायाः अधीनं अमेरिकी-डॉलर-वित्तीय-प्रबन्धन-उत्पादः आसीत् । १९ अगस्त दिनाङ्के उत्पादस्य मोचनानन्तरं लिन् हुई इत्यनेन आविष्कृतं यत् विनिमयदरस्य उतार-चढावस्य कारणेन वास्तविकप्रतिफलस्य दरः अपेक्षितवार्षिकप्रतिफलदरात् दूरं न्यूनः अस्ति

लिन हुई इत्यस्य स्थितिः एकः पृथक्कृतः प्रकरणः नास्ति यत् अनेके निवेशकाः सामाजिकमञ्चेषु साझां कृतवन्तः यत् आरएमबी-प्रशंसायाः कारणात् अमेरिकी-डॉलर-निक्षेपाणां वा वित्तीय-उत्पादानाम् आरएमबी-रूपेण निर्धारितः वास्तविकः प्रतिफल-दरः संकुचितः अस्ति, ये क्रयणानन्तरं परिपक्वाः भवन्ति “अद्यतनतमः अमेरिकी-डॉलर-वित्तीय-प्रबन्धन-सौदाः परिपक्वः अभवत्, अमेरिकी-डॉलर्-मध्ये वास्तविकः प्रतिफल-दरः ५.०७% आसीत्, यदा तु आरएमबी-निर्धारितः प्रतिफल-दरः केवलं ३.३९% आसीत्

अमेरिकी-डॉलर-निक्षेपेषु ५,००० युआन्-अधिकं हानिम् अकुर्वन् निवेशकाः अपि सन्ति ।

एकः नेटिजनः अवदत् यत् अस्मिन् वर्षे जुलै-मासस्य १६ दिनाङ्के USD विनिमयदरेण ४९,००० अमेरिकी-रूप्यकाणां (३५७,०१८.९ आरएमबी-समतुल्यम्) १:७.२८६१ आरएमबी-रूप्यकाणां विनिमयं कृत्वा सः अमेरिकी-डॉलर्-निक्षेपं क्रीतवन् यत् एकस्मिन् मासे निक्षेप्य निष्कासयितुं शक्यते, वार्षिकं च ४.८५ % व्याजदरः । अगस्तमासस्य १२ दिनाङ्कपर्यन्तं निक्षेपस्य मूल्यं ३५१,५४०.७ युआन् आसीत्, मासात् न्यूनेन समये ५,४७८.२ युआन्-रूप्यकाणां हानिः अभवत् ।

अमेरिकी-डॉलर-निक्षेपाणां, वित्तीयप्रबन्धनस्य अन्येषां च उत्पादानाम् क्रयणकाले व्याजदराणां, विनिमयदराणां च सावधानीपूर्वकं विचारः करणीयः ।

चीन एवरब्राइट बैंकवित्तीयबाजारविभागस्य शोधकर्त्ता झोउ माओहुआ इत्यनेन टाइम्स् वीकली इत्यस्य संवाददात्रे उक्तं यत् सामान्यतया ये साधारणनिवेशकाः अमेरिकीडॉलरनिक्षेपं चयनं कुर्वन्ति तेषां व्याजदरस्य उतार-चढावस्य, विनिमयजोखिमस्य च सामना कर्तुं आवश्यकता वर्तते। घरेलुनिवेशकाः अन्ततः स्वस्य अमेरिकी-डॉलर-निक्षेपं आरएमबी-विनिमयदरेषु परिवर्तयिष्यन्ति इति विचार्य, एतेन विनिमय-दर-उतार-चढावस्य कारणेन अमेरिकी-डॉलर-निक्षेप-उत्पादानाम् अन्तिम-प्रतिफलने अनिश्चितता भवति तस्मिन् एव काले भिन्न-भिन्न-निवेशकानां कृते अमेरिकी-डॉलर-निक्षेपेषु वास्तविक-प्रतिफलनस्य उपरि महङ्गानि प्रभावस्य विषये अपि विचारः करणीयः ।

संयुक्त-स्टॉक-बैङ्कस्य खाता-प्रबन्धकः लिन् जिओ (छद्मनाम) अपि टाइम्स् वीकली-पत्रिकायाः ​​संवाददात्रे अवदत् यत् अमेरिकी-डॉलर्-निक्षेपाणां क्रयणार्थं प्रथमं मुद्राविनिमयस्य आवश्यकता भवति, विनिमय-दरः च प्रतिदिनं उतार-चढावम् अनुभवति यदि आरएमबी इत्यस्य मूल्यं अधिकं वर्धते तर्हि अमेरिकी-डॉलर-उत्पादानाम् उपजः संकुचितः भविष्यति ।

"चीन-अमेरिका-देशयोः मध्ये वर्तमानमूलभूतानाम्, मूल्यानां, नीतिप्रवृत्तीनां च आधारेण, ये निवेशकाः अमेरिकी-डॉलर-निक्षेपं क्रेतुं इच्छन्ति, तेषां कृते आरएमबी-विनिमय-दरस्य मूल्यवृद्ध्या सम्भाव्य-हानि-संभावनायाः विषये ध्यानं दातुं आवश्यकता वर्तते यत् प्रवृत्तितः न्याय्यं चेत्, फेडस्य व्याजदरे कटौतीचक्रे प्रवेशः अमेरिकी-डॉलर-अन्तरिक्षस्य उदयं प्रतिबन्धयिष्यति, तत्सहितं घरेलु-आर्थिक-पुनर्प्राप्तिः, विदेश-व्यापार-लचीलतां च आरएमबी-सम्पत्त्याः दीर्घकालीन-रणनीतिक-आवंटन-मूल्येन सह, अद्यापि अस्ति आरएमबी इत्यस्य पुनः उत्थानस्य कृते स्थानं।

टाइम्स् वीकली इत्यस्य एकः संवाददाता गणनां कृतवान् यत् यदि अगस्तमासस्य २३ दिनाङ्के अमेरिकी-डॉलरस्य अपतटीय-आरएमबी-पर्यन्तं विनिमयदरः १:७.१३४९ (अन्तर्दिवसः) भवति, ततः ५% वार्षिकव्याजदरेण सह एकवर्षीयः अमेरिकी-डॉलर-निक्षेपः क्रियते, यदि... आरएमबी-विनिमयदरः ६.८८ यावत् वर्धमानः अस्ति आरएमबी-रूपेण निर्धारितस्य वास्तविकव्याजदरस्य दृष्ट्या अमेरिकी-डॉलर-समयनिक्षेपः चतुर्णां प्रमुखानां बङ्कानां वर्तमान-एकवर्षीय-समयनिक्षेप-व्याजदरेण (१.३५%) समकक्षः भविष्यति

अमेरिकी-डॉलर् दर-कटन-चक्रं आरभ्यतुं प्रवृत्तः भवेत् ।

अगस्तमासस्य २३ दिनाङ्के फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन वायोमिङ्ग्-नगरे वैश्विक-केन्द्रीय-बैङ्कानां जैक्सन्-होल्-वार्षिक-आर्थिक-नीति-संगोष्ठ्यां उक्तं यत् फेडरल्-रिजर्व-सङ्घस्य व्याज-दरेषु कटौतीं कर्तुं समयः आगतः इति पावेल् इत्यनेन उक्तं यत् नीतिसमायोजनस्य समयः आगतः, नीतिदिशा च स्पष्टा अभवत्। दरकटनस्य समयः गतिः च आगतदत्तांशस्य, विकसितदृष्टिकोणस्य, जोखिमसन्तुलनस्य च उपरि निर्भरं भविष्यति ।

टाइम् वीकली इत्यस्य एकः संवाददाता अवलोकितवान् यत् केचन बङ्काः अमेरिकी-डॉलर-निक्षेपेषु व्याजदराणि न्यूनीकर्तुं अग्रणीः अभवन् । हेङ्गफेङ्ग-बैङ्कस्य एकस्याः शाखायाः सार्वजनिकलेखानुसारं अस्मिन् वर्षे मार्चमासे एकवर्षीयस्य अमेरिकी-डॉलरस्य नियतनिक्षेपव्याजदरः ५% आसीत्, अगस्तमासे च ४.९% यावत् न्यूनीकृतः

लियू क्सिङ्ग् इत्यनेन अपि उक्तं यत् जुलैमासे अद्यापि तस्य बैंके ५.२% वार्षिकव्याजदरेण सह अमेरिकीडॉलरस्य नियतनिक्षेपाः सन्ति, परन्तु अधुना ५% यावत् न्यूनीकृतम् अस्ति “सेप्टेम्बरमासे फेड्-संस्थायाः व्याजदरेषु कटौतीं कृत्वा पुनः व्याजदराणां न्यूनता अपेक्षिता अस्ति।”