समाचारं

प्रशासनिकदण्डानां संख्यां न्यूनीकर्तुं न्यूनीकर्तुं वा योजना अस्ति शेन्झेन् वित्तब्यूरो प्रशासनिकदण्डकमीकरणस्य सूचीं जारीयिष्यति।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यावसायिकवातावरणस्य अधिकं अनुकूलनार्थं देशस्य, प्रान्तानां, नगरानां च कार्यापेक्षां कार्यान्वितुं, प्रशासनिकदण्डस्य छूटस्य छूटस्य च सूचीं स्थापयितुं, शेन्झेनस्य वास्तविकस्थितेः आधारेण शेन्झेनस्य उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासस्य प्रवर्धनार्थं च शोधस्य अनन्तरं शेन्झेन् नगरीयवित्तब्यूरो इत्यनेन हालमेव वित्तब्यूरो इत्यस्य प्रशासनिकदण्डानां न्यूनीकरणं मुक्तं च कृत्वा "शेन्झेन् नगरीयवित्तब्यूरो" (टिप्पणीनां मसौदा) (अतः परं “कमीकरणसूची तथा च प्रशासनिकदण्डेभ्यः छूटाः”)।

शेन्झेन् नगरपालिकावित्तब्यूरो इत्यस्य अनुसारं "मुक्तिनां छूटस्य च सूचीयाः छूटस्य छूटस्य च" निर्माणं व्यावसायिकवातावरणस्य अनुकूलनार्थं "विकेन्द्रीकरणस्य, नियमनस्य, सेवानां च" सुधारस्य गहनतायै राष्ट्रिय-प्रान्तीय-नगरपालिका-आवश्यकतानां कार्यान्वयनार्थं भवति निर्णयनिर्माणं परिनियोजनं च। राज्यं, प्रान्ताः, नगराणि च सर्वेषां प्रकारेषु विपण्यसंस्थानां कृते उत्तमं व्यावसायिकवातावरणं निर्मातुं महत् महत्त्वं ददति यत्, समावेशी, विवेकपूर्णं च पर्यवेक्षणं, कानूनप्रवर्तनपद्धतिं च अधिकं नवीनं कर्तुं, तथा च विपण्यसंस्थानां कृते कानूनीव्यापारवातावरणं निरन्तरं निर्मातुं,... राज्येषु, प्रान्तेषु, नगरेषु च विभिन्नविभागानाम् आवश्यकताः स्पष्टतया उक्ताः सन्ति, छूटस्य छूटस्य च सूचीं स्थापयित्वा कार्यान्वितुं, छूटस्य छूटस्य च सूचीं अध्ययनं कृत्वा निर्गन्तुं, तथा च विशिष्टविषयाणां प्रयोज्यपरिस्थितीनां च स्पष्टीकरणं करणीयम्, येषां शमनं, न्यूनीकरणं, अथवा कानूनप्रवर्तनकाले प्रशासनिकदण्डात् मुक्ताः।

राष्ट्रीय, प्रान्तीय, नगरपालिकास्तरयोः छूटस्य छूटस्य च सूचीं स्थापयितुं उद्देश्यं व्यावसायिकवातावरणं अधिकं अनुकूलितुं तथा च बाजारसंस्थानां कृते शिथिलं व्यवस्थितं च विपण्यवातावरणं निर्मातुं भवति अतः शेन्झेन् नगरपालिकावित्तब्यूरो इत्यनेन अपि स्पष्टीकृतं यत् एषा सूची छूटस्य छूटस्य च विपण्यसंस्थानां लक्ष्यीकरणं निम्नलिखितरूपेण करणीयम्: ध्यानं।

क्रमबद्धतायाः अनन्तरं शेन्झेन् नगरपालिकायाः ​​वित्तब्यूरोद्वारा प्रत्यक्षतया बाजारसंस्थानां प्रति, विशेषतः उद्यमानाम्, सम्मुखीभवन्ति प्रशासनिकदण्डाः सर्वकारीयक्रयणक्षेत्रे केन्द्रीकृताः सन्ति अतः छूटस्य छूटस्य च सूचीयां अयं अध्ययनः मुख्यतया सरकारीक्रयणस्य प्रशासनिकदण्डेषु केन्द्रितः अस्ति . तस्मिन् एव काले लेखा-उद्योगे लघु-उल्लङ्घनस्य अदण्ड-सूचौ सुधारः भविष्यति ।

आपूर्तिकर्तानां सामाजिकक्रयणसंस्थानां च कृते दण्डानां क्रमणं कृत्वा शोधं कृत्वा सर्वकारीयक्रयणविषये प्रासंगिककानूनेषु, विनियमेषु, नियमेषु च, तस्य संयोजनेन च सर्वकारीयक्रयणस्य प्रशासनिकदण्डस्य अभ्यासेन सह, अन्ततः कुलम् ६ छूटाः, छूटाः च निर्मिताः, येषु: ३ लघुदण्डाः मदाः, १ दण्डस्य शमनस्य विषयः २ दण्डमुक्तिविषये च, तथा च विशिष्टाः प्रयोज्यपरिस्थितयः व्यक्तिपरककारकाणां, व्यवहारस्य स्वरूपस्य, हानिकारकपरिणामानां च पक्षेभ्यः स्पष्टीकृताः सन्ति

लेखा-उद्योगस्य प्रासंगिककानून-विनियम-नियमेषु लेखा-संस्थानां प्रमाणित-सार्वजनिक-लेखाकारानाञ्च दण्डानां क्रमणं कृत्वा शोधं कृत्वा अन्ततः कुलम् २ छूटाः छूटाः च निर्मिताः, येषु २ छूटाः, हल्काः दण्डाः न, न्यूनीकृतदण्डाः च न सन्ति .