समाचारं

अलीबाबा "विपण्यं प्रविशति", मुख्यभूमिनिवेशकाः च बहुकालात् प्रतीक्षन्ते

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

असंख्य मुख्यभूमिनिवेशकानां बहुप्रतीक्षिताः अपेक्षाः अन्ततः वास्तविकतां प्राप्तुं प्रवृत्ताः सन्ति!

अद्यैव अलीबाबा इत्यनेन आधिकारिकतया घोषितं यत् सः हाङ्गकाङ्गं मुख्यसूचीस्थानं रूपेण योजितवान् अस्ति यत् अगस्तमासस्य २८ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृतं भविष्यति, हाङ्गकाङ्ग-न्यूयॉर्क-देशयोः द्वयात्मकं मुख्यसूचीकरणं च निर्वाह्यते।

तथाकथितस्य द्वयप्राथमिकसूचीकरणस्य अर्थः अस्ति यत् द्वयोः पूंजीविपण्ययोः प्राथमिकसूचीस्थानं भवति । अलीबाबा पूर्वं अमेरिकी-शेयर-बजारे सूचीकृतः अस्ति, अनन्तरं "द्वितीयक-सूची" इति रूपेण हाङ्गकाङ्ग-शेयर-बजारे पुनः आगतः ।

अतः अपि महत्त्वपूर्णं यत्, एतत् वस्तुतः हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-क्रीडायाः टिकटं प्राप्तुं शक्नोति । अलीबाबा ९ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये आधिकारिकतया प्रवेशं करिष्यति इति मार्केट्-अपेक्षते ।

तावत्पर्यन्तं चीनस्य अन्तर्जालप्रौद्योगिकीक्षेत्रे सूचीकृतौ राजानौ, तथैव मेइटुआन्, शाओमी, कुआइशौ इत्यादयः अन्तर्जालविशालाः अन्ततः हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये एकत्रितुं शक्नुवन्ति

दक्षिणबाउण्ड् ट्रेडिंग् इत्यस्य माध्यमेन मुख्यभूमिनिवेशकानां कृते आधिकारिकतया अलीबाबा-शेयरधारकाः "भवितुं" एषः भोजस्य क्षणः भविष्यति, अलीबाबा-मूल्यानां पुनर्मूल्यांकनस्य कृते अपि एषः प्रमुखः क्षणः भविष्यति

01

यः बृहत् क्षणः सर्वे प्रतीक्षन्ते

साउथबाउण्ड् ट्रेडिंग् हाङ्गकाङ्ग-शेयर-बाजारे सर्वाधिकं गतिशीलं व्यापार-चैनलं जातम् अस्ति तथा च हाङ्गकाङ्ग-शेयर-कम्पनीनां कृते अनिवार्य-व्यापार-चैनलम् अभवत् ।

अधुना यावत् साउथबाउण्ड् ट्रेडिंग् इत्यस्य प्रारम्भात् आरभ्य दक्षिणदिशि निधिषु ३.३४ खरब हाङ्गकाङ्ग डॉलरस्य शुद्धप्रवाहः संचितः अस्ति अधुना दक्षिणदिशि व्यापारस्य औसतदैनिकव्यापारस्य परिमाणं ३० अरब हाङ्गकाङ्ग डॉलरस्य परिधितः अस्ति, कदाचित् हाङ्गकाङ्गस्य सर्वेषां व्यवहारानां प्रायः आर्धं भागं अपि भवति stocks.अत्यन्तं पर्याप्तं मूल्यांकनसमर्थनं लेनदेनक्रियाकलापं च आनयति।

अतः साउथबाउण्ड् ट्रेडिंग् कनेक्ट् इत्यस्मिन् समाविष्टः भवितुं सर्वेषां हाङ्गकाङ्ग-सूचीकृतानां कम्पनीनां कृते महत्त्वपूर्णः सम्मानः अस्ति ।

वयं पूर्वं "अलीबाबा is Winning Back Confidence" इति लेखस्य उल्लेखं कृतवन्तः यत् हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये प्रवेशं कुर्वतां अन्तर्जाल-दिग्गजानां कृते स्थिर-कालस्य दक्षिणदिशि गच्छन्तीनां निधिनां भागधारक-अनुपातः सामान्यतया अली-इत्यस्य वर्तमानस्य कुल-इक्विटी-इत्यस्य १०% अधिकं भवति उदाहरणरूपेण प्रायः १.४५ खरबस्य बाजारमूल्यं आधारसङ्ख्यायाः आधारेण साउथबाउण्ड् कनेक्ट् भविष्ये अलीबाबा-सङ्घस्य कृते १४५ अरब हॉगकॉग-डॉलर्-पर्यन्तं सम्भाव्य-वृद्धि-निधिं आनेतुं शक्नोति

ब्लूमबर्ग् बिजनेस रिसर्च इत्यस्य एशिया-प्रतिभूति-विश्लेषकः मार्विन् चान् इत्यस्य मतं यत् हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये अलीबाबा-संस्थायाः सहभागितायाः सकारात्मकः प्रभावः अस्मिन् स्टॉक्-मध्ये भविष्यति, यतः अन्येषां प्रौद्योगिकी-दिग्गजानां सदृशं स्टॉक्-मध्ये मुख्यभूमि-निवेशकानां भागधारक-अनुपातः द्वि-अङ्कपर्यन्तं प्राप्तुं शक्नोति .

मॉर्गन स्टैन्ले इत्यस्य शोधप्रतिवेदने सूचितं यत् हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इत्यस्य समावेशस्य अनन्तरं प्रथमेषु षड्मासेषु दक्षिणदिशि वर्धमानः प्रवाहः १२ अरब अमेरिकी-डॉलर् यावत् भवितुम् अर्हति, यत् अलीबाबा-संस्थायाः कुल-बकाया-शेयरस्य प्रायः ७% भागं भवति long run, this percentage इदं न्यूनकिशोरावस्थायां स्थिरं भवितुं शक्यते।

समावेशस्य प्रारम्भिकपदेषु अपि दक्षिणं गच्छन्तः निधिः शीघ्रमेव अलीबाबा-सङ्घस्य कृते दश-अर्ब-वृद्धिं आनेतुं शक्नोति, अलीबाबा-कृते एषः विशालः पृष्ठपोषण-कोषः भविष्यति, यस्य औसत-दैनिक-कारोबारः ३ अरब-डॉलर्-अधिकः भवति, तथा च भविष्यति तस्य दीर्घकालीनवृद्धिं चालयितुं पर्याप्तं भवेत्।

उदाहरणरूपेण Tencent, Meituan, Xiaomi इति त्रीणि प्रतिनिधि-बृहत्-पूञ्जीकरण-कम्पनयः गृह्यताम्, साउथबाउण्ड् ट्रेडिंग्-प्रवेशस्य आरम्भिकेषु दिनेषु तेषां स्टॉक्-मूल्यानि औसतेन २०% अधिकं वर्धितानि वस्तुतः मेइटुआन् इत्यस्य समावेशात् मासद्वयं पूर्वं द्वयोः स्थानयोः त्रयः आदानप्रदानाः हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये भिन्न-मतदान-अधिकार-संरचनायाः समावेशस्य शर्तानाम् विषये सहमतिम् अवाप्तवन्तः, ततः च विपण्यं भविष्यवाणीं कर्तुं आरब्धवान् यत् शाओमी मेइटुआन्-सङ्घस्य समावेशः अपेक्षितः इति शीघ्रम्‌।

तेषु मेइटुआन् इत्यस्य शेयरमूल्यं निरन्तरं वर्धयितुं आरब्धम् । तथैव Xiaomi इत्यस्य अपि प्रायः ५०% वृद्धिः अभवत् ।

वस्तुतः अधुना एव अलीबाबा इत्यस्य हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समावेशः अपेक्षितः इति अनुमानं किञ्चित्कालं यावत् प्रचलति, तस्य परिणामेण अलीबाबा-समूहस्य स्टॉक-मूल्यं महतीं सुदृढं जातम् अतः यदा अलीबाबा इत्यस्य प्रारम्भिकप्रदर्शने समावेशः अभवत् तदा जनाः तस्य पूर्णतया अपेक्षां करिष्यन्ति इति अनिवार्यम् ।

न केवलं, अलीबाबा अन्येषां संस्थागतनिधिनां अन्तर्राष्ट्रीयपूञ्जीनां च निवेशकानां च आकर्षणं करिष्यति यत् तेषां कृते नूतनाः अपेक्षाः निर्मास्यन्ति यतोहि हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये प्रवेशं कृत्वा दक्षिणदिशि-पूञ्जीक्रयणस्य महतीं राशिं प्राप्स्यति इति अपेक्षा अस्ति

विशेषतः, अनेके अन्तर्राष्ट्रीयसंस्थाः विदेशेषु च व्यक्तिगतनिवेशकाः पूर्वं अमेरिकी-शेयर-बाजारे अलीबाबा-संस्थायाः सूची-विच्छेदनस्य सम्भाव्य-जोखिमानां विषये चिन्तिताः आसन्, ते च बृहत्-आवंटनं कर्तुं साहसं न कृतवन्तः, अधुना यदा अलीबाबा-द्वयं सूचीकरणं प्राप्स्यति, तदा एषा चिन्ता समाप्ता भविष्यति, यत् भविष्यति | निश्चितरूपेण अलीबाबा इत्यस्य आवंटने तेषां नवीनरुचिं वर्धयन्तु .

अधुना एव अन्तर्राष्ट्रीयनिवेशबैङ्कसंस्थाः कार्यवाही कर्तुं आरब्धाः सन्ति यत् अलीबाबा हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टः भविष्यति इति अपेक्षायाः आधारेण, नवीनतमं प्रदर्शनं सकारात्मकं च अस्ति, अनेके संस्थाः अपि पूर्वमेव स्वस्य स्थितिं महत्त्वपूर्णतया वर्धयितुं आरब्धाः सन्ति

अमेरिकी-शेयर-संस्थागत-निवेशकानां स्थिति-प्रकटीकरणस्य अनुसारं हिल्हाउस्-संस्थायाः सहायक-कम्पनी एच्एचएलआर-इत्यनेन अलीबाबा-संस्थायाः ५.२४ मिलियन-शेयर-बृहत्-राशिं क्रीतवन्, यत् पूर्वत्रिमासे ३६३८.३२% इत्येव तीव्र-वृद्ध्या अभवत्, येन निवेशस्य तृतीयः बृहत्तमः होल्डिङ्ग्-लक्ष्यः अभवत् पोर्टफोलियो पूर्वत्रिमासे ०.०२% यावत् कूर्दितवान् ।

सुप्रसिद्धः निवेशकः डुआन् योङ्गपिङ्गस्य एच् एण्ड एच् इन्टरनेशनल् इत्यनेन अपि द्वितीयत्रिमासे अलीबाबा इत्यस्मिन् स्वस्य धारणासु वृद्धिः कृता, येन ७.९% इत्येव वृद्धिः अभवत् । अलीबाबा सम्प्रति तस्य चतुर्थः बृहत्तमः होल्डिङ्ग् अस्ति ।

"The Big Short" इति चलच्चित्रस्य आदर्शरूपस्य माइकल बर्री इत्यस्य स्वामित्वं धारयति इति हेज फण्ड् Scion Asset Management इत्यपि अलीबाबा-देशे तदनुरूपं स्टॉकमूल्यं ११.१६ मिलियन अमेरिकी-डॉलर्-पर्यन्तं प्राप्तम् अस्ति, यत् तस्य होल्डिंग्-विभागस्य २१.२६% भागं भवति । बृहत्तमं धारणं कृत्वा ।

02

पुनर्मूल्यांकनस्य विशालः अवसरः

अलीबाबा इत्यस्य दीर्घकालं यावत् न्यूनमूल्याङ्कितं आन्तरिकं मूल्यं, तथैव विगतवर्षद्वये सकारात्मकपरिवर्तनानां श्रृङ्खलाया: कारणेन मार्केट् अधिकं विश्वासः प्राप्तः।

अनिर्वचनीयं यत् अन्तिमेषु वर्षेषु स्थूलवातावरणे प्रमुखपरिवर्तनेन, चीनस्य अन्तर्जालयातायातस्य वृद्धिशीललाभांशस्य दुर्बलतायाः, ई-वाणिज्यमञ्चानां मध्ये स्पर्धायाः तीव्रता च अलीबाबा अपि बहु दबावस्य सामनां कृतवान्

परन्तु अली इत्यनेन एताः कठिनताः समस्याः च न परिहृताः विगतवर्षद्वये अली इत्यनेन निरन्तरं समये च स्वस्य व्यापारिकसङ्गठनसंरचनायाः सामरिकसमायोजनानां नवीनतानां च श्रृङ्खला कृता अस्ति।

अलीबाबा इत्यनेन २०२४ तमे वर्षे स्वस्य वित्तीयप्रतिवेदने स्पष्टतया उक्तं यत् सः स्वस्य सामरिकप्राथमिकतानां पुनर्गठनं करिष्यति, बाह्य-अ-कोर-व्यापाराणां गैर-कोर-निवेशानां च बहूनां संख्यां संकुचितं करिष्यति, ई-वाणिज्यस्य, क्लाउड्-कम्प्यूटिङ्ग्-इत्यस्य च प्रमुखव्यापारद्वये केन्द्रीभूय, मार्केट्-प्रतिस्पर्धायां भागं गृह्णीयात् अधिकसक्रियवृत्त्या सह, तथा च परिचालनदक्षतां मार्केटप्रतिसादात्मकतां च सुधारयति।

सुधारस्य प्रभावः तत्क्षणमेव आसीत् ।

अलीबाबा इत्यस्य नवीनतमत्रैमासिकवित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् त्रैमासिके ताओटियनसमूहस्य राजस्वं ११३.३७३ अरब युआन् आसीत्, तस्य समायोजितं एबीआईटीए ४८.८१० अरब युआन् आसीत्, लाभप्रदता स्थिरं वर्तते तस्मिन् एव काले ताओटियन-समूहस्य उत्पादक्रयणस्य संख्या, आवृत्तिः च अपि वर्धमाना अस्ति, आदेशस्य मात्रा च वर्षे वर्षे द्वि-अङ्कीय-वृद्धिः प्राप्ता जीएमवी उच्चैः एकाङ्कैः वर्धिता, ताओटियनस्य विपण्यभागः च स्थिरः आसीत् । तेषु ८८वीआईपी सदस्यानां संख्या वर्षे वर्षे द्विगुणाङ्केन वर्धते, सदस्यानां संख्या ४२ मिलियनतः अधिका अस्ति ।

तस्मिन् एव काले अलीबाबा-संस्थायाः सीमापारव्यापारे प्रबलवृद्धिक्षमता दर्शिता, तस्य सहायकसंस्थायाः अन्तर्राष्ट्रीय-डिजिटल-वाणिज्यसमूहस्य (AIDC) राजस्वं वर्षे वर्षे ३२% वर्धमानं २९.२९३ अरब-युआन्-रूप्यकाणि यावत् अभवत् सीमापारव्यापारस्य वृद्धेः तथा रसदपूरणसमाधानराजस्वस्य वृद्धेः कारणात् कैनिआओ इत्यस्य त्रैमासिकराजस्वं वर्षे वर्षे १६% वर्धमानं २६.८११ अरब युआन् यावत् अभवत्

तदतिरिक्तं, परिचालनदक्षतायाः उन्नतेः, व्यावसायिकपरिमाणस्य च वर्धनेन अलीबाबा-नगरस्य स्थानीयजीवनशैलीसमूहेन अपि हानिषु महती न्यूनता प्राप्ता, यत्र राजस्वं वर्षे वर्षे १२% वर्धमानं १६.२२९ अरब युआन् यावत् अभवत्

वर्तमान समये देशे विदेशे च जटिलाः स्थूलकारकाः तुल्यकालिकरूपेण प्रतिकूलाः सन्ति यद्यपि अलीबाबा इत्यस्य समग्रलाभेषु अद्यापि पर्याप्तदबावः वर्तते तथापि एतेषां व्यापारिक-आयस्य वृद्धिः पर्याप्तं प्रशंसनीयः अस्ति तथा च कम्पनीयाः सामरिक-परिवर्तनस्य प्रभावशीलतां प्रतिबिम्बयति।

यथा अलीबाबा-समूहस्य मुख्यकार्यकारी वु योङ्गमिङ्ग् सम्मेलन-कौले अवदत् यत्, "अस्माभिः प्रत्येकस्य व्यवसायस्य लाभप्रदतायां महत्त्वपूर्णं सुधारं दृष्टम्, एषा च प्रवृत्तिः निरन्तरं भविष्यति। अनुमानितम् अस्ति यत् अधिकांशः व्यवसायाः क्रमेण १ तः २ वर्षेषु, क्रमेण च ब्रेकइवेन् प्राप्तुं शक्नुवन्ति बृहत्-परिमाणे लाभप्रदतायां योगदानं दातुं आरभत” इति ।

अलीबाबा-संस्थायाः नवीनतम-प्रदर्शन-घोषणा-प्रसारणस्य पूर्वमेव ब्लैकरॉक्, नोमुरा, बार्क्लेस्, दैवा, बैंक् आफ् अमेरिका-सिक्योरिटीज-सहिताः १५ घरेलु-एकदर्जनाधिकाः च अन्तर्राष्ट्रीय-निवेश-बैङ्काः अलीबाबा-विषये स्वस्य रेटिंग्-अद्यतनं कृतवन्तः, तेषु प्रायः सर्वेषां रेटिंग्-पुनरावृत्तिः A positive इति क्रयणं, अतिभारं, मूल्यलक्ष्यं प्रति उन्नयनं वा इति रेटिंग्। एतेन ज्ञायते यत् अली इत्यस्य सुधारपरिमाणानां, कार्यप्रदर्शनसुधारस्य च परिणामाः व्यापकरूपेण स्वीकृताः सन्ति ।

वस्तुतः निवेशकानां कृते अलीबाबा इत्यस्य अन्यः प्रमुखः सम्भाव्यव्यापारः अस्ति यः अधिकं ध्यानं अर्हति - मेघगुप्तचरव्यापारः, यस्मिन् एआइ-व्यापारः अपि अन्तर्भवति यस्य विषये विपण्यं सर्वाधिकं चिन्तयति

नवीनतमवित्तत्रिमासे अलीबाबा-क्लाउड्-गुप्तचर-समूहस्य राजस्वं २६.५४९ अरब-युआन् आसीत्, यत् वर्षे वर्षे ६% वृद्धिः अभवत्; business, and AI-related product revenue continued record three places संख्या वर्षे वर्षे वर्धिता।

यद्यपि सापेक्षतया अस्य व्यापारस्य परिमाणं अद्यापि तुल्यकालिकरूपेण अल्पम् अस्ति । परन्तु वर्तमानयुगस्य नूतनपृष्ठभूमिं अस्माभिः न उपेक्षितव्या-एआइ विश्वस्य उष्णतमः प्रौद्योगिकीप्रवृत्तिः भवति।

यद्यपि वर्तमान एआइ क्षेत्रं सामान्यतया एनविडिया, माइक्रोसॉफ्ट, एप्पल्, गूगल इत्यादीनां प्रमुखानां अमेरिकीप्रौद्योगिकीदिग्गजानां रूपेण विपणेन मान्यतां प्राप्नोति तथापि वस्तुतः चीनदेशस्य बहवः प्रौद्योगिकीदिग्गजानां अपि पर्याप्ताः लाभाः सन्ति

अलीबाबा चीनदेशस्य एकमात्रं कम्पनी अस्ति यस्याः प्रमुखाः एआइ क्लाउड् सेवाः अपि च बृहत्तमः ओपन सोर्स एआइ मॉडल् इत्येतौ द्वौ अपि अस्ति । अलीबाबा इत्यस्य नूतनस्य ओपन सोर्स मॉडल् Tongyi Qianwen Qwen2-72B इत्यस्य अग्रणी प्रदर्शनं वर्तते तथा च विश्वस्य सर्वाधिकशक्तिशाली ओपन सोर्स मॉडल् इति रूपेण श्रेणी अस्ति ।

अलीबाबा इत्यस्य एआइ-प्रौद्योगिकी पूर्वमेव ई-वाणिज्यम्, रसदः, क्लाउड् कम्प्यूटिङ्ग् इत्यादिषु मूलव्यापारेषु गभीररूपेण एकीकृता अस्ति, येन अत्यन्तं समृद्धं एआइ-पारिस्थितिकीतन्त्रं निर्मितम् अस्ति अद्यतनवित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् अलीबाबा-संस्थायाः एआइ-पारिस्थितिकीतन्त्रस्य निरन्तरनिर्माणस्य सुधारस्य च कारणात् तस्य एआइ-व्यापारस्य तीव्रवृद्धिः अभवत्

यस्मिन् युगे सम्पूर्णं विपण्यं एआइ-विकासाय प्रयतते, तस्मिन् युगे अलीबाबा-संस्थायाः एआइ-पारिस्थितिकीतन्त्रस्य भाविवृद्धिस्थानं निःसंदेहं प्रतीक्षितुम् अर्हति इदं केवलं यत् अन्तिमेषु वर्षेषु, मार्केट् अलीबाबा इत्यस्य ई-वाणिज्यव्यापारस्य प्रतिस्पर्धात्मके परिदृश्ये अधिकं ध्यानं केन्द्रितवान्, अलीबाबा एआइ इत्यस्मै पूर्णं उचितं च मूल्यं प्रीमियमं न दत्तवान्।

परन्तु अधुना अलीबाबा इत्यस्य सामरिकसमायोजनेन सुधारेण च ई-वाणिज्यव्यापारः पुनः जीवन्तं प्राप्तवान्, तथा च हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समावेशितुं प्रवृत्तः अस्ति अयं व्यापारः अलीबाबा-संस्थायाः सम्पूर्ण-व्यवस्थायाः सह पुनर्मूल्यांकनस्य प्रमुख-अवसरस्य अपि आरम्भं करिष्यति |.

03

साउथबाउण्ड् ट्रेडिंग् तथा अलीबाबा इत्यस्य नूतनः आरम्भबिन्दुः

यथा वयं सर्वे जानीमः, भविष्ये वैश्विकदेशानां मध्ये स्पर्धा प्रौद्योगिकीबलस्य स्पर्धा भविष्यति। तेषु अन्तर्जालः अत्यन्तं उन्नतप्रौद्योगिक्याः मूलक्षेत्रम् इति वक्तुं शक्यते ।

निवेशकानां कृते अन्तर्जालप्रौद्योगिकीदिग्गजाः न केवलं देशस्य भविष्यस्य प्रौद्योगिकीप्रतिस्पर्धायाः प्रतिनिधित्वं कुर्वन्ति, अपितु अत्यन्तं विशालं निवेशमूल्यं अपि प्रतिनिधियन्ति यत् न त्यक्तुं शक्यते

वर्तमान समये चीनस्य मूल-अन्तर्जाल-प्रौद्योगिकी-कम्पनीनां बहूनां संख्या हाङ्गकाङ्ग-शेयर-बाजारे केन्द्रीकृता अस्ति विशेषतः टेनसेण्ट्, अलीबाबा, मेइटुआन्, शाओमी इत्यादिषु विविधक्षेत्रेषु मूल-दिग्गजाः केवलं हाङ्गकाङ्ग-शेयर-मध्ये अथवा अमेरिका-देशे एव क्रेतुं शक्यन्ते स्टॉक्स। मुख्यभूमिनिवेशकाः एतेषु कम्पनीषु निवेशे भागं ग्रहीतुं शक्नुवन्ति, सीमापारनिधिं अल्पसंख्यां विहाय, हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-चैनल-माध्यमेन एव

वयम् आशास्महे यत् एतादृशाः अधिकाः अन्तर्जालप्रौद्योगिकीकम्पनयः दक्षिणदिशि व्यापारसम्बद्धे समाविष्टाः भविष्यन्ति, यथा Tencent, Meituan, Xiaomi इत्यादीनां दिग्गजानां पूर्वमेव समाविष्टाः, मूल्यवृद्धेः प्रतिफलं देशे सर्वत्र निवेशकैः सह साझां कर्तुं।

तस्मिन् एव काले वयम् अपि अधिकं उत्सुकाः स्मः यत् चीनदेशस्य सर्वाधिकशक्तिशालिनः अन्तर्जालप्रौद्योगिक्याः प्रतिनिधित्वं कुर्वन्तः एताः सूचीकृताः कम्पनयः यथार्थतया हाङ्गकाङ्गस्य अथवा चीनीयराजधानीविपण्यस्य मुख्याधारः भवितुम् अर्हन्ति, यथा अमेरिकादेशस्य सप्त "mag7" भगिन्यः शेयर मार्केट, चीनस्य प्रौद्योगिक्याः विकासस्य नेतृत्वं निरन्तरं कुर्वन्ति तथा च समयस्य अग्रणीः भवन्ति।

वयम् अपि अपेक्षामहे यत् यस्मिन् क्षणे अलीबाबा हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टा भवति, तस्मिन् क्षणे हाङ्गकाङ्ग-शेयर-बजारस्य क्षयस्य धुन्धात् बहिः नेतृत्वं कुर्वतां "सप्त-चीनी-भगिन्यानां" आरम्भः भविष्यति |.