समाचारं

बिलिबिली इत्यस्य शुद्धहानिः द्वितीयत्रिमासे ६०% संकुचिता : गेमिंग् शीघ्रं धनं प्राप्तुं उद्योगः नास्ति ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ख-स्थानकं स्वस्य हानि-निवृत्ति-लक्ष्यं प्रति निरन्तरं गच्छति ।

२२ अगस्तदिनाङ्के बिलिबिली (Nasdaq: BILI, 09626.HK, अतः "बिलिबिली" इति उच्यते) इत्यनेन ३० जून दिनाङ्के समाप्तस्य द्वितीयत्रिमासिकस्य अलेखाकृतवित्तीयप्रतिवेदनस्य घोषणा कृता द्वितीयत्रिमासे बिलिबिली इत्यस्य कुलराजस्वं वर्षे वर्षे १६% वर्धमानं ६.१३ अरब युआन् यावत् अभवत् । शुद्धहानिः ६०८ मिलियन युआन् आसीत्, वर्षे वर्षे ६१% संकुचिता समायोजितशुद्धहानिः २७१ मिलियन युआन् आसीत्, वर्षे वर्षे ७२% संकुचिता;

वर्षस्य प्रथमार्धे स्टेशन बी इत्यस्य कुलराजस्वं ११.७९ अरब युआन् आसीत्, शुद्धहानिः १.३७ अरब युआन् आसीत्, समायोजितशुद्धहानिः वर्षे वर्षे संकुचिता ७२ कोटि युआन् आसीत्, वर्षे वर्षे ६४% संकुचितम् ।

"चीनदेशे ७०% अधिकाः युवानः बिलिबिली इत्यस्य उपयोगं कुर्वन्ति। अस्माकं उपयोक्तृणां औसत आयुः २५ वर्षाणि यावत् अभवत्। अयं आयुवर्गः द्रुतगत्या वृद्धिः, उपभोक्तृमागधस्य, व्ययशक्तेः च विमोचनस्य चरणे अस्ति after the financial report , बिलिबिली इत्यस्य मुख्यकार्यकारी अधिकारी चेन् रुई अवदत्।

बहिः जगतः चिन्ताजनकस्य लाभस्य लक्ष्यस्य विषये बिलिबिली-कार्यकारीणां कथनमस्ति यत् विज्ञापनस्य, क्रीडाव्यापारस्य च वृद्ध्या सह अद्यापि सकललाभमार्जिनस्य महत्त्वपूर्णसुधारस्य स्थानं वर्तते। कम्पनी तृतीयत्रिमासे स्वस्य ब्रेक-इवेन्-लक्ष्यं प्राप्तुं अपेक्षते तथा च गैर-जीएएपी-अन्तर्गतं "सार्थकं लाभं" अपि प्राप्स्यति ।

अस्मिन् त्रैमासिके स्टेशन बी इत्यस्य सर्वाधिकं उल्लेखनीयं मुख्यविषयं तस्य क्रीडाव्यापारस्य पुनर्प्राप्तिः अस्ति वित्तीयप्रतिवेदने दर्शयति यत् द्वितीयत्रिमासे क्रीडाराजस्वं वर्षे वर्षे १३% वर्धमानं १.०१ अरब युआन् यावत् अभवत्। परन्तु वर्षस्य प्रथमार्धे मोबाईल गेम व्यवसायस्य कुलराजस्वं १.९९ अरब युआन् आसीत्, यत् वर्षे वर्षे २% न्यूनता अभवत् ।

बिलिबिली इत्यनेन उक्तं यत् सद्यः एव प्रारब्धस्य नूतनस्य क्रीडायाः "त्रिराज्यानि: विश्वं विजयः" इति उत्कृष्टप्रदर्शनेन चालितः, द्वितीयत्रिमासे मोबाईलक्रीडाराजस्वस्य वर्षे वर्षे वृद्धिः पुनः आरब्धा, यत् एसीजीक्रीडावर्गात् परं तस्य परिचालनक्षमतां प्रदर्शयति।

"क्रीडाः शीघ्रं धनं प्राप्तुं उद्योगः नास्ति, परन्तु दीर्घकालीनसञ्चालनस्य मूल्यं ददाति, उपयोक्तृअनुभवं च अनुकूलयति इति उद्योगः अस्ति, "अस्माकं लक्ष्यं उच्चगुणवत्तायुक्तं क्रीडारूपेण निर्मातुं वर्तते यत् स्थातुं शक्नोति more than 5 years.

मूल्यवर्धितसेवानां (सजीवप्रसारणस्य) दृष्ट्या द्वितीयत्रिमासे वर्षे वर्षे ११% वृद्धिः प्राप्ता, २.५७ अरब युआन् यावत् ।

लाइव स्ट्रीमिंग् इत्येतत् स्टेशन बी इत्यस्य अन्यत् वृद्धिबिन्दुः अभवत् ।चेन् रुई इत्यनेन प्रकटितं यत् अस्मिन् वर्षे ६१८ प्रचारस्य कालखण्डे स्टेशन बी इत्यत्र ई-वाणिज्यग्राहकानाम् विज्ञापनं वर्षे वर्षे ३००% वर्धितम्, मालम् आनयित्वा उत्पन्नं विक्रयं च वर्षे वर्षे १४०% अधिकं वर्धितम् अस्मिन् वर्षे ६१८ कालखण्डे उद्योगव्यापारिणां कृते ५०% नूतनग्राहकदरः अपि आगतवान् तेषु मातृशिशुमातापितृबालउद्योगः ७०% अधिकं नूतनग्राहकदरं आनयत् ।

आँकडा दर्शयति यत् द्वितीयत्रिमासे प्रायः ४ कोटि उपयोक्तारः बिलिबिली इत्यस्य सामग्रीं दृष्टवन्तः, यत् वर्षे वर्षे ७०% वृद्धिः अभवत् । मालम् आनयन्तः यूपी-स्वामिनः औसतदैनिकसङ्ख्यायां वर्षे वर्षे १३०% अधिकाः वर्धिताः, मालम् आनयन्तः पाण्डुलिप्याः संख्यायां वर्षे वर्षे ३३०% अधिकाः वर्धिताः, तथा च सह लाइव-प्रसारणस्य संख्या मालस्य वर्षे वर्षे २७०% वृद्धिः अभवत् ।

बिलिबिली-नगरस्य लाभप्रदता सर्वदा बहिः जगतः केन्द्रबिन्दुः आसीत् । द्वितीयत्रिमासे बिलिबिली-नगरस्य सकललाभः वर्षे वर्षे ४९% वर्धितः, १.८ अरब युआन् यावत् । सकललाभमार्जिनं गतवर्षस्य समानकालस्य २३.१% तः २९.९% यावत् वर्धमानं त्रैमासिकं त्रैमासिकं क्रमशः अष्टमं सुधारं प्राप्तवान् । तदतिरिक्तं, स्टेशन बी द्वितीयत्रिमासे १.७५ अरब युआन् सकारात्मकं परिचालननगदप्रवाहं प्राप्तवान्, वर्षस्य प्रथमार्धे च कुलसकारात्मकं परिचालननगदप्रवाहं २.४ अरब युआन् प्राप्तवान्

परन्तु ख-स्थानकस्य दैनिकक्रियाकलापवृद्धेः दरः महत्त्वपूर्णतया मन्दः अभवत् । द्वितीयत्रिमासे स्टेशन बी इत्यस्य औसत दैनिकसक्रियप्रयोक्तृणां संख्या १०२ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे ६% वृद्धिः अभवत्, तथा च औसतमासिकसक्रियप्रयोक्तारः ३३६ मिलियनं यावत् अभवत् तस्य वृद्धिः विपण्यप्रत्याशायाः अपेक्षया न्यूना आसीत्

विज्ञापनव्यापारस्य दृष्ट्या द्वितीयत्रिमासे राजस्वं वर्षे वर्षे ३०% वर्धमानं २.०४ अरब युआन् यावत् अभवत् । चेन् रुई इत्यनेन उक्तं यत् अस्य वर्षस्य उत्तरार्धं पश्यन् सः अतीव विश्वसिति यत् वर्षस्य उत्तरार्धे उद्योगस्य अपेक्षया वृद्धिः अधिका भविष्यति। बिलिबिली इत्यस्य उपयोक्तृणां सामग्रीं दातुं अधिकं इच्छा भवति तथा च यूपी स्वामिनः धनं दत्त्वा मञ्चस्य प्रति स्वस्य प्रेम्णः अभिव्यक्तिः भवति भविष्ये ते अद्यापि गेम सदस्यतायाः लाइव स्ट्रीमिंग् तथा विज्ञापनराजस्वस्य आधारेण राजस्वस्य प्रतिरूपं निर्वाहयिष्यन्ति।

वित्तीयप्रतिवेदने प्रकाशितं यत् वर्षस्य प्रथमार्धे स्टेशन बी इत्यत्र विज्ञापनदातृणां संख्यायां वर्षे वर्षे ५०% वृद्धिः अभवत्, एआइ निर्मातृणां कवरेज-दरः च ९०% अधिकः अभवत् चेन् रुई इत्यनेन उक्तं यत् सम्पूर्णे अन्तर्जालस्य मध्ये स्टेशन बी इत्यत्र सर्वाधिकं समृद्धं एआइ सामग्री अस्ति, तथा च प्रतिमासं ८ कोटिभ्यः अधिकाः जनाः एआइ-वीडियो पश्यन्ति, येन स्टेशन बी चीनदेशे ९०% प्रमुखाः एआइ-निर्मातृणां सर्वाधिकं घनत्वयुक्तः समुदायः अस्ति to build at Station B. उपयोक्तृभिः सह संवादं कुर्वन्तु।

२२ तमे दिनाङ्के समापनपर्यन्तं स्टेशन बी इत्यत्र हाङ्गकाङ्ग-नगरस्य शेयर्स् १.३% न्यूनीकृत्य १०६.३ हाङ्गकाङ्ग-डॉलर्-रूप्यकेषु समाप्ताः, अमेरिकी-समूहाः ७.४९% न्यूनाः भूत्वा १२.९७ अमेरिकी-डॉलर्-रूप्यकेषु समाप्ताः अभवन् ।